समाचारं

मासिकशुल्कं ९९९ युआन् अस्ति! बीजिंगनगरे १० गीगाबिट् ब्रॉडबैण्ड् कियत् शीघ्रं प्रक्षेपणं कर्तुं शक्यते?

2024-09-18

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

बीजिंग-नगरेण “कापिटल आफ् ऑप्टिकल नेटवर्क्स्, सिटी आफ् १० गीगाबिट्” इति कार्ययोजनायाः घोषणायाः एकवर्षेण अनन्तरं१० गीगाबिट् ब्रॉडबैण्ड् आधिकारिकतया बीजिंगनगरे प्रारब्धम् अस्ति । १८ सितम्बर् दिनाङ्के बीजिंग यूनिकॉम, हुवावे च आधिकारिकतया १०जी ब्रॉडबैण्ड् प्रारब्धवन्तौ, यत्र प्रतिमासं ९९९ युआन् शुल्कं भवति, तथा च १०जी अनुभवस्थानं नागरिकानां कृते उद्घाटितम् बीजिंग नागरिकाः १०जी ब्रॉडबैण्ड् इत्यस्य अत्यन्तं द्रुतगतिनां जालस्य अनुभवं कर्तुं प्रथमाः भवितुम् अर्हन्ति

10g ब्रॉडबैण्डस्य आधिकारिकविमोचनेन सह बीजिंग यूनिकॉमस्य zaojunmiao व्यापारभवने 10g अनुभवस्थानं अपि आधिकारिकतया जनसामान्यस्य कृते उद्घाटितम् अस्ति अनुभवस्थानं 3d लाइव प्रसारणं, ai अन्तरक्रिया, 3d मध्ये 2d विडियो रूपान्तरणं च इत्यादीनि 10 डिजिटल-अनुप्रयोग-परिदृश्यानि प्रदर्शयति .

प्रेक्षकाः xr उपकरणस्य अनुभवं कुर्वन्ति

संवाददाता ज्ञातवान् यत् चीन-यूनिकॉमस्य १०जी ब्रॉडबैण्ड् इत्यस्य वर्तमानं मूल्यं प्रतिमासं ९९९ युआन् अस्ति ।बीजिंग-नगरस्य प्रथमः १०g ब्रॉडबैण्ड्-उपयोक्ता अपि घटनास्थले आगतः । एतत् अनुमानतः कियत् द्रुतम् अस्ति ?उदाहरणरूपेण 4gb सञ्चिकां गृहीत्वा तारयुक्ते 10g ब्रॉडबैण्ड् वातावरणे डाउनलोड् कर्तुं केवलं 4 सेकण्ड् समयः भवति, यदा तु gigabit ब्रॉडबैण्ड् वातावरणे 40 सेकण्ड् समयः भवति यदि भवान् 8k उच्चपरिभाषा-चलच्चित्रं डाउनलोड् करोति यत् द्वौ घण्टां यावत् स्थास्यति, यस्य सञ्चिकायाः ​​आकारः प्रायः 90gb भवति, तर्हि भवान् gigabit संजालस्य उपयोगेन दशनिमेषाधिकं प्रतीक्षां कर्तुं प्रवृत्तः भविष्यति, परन्तु 10g संजालस्य उपयोगेन केवलं दर्जनशः सेकेण्ड् यावत् समयः स्यात् .

व्यापारिकभवने अनुभवी एकस्मिन् यन्त्रे कठिनतया सवारः अस्ति बृहत्पर्दे समुद्रस्य समीपे एकः मार्गः अस्ति यथा मार्गस्य पार्श्वे दृश्यानि अपि वास्तविकसमये परिवर्तन्ते, तथा च गतिः, हृदयस्पन्दनं च अन्ये दत्तांशाः वास्तविकसमये अभिलेखिताः भवन्ति । "अस्मिन् यन्त्रेण प्रसारितानां दत्तांशस्य परिमाणं विशालं भवति, तथा च यदि एतत् न जमति तर्हि जालस्य गतिः अतीव अधिका भवति" इति कर्मचारिणः अवदन् यत् xr सवारीयन्त्रं बहुजनानाम् सहभागितायाः अपि समर्थनं करोति, अतः भवान् सह द्वीपं परितः सवारीं कर्तुं शक्नोति गृहे भवतः मित्राणि।

गृहमनोरञ्जनम् इत्यादीनां स्मार्ट-अनुप्रयोगानाम् अतिरिक्तं अनुभवकेन्द्रे स्मार्ट-स्वास्थ्यसेवा-सम्बद्धाः स्मार्ट-अनुप्रयोगाः अपि प्रदर्शिताः सन्ति । बृहत्पटले सहस्राणि लेजरबिन्दवः कूर्दन्ति एकदा वृद्धः पतितः अथवा खतरनाकः व्यवहारः अस्ति इति ज्ञात्वा कूर्दन्तः लेजरबिन्दवः रक्ताः भूत्वा अलार्मं ध्वनयन्ति

huawei इत्यस्य carrier network marketing and solution sales department इत्यस्य अध्यक्षः lu libo इत्यनेन उक्तं यत् huawei इत्यनेन गृहसंजालेषु अधिकं बैण्डविड्थं, न्यूनविलम्बं, अधिकं स्थिरं बृहत्तरं च संयोजनं प्राप्तुं बैण्डविड्थ-प्रवेश-दरं दुगुणं कृतम् अस्ति संवाददाता ज्ञातवान् यत् अनुभवकेन्द्रस्य १० अनुप्रयोगपरिदृश्यानां कृते आवश्यकं कुलबैण्डविड्थं ६०००mbps (मेगाबिट् प्रति सेकण्ड्) अस्ति अस्य अपि अर्थः अस्ति यत् १०g ब्रॉडबैण्डयुक्तानां नागरिकानां परिवाराः तस्मिन् दृश्ये अपि समृद्धं विविधं च बुद्धिमान् डिजिटलजीवनं अनुभवितुं शक्नुवन्ति यत्र ज्ञातयः च... मित्राणि एकत्र समागच्छन्ति , जालवेगः न भवति इति चिन्ता मा कुरुत ।

अनावरणसमारोहे बीजिंग-युनिकॉम-संस्थायाः "स्थल-तारक-परियोजनायाः" आधिकारिक-प्रक्षेपणस्य अपि घोषणा अभवत् । एषा योजना 10g ब्रॉडबैण्डस्य गहनानुभवे भागं ग्रहीतुं बीजिंगनगरे प्रबलमागधायुक्तेषु समुदायेषु अनुभविनां प्रथमसमूहरूपेण केषाञ्चन उपयोक्तृणां नियुक्तिं करोति।

सम्प्रति १०जी ब्रॉडबैण्ड् अपि संचालकानाम् कृते "अवश्यस्पर्धा" अभवत् । बहुकालपूर्वं चीनदूरसंचारः शङ्घाईनगरे १० गीगाबिट् ब्रॉडबैण्ड् प्रारब्धवान्, तथा च वर्षस्य अन्तः शङ्घाई १० गीगाबिट् ऑप्टिकल् नेटवर्क् समुदायस्य निर्माणं त्वरितुं योजनां करोति, तथा च २०२६ तमे वर्षे पूर्णं शङ्घाई कवरेजं प्राप्तुं शक्नोति इति अपेक्षा अस्ति अस्मिन् वर्षे एप्रिलमासे बीजिंग मोबाईल् तथा जेडटीई इत्यनेन १०जी ब्रॉडबैण्ड् परीक्षणजालवातावरणस्य निर्माणं सफलतया सम्पन्नम्, तथा च प्रयोगशालायां जीबी-स्तरीयसञ्चिकानां द्वितीयस्तरीयं डाउनलोड् करणं प्राप्तम्, तथा च क्रमेण १०जी पायलटसमुदायस्य आरम्भस्य योजना अस्ति

गतवर्षे बीजिंगद्वारा विमोचितस्य "ऑप्टिकल नेटवर्क कैपिटल, १० गीगाबिट सिटी" योजनायाः अनुसारं, नेटवर्क उन्नयनं प्रवर्धयितुं, अनुप्रयोगलोकप्रियीकरणं गभीरं कर्तुं च त्रयवर्षेषु १० गीगाबिट् ऑप्टिकल नेटवर्क् प्रौद्योगिकी नवीनतायाः एप्लिकेशन पायलट् इत्यस्य च श्रृङ्खलां प्रारम्भं कर्तुं अग्रणीतां ग्रहीतुं योजना अस्ति , तथा उपयोक्तृबोधं सुधारयति ।

संचारउद्योगविशेषज्ञः मा जिहुआ इत्यनेन उक्तं यत् १०जी ब्रॉडबैण्ड् गीगाबिट् ब्रॉडबैण्ड् इत्यस्य आधारेण सुचारुसंक्रमणं प्राप्नोति, परन्तु बैण्डविड्थ्, विलम्बता, घनत्वस्य च दृष्ट्या महत्त्वपूर्णं सफलतां प्राप्तवान् सहस्राणि गृहेषु १० गीगाबिट् ब्रॉडबैण्ड् कदा उपलभ्यते ? सः अवदत् यत् भविष्ये वीआर, एआइ इत्यादीनां उपकरणानां लोकप्रियतायाः कारणात् नागरिकाः क्रमेण १०जी ब्रॉडबैण्ड् इत्यस्य आवश्यकतां अनुभवितुं शक्नुवन्ति।

झोङ्गगुआन्कुन् सूचना उपभोगगठबन्धनस्य अध्यक्षः संचारविशेषज्ञः च क्षियाङ्ग लिगाङ्गः अपि अवदत् यत् यथा यथा गृहे स्मार्टयन्त्राणि अधिकविविधतां प्राप्नुवन्ति तथा तथा १०जी ब्रॉडबैण्डस्य उन्नयनेन नागरिकानां परिवाराणां च कृते उत्तमः अनुभवः भविष्यति।उदाहरणार्थं 8k टीवी द्रष्टुं vr क्रीडां क्रीडितुं च अधिकजालवेगस्य आवश्यकता भवति 10g ब्रॉडबैण्ड् गृहे बहुविधस्मार्टयन्त्राणां एकत्रितसञ्चालनस्य समर्थनं कर्तुं शक्नोति, येन पारिवारिकजीवने डिजिटलस्मार्ट-अनुप्रयोगानाम् प्रवेशः प्रवर्तते

स्रोतः - बीजिंग दैनिक ग्राहक

संवाददाता : क्षिया हुआ

प्रक्रिया सम्पादक: u070

प्रतिवेदन/प्रतिक्रिया