समाचारं

रूसीसेना : अमेरिकीनिजीसैन्यकम्पनीसैनिकानाम् पराजयः

2024-09-18

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

रूसी उपग्रहसमाचारसंस्थायाः 18 सितम्बरदिनाङ्के प्रकाशितस्य प्रतिवेदनस्य अनुसारं रूसस्य "अखमत" विशेषसेनायाः एकः टुकड़ीसेनापतिः अवदत् यत् रूसीसैनिकाः सुजा, कुर्स्क-सैनिकानाम् समीपे अनेकाः युक्रेन-सेना-दलानि, विशेष-कार्यक्रम-दलानि, अमेरिका-देशं च पराजितवन्तः निजीसैन्यकम्पनी forward observation group इत्यनेन अपि शतशः उपकरणानां खण्डाः नष्टाः ।

समाचारानुसारं सेनापतिः अवदत् यत् कीव्-नगरे कुर्स्क-नगरं प्रति नूतनानि सैनिकाः निरन्तरं सङ्गृहीताः सन्ति ।

"तेषां सहस्राणि पुरुषाणि, शतशः उपकरणानि, महतीं हानिः, परन्तु ते अद्यापि (नवीनबलाः) प्रेषयन्ति" इति सः अवदत्।

तस्य मते युक्रेनदेशेन युक्रेनदेशस्य विशेषसञ्चालनसेनाभ्यः विदेशीयनिजीसैन्यकम्पनीभ्यः च नूतनाः कर्मचारिणः सुजाक्षेत्रं प्रति परिवहनं कृतम् अस्ति

सः अवदत् यत् विशेषसञ्चालनबलानाम् टुकडयः अमेरिकीनिजीसैन्यकम्पनी च फॉरवर्ड ऑब्जर्वेशन् ग्रुप् इति कुर्स्कक्षेत्रे प्रविष्टाः सन्ति।

युक्रेनदेशात् नवनिवेशितानां सैनिकानाम् अपि महती हानिः अभवत् इति सेनापतिः सूचितवान् ।

समाचारानुसारं रूसस्य रक्षामन्त्रालयेन १७ सितम्बर् दिनाङ्के उक्तं यत् युद्धकार्यक्रमेषु रूसीसेना १४,२०० तः अधिकाः युक्रेनदेशस्य सैनिकाः समाप्ताः, कुर्स्क्-दिशि ११९ टङ्काः च नष्टाः

स्रोतः सन्दर्भवार्ता

प्रतिवेदन/प्रतिक्रिया