समाचारं

आन्ध्रप्रदेशस्य शाङ्गकिउ, हेनान्-नगरं गतः, दिनं च ५ निमेषेषु रात्रौ परिणतम् जूता-भण्डारस्य स्वामी : बहवः जनाः अस्थायीरूपेण जूताः क्रेतुं आगतवन्तः ।

2024-09-18

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

अधुना एव "बेबिगिया"-तूफानस्य जियांग्सु, झेजियांग्, शङ्घाई-नगरेषु व्याप्तस्य अनन्तरं यद्यपि सः उष्णकटिबंधीय-अवसादने दुर्बलः अभवत् तथापि अनहुई-नगरेण "वेगेन" गत्वा हुआइबे-नगरे अभिलेख-विध्वंसक-प्रचण्डवृष्टेः अनन्तरं सः सीधा एव गतः हेनन् इति ।

१८ दिनाङ्के प्रातःकाले जिउपाई न्यूज् इत्यनेन शाङ्गकिउ-नगरे बालजूतानां भण्डारं चालयति इति गुओ-महोदयेन सह सम्पर्कः कृतः सा अवदत् यत् १७ दिनाङ्के अपराह्णे प्रायः ४ वादने सा भण्डारे शिरः अधः कृत्वा कार्यं कुर्वती आसीत् . . "अहं शाङ्गकिउ-नगरस्य स्थानीयः अस्मि। मया पूर्वं कदापि एतादृशी स्थितिः न अभवत्। मम पुत्रस्य कृते अपि प्रथमवारं एतादृशं दृश्यं दृष्टम्। सः तस्मिन् समये अतीव आश्चर्यचकितः भूत्वा उद्घोषितवान् यत् 'अम्ब, किमर्थम्।' अन्धकारमयः?अधुना कः समयः अस्ति?"किं आन्ध्रप्रदेशस्य आन्ध्रप्रदेशस्य आन्ध्रप्रदेशस्य आन्ध्रप्रदेशस्य आन्ध्रप्रदेशस्य आन्ध्रप्रदेशस्य बहिः प्रचण्डवृष्टिः आरब्धा" इति सा अवदत्।

सुश्री गुओ इत्यनेन अपि उक्तं यत् गतरात्रौ प्रचण्डवृष्टिः अभवत्, अधुना यावत् मार्गे जलं प्रायः अस्ति जलं गभीरं भवति जलं तेषां वत्सानां यावत् आसीत्, बहिः पदयात्रिकाः चप्पलं धारयित्वा जलं भ्रमन्ति स्म । "अद्य वर्षा अभवत्। मया चिन्तितम् आसीत् यत् व्यापारः न भविष्यति, अतः अहं द्वारं उद्घाटयितुं योजनां न कृतवान्। प्रातःकाले यदा कतिपये वृद्धाः ग्राहकाः स्वसन्ततिं विद्यालयं प्रेषयन्ति स्म तदा ते पूर्वमेव स्वबालानां पादयोः प्लास्टिकपुटं स्थापयन्ति स्म .फलतः मार्गे जलम् अतिगभीरं आसीत्, बालकाः विद्यालयम् आगतवन्तः, जूताः अद्यापि आर्द्राः आसन्, अतः ते जूताः क्रेतुं इच्छन्ति इति आहूतवन्तः, अतः अहं पुनः भण्डारम् आगतः।”