समाचारं

शुक्रवासरे बीजिंगनगरे वर्षा भविष्यति, तापमानं १० डिग्री सेल्सियसपर्यन्तं न्यूनीभवति

2024-09-18

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

बीजिंग न्यूज (रिपोर्टरः वाङ्ग जिंग्क्सी) शीतलवायुना प्रभावितः बीजिंगनगरे मौसमं शीतलं कर्तुं वर्षा भवितुं प्रवृत्तः अस्ति। राष्ट्रव्यापीदृष्ट्या अस्मिन् शरदऋतौ प्रथमः प्रबलः शीतलवायुः अस्माकं देशं प्रभावितं करिष्यति, उत्तरदिशि बृहत्-प्रमाणेन वायुः, शीतलीकरणं, वर्षा च भविष्यति |.
बीजिंग-मौसम-वेधशालायाः भविष्यवाणी अस्ति यत् श्वः अधिकतमं तापमानं मूलतः अद्यत्वे एव भविष्यति, यत्र अधिकतमं तापमानं २८°c भविष्यति दिने पश्चिम-उत्तर-क्षेत्रेषु हल्क-वृष्टिः अथवा विच्छिन्न-लघुवृष्टिः भविष्यति बहिः गच्छन् ।
श्वः रात्रौ श्वः परदिनपर्यन्तं नगरव्यापी वर्षाप्रक्रिया भविष्यति २० दिनाङ्के (शुक्रवासरे) प्रातः सायं च शिखरयोः उपरि वर्षायाः निश्चितः प्रभावः भविष्यति। वर्षायाः अनन्तरं उत्तरवायुः क्रमेण ३ वा ४ स्तरं यावत् वर्धते, तापमानं च महतीं न्यूनीभवति कृपया वायुरोधकपरिहारं कुर्वन्तु, समये वस्त्राणि योजयन्तु, शीतग्रहणात् सावधानाः भवन्तु
केन्द्रीयमौसमवेधशालायाः भविष्यवाणी अस्ति यत् १९ सितम्बरतः २२ दिनाङ्कपर्यन्तं पूर्वदिशि दक्षिणदिशि गच्छन्तीनां प्रबलशीतवायुना प्रभावात् मम देशस्य मध्यपूर्वीययोः अधिकांशक्षेत्रेषु तापमानं ४°c तः ८°c यावत् न्यूनीकृतम् अस्ति, तथा च केषुचित् भागेषु उत्तरदिशि तापमानं ८°c तः १०°c यावत् न्यूनीकृतम् अस्ति, तथा च मध्ये आन्तरिकमङ्गोलियादेशे उत्तरचीनस्य पश्चिमोत्तरभागेषु तापमानं १२°c तः अधिकं यावत् भवितुम् अर्हति । उपर्युक्तक्षेत्रेषु चतुर्थस्तरतः ५ स्तरपर्यन्तं उत्तरवायुः, ६ स्तरतः ८ स्तरपर्यन्तं वायुः, नद्यः सरोवरेषु च अधिकतमवायुः ८ स्तरतः ९ स्तरपर्यन्तं गन्तुं शक्नोति
उत्तरे अधिकांशक्षेत्रेषु अपि शीतलवायुः महतीं वर्षाम् आनयिष्यति। १९ दिनाङ्कात् २१ दिनाङ्कपर्यन्तं उत्तरपश्चिमचीनदेशस्य मध्यपूर्वभागेषु, अधिकांशेषु आन्तरिकमङ्गोलियादेशे, उत्तरचीनदेशस्य अधिकांशभागे च लघुतः मध्यमवृष्टिः अभवत् , मध्यगांसु, मध्य आन्तरिकमङ्गोलिया, उत्तरे हेबेइ च सञ्चितवृष्टिः दक्षिणपूर्वी आन्तरिकमङ्गोलिया तथा वायव्य हेबेइ इत्यत्र ४० मि.मी.तः ६० मि.मी., तथा च ८० मि.मी.तः ९० मि.मी.
२२ तमे दिनाङ्कस्य अनन्तरं वायव्यक्षेत्रे, आन्तरिकमङ्गोलियादेशे, उत्तरचीनदेशे च निरन्तरं वर्षाकालः समाप्तः भविष्यति।
सम्पादक फैन यिजिंग
ली लिजुन् द्वारा प्रूफरीड
प्रतिवेदन/प्रतिक्रिया