समाचारं

प्रकाशः छाया च निक्षिप्त आत्मा! बैयुन्-मण्डलस्य सशस्त्रसेनाविभागः "९·१८" इत्यस्य स्मृतिं छायाचित्रैः सह उत्कीर्णं करोति

2024-09-18

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

१८ सितम्बर् दिनाङ्के ऐतिहासिक अलार्मघण्टी ध्वनितवती तदा बैयुन् जिला सशस्त्रसेनाविभागेन सेवापूर्वशिक्षां चलच्चित्रदूरदर्शनकार्यस्य गहनशिक्षायाः विषये केन्द्रीकृता, येन नवयुवकाः इतिहासस्य गहनतया अन्वेषणार्थं चलच्चित्रस्य दर्पणरूपेण उपयोगं कर्तुं प्रेरिताः, तेषां प्रेरणा च आन्तरिकदेशभक्तिः सैन्यमिशनस्य च भावः .
बैयून जिला सशस्त्र सेना विभागेन "नानजिंग!" नानजिंग ! "" "सभा", "अष्टशत" इत्यादीनि शास्त्रीयचलच्चित्रदूरदर्शनकार्यं ये "१८ सितम्बर" घटनां तदनन्तरं ऐतिहासिकघटनाश्च प्रतिबिम्बयन्ति, तेषां उपयोगः मुख्यशैक्षिकसामग्रीरूपेण भवति चलचित्रे इतिहासस्य पुनः प्रादुर्भावेन नवयुवकाः इतिहासस्य भारं देशस्य दुःखं च अनुभवन्तः रक्ताग्निदिनेषु इव अनुभूयन्ते
चलचित्रदर्शनक्रियाकलापस्य अनन्तरं नवयुवकाः चलच्चित्रस्य सामग्रीं परितः स्वस्य गहनानुभवं साझां कृतवन्तः । नवयुवकः लुओ वुकाङ्गः स्वस्य साझेदारीयां अवदत् यत् ""नानजिङ्ग्! ." भर्ती क्षियोङ्ग कैहोङ्गः "विधानसभा" इत्यस्मिन् सहचरानाम् मध्ये गहनप्रेमेण भावविह्वलः अभवत्: "चलच्चित्रे बलिदानं समर्पणं च मम उत्कृष्टसैनिकः भवितुम् दृढनिश्चयं सुदृढं कृतवान्, अहं च कर्मणा शपथं पूर्णं करिष्यामि।
जिलासशस्त्रसेनाविभागेन चलच्चित्रे सम्मिलितस्य ऐतिहासिकपृष्ठभूमिस्य गहनविश्लेषणमपि कृतम् यत् नवयुवकानां कृते १८ सितम्बरदिनाङ्कस्य घटनायाः ऐतिहासिकमहत्त्वं प्रभावं च विभिन्नदृष्टिकोणात् अवगन्तुं साहाय्यं भवति। व्याख्याद्वारा नवयुवकानां ऐतिहासिकघटनानां अधिकव्यापकबोधः भवति, देशस्य भाग्यस्य सैन्यस्य मिशनस्य च गहनतया अवगमनं भवति
"वयं आशास्महे यत् चलच्चित्र-दूरदर्शन-कार्ययोः उपयोगं सेतुरूपेण करिष्यामः येन नवयुवकाः इतिहासेन सह भावनात्मकं वैचारिकं च संवादं कर्तुं शक्नुवन्ति, तेषां गहनतमं देशभक्तिं उत्तरदायित्वस्य च भावः प्रेरयितुं शक्नुमः। इतिहासः सैन्यकर्मचारिणां कृते पाठ्यपुस्तकम् अस्ति। एतादृशी अभिनवशिक्षायाः माध्यमेन वयं expect that every all recruits can become witnesses of history and defenders of peace," इति जिलासशस्त्रसेनाविभागस्य प्रभारी प्रासंगिकः व्यक्तिः स्वस्य समापनभाषणे बलं दत्तवान्।
जिलासशस्त्रसेनाविभागेन प्रकाशस्य छायायाश्च कलमरूपेण उपयुज्यते स्म "१८ सितम्बर" इत्यस्य घटनायाः सम्बद्धानि क्लासिकचलच्चित्रदूरदर्शनकार्यं दृष्ट्वा नवयुवकाः न केवलं इतिहासस्य विषये स्वस्य अवगमनं धारणा च गभीरं कृतवन्तः, अपितु देशस्य प्रति स्वस्य निष्ठां अपि अङ्कितवन्तः भविष्यं तेषां हृदयेषु।
संवाददाता किउ जुन्ली
गुइझोउ दैनिक आकाश नेत्र समाचार संवाददाता ली झोंगडी
सम्पादकः लुओ चाङ्ग
द्वितीय परीक्षण ली झोंगडी
हु लिहुआ इत्यस्य तृतीयः परीक्षणः
प्रतिवेदन/प्रतिक्रिया