समाचारं

के वेन्झे इत्यस्य २० कोटिराजनैतिकदानात् किमपि अज्ञातं नकदप्रवाहः अस्ति वा? जनपक्षः अनुमोदयति : मीडिया सेंसरशिप् द्विगुणं कार्यं करोति

2024-09-18

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

"समग्रं प्रतिवेदनं पुरातनलेखैः परिपूर्णम् अस्ति। डु इत्यस्य उपन्यासलेखनं निरन्तरं कर्तुं तस्य उपयोगः अत्यन्तं हास्यास्पदः अस्ति।"

ताइपे-नगरे बीजिंग-हुआचेङ्ग-प्रकरणे तस्य संलग्नतायाः कारणात् पीपुल्स्-पार्टि-सङ्घस्य अध्यक्षः के वेन्झे-इत्यस्य निरोधः कृतः, जनान् द्रष्टुं प्रतिबन्धः च कृतः द्वीपे हरितसमर्थकमाध्यमेन अद्य (१८ सितम्बर्) पुनः ज्ञापितं यत् को वेन्झे इत्यनेन गतवर्षे निर्वाचनात् त्रयः मासाः पूर्वं प्रायः २० कोटि nt$200 मिलियन (nt$, अधः तदेव) नकददानं पातितम् यत् किमपि विशिष्टकम्पनयः सन्ति वा इति अन्वेषणार्थं funds.भगवान् मानवशिरसा दानं गोपयति। ताइवानस्य जनमतसङ्गठनस्य पीपुल्सपार्टी-सङ्घस्य महासंयोजकः हुआङ्ग गुओचाङ्गः अद्य ताइपे-जिल्ला-अभियोजककार्यालयस्य (बीजिंग-अभियोजककार्यालयस्य) साप्ताहिकस्य च आलोचनां कृतवान् यत् ते द्विगुणं कार्यं कृतवन्तः। जनपक्षस्य प्रवक्ता वु यिक्सुआन् अपि अवदत् यत् सम्पूर्णं प्रतिवेदनं पुरातनलेखाः सन्ति, तेषां उपयोगः डु इत्यस्य उपन्यासलेखनस्य निरन्तरतायै अत्यन्तं हास्यास्पदम् अस्ति।

▲के वेन्झे इत्यस्य राजनैतिकदानेषु व्यक्तिगतनगददानस्य बृहत् परिमाणं आसीत्, यत् अयुक्तम् इति प्रश्नः कृतः

हरितसमर्थकेन साप्ताहिकेन ज्ञापितं यत् बीजिंग-अभियोजककार्यालयः जिंग्हुआ-नगरस्य प्रकरणस्य अनुसरणं निरन्तरं कुर्वन् अस्ति, तथा च के वेन्झे इत्यनेन राजनैतिकदानेषु १४६,००० तः अधिकं "व्यक्तिगतदानं" कृतम् इतितेषु १३७,००० तः अधिकाः नगददानाः आसन्, येन कुलव्यक्तिदानसङ्ख्यायाः ९३% भागः आसीत्, यत् "स्पष्टतया चरित्रात् बहिः" आसीत् ।तदतिरिक्तं के वेन्झे निर्वाचनात् पूर्वं मासत्रयेषु ९०,००० तः अधिकं नगदं भुक्तिं कृतवान्, यत्र १९५.१७ मिलियन एनटी-डॉलर्-रूप्यकाणां सञ्चयः अभवत् ।भ्रष्टाचारविरोधी निरीक्षकः अस्य अन्वेषणं निरन्तरं कुर्वन् अस्ति यत् विशिष्टकम्पनीभिः वा दातृभिः वा मानवशिरस्य उपयोगेन दानं गोपितं वा इति।

वु यिक्सुआन् प्रातःकाले मीडियासमूहस्य माध्यमेन अवदत् यत् सर्वाणि प्रतिवेदनानि पुरातनवार्तानि सन्ति येषां स्पष्टीकरणं कृतम् अस्ति।साप्ताहिकं पाकशालायाः छूराणां संग्रहणार्थं पेनीनां उपयोगं करोति स्म, डु उपन्यासान् लिखति स्म, अपि च लघुदानं नगदरूपेण दुर्निरूपयति स्म, जिंगहुआ-नगरस्य प्रकरणस्य अज्ञात-नगद-प्रवाहस्य संकेतं करोति स्म

वू यिक्सुआन् इत्यनेन दर्शितं यत् बीजिंग-अभियोजककार्यालयेन लीक-प्रकरणस्य अन्वेषणं अधुना एव समाप्तम् अस्ति तथा च तत्क्षणमेव प्रेस-विज्ञप्तिपत्रं जारीकृत्य अन्वेषणस्य अप्रकटीकरणस्य सिद्धान्तस्य उल्लङ्घनं न कृतम् इति बोधयन् तथा च कतिपयेषु माध्यमेषु तत्क्षणमेव एकस्य कार्यदलस्य भ्रष्टाचारविरोधी अभियोजकानाम् च स्वरस्य उपयोगः कृतः यत् संदिग्धस्य अन्वेषणस्य सामग्रीं वार्ताविक्रयबिन्दुरूपेण उपयुज्यते स्म, किं न बीजिंग अभियोजककार्यालयस्य उपहासः यत् "स्वयं अन्वेषणं करोति", यस्य कोऽपि नास्ति विश्वसनीयता सर्वथा।

वू यिक्सुआन् इत्यनेन उक्तं यत् अस्मिन् प्रतिवेदने रहस्यस्य लीकं भवति वा, अथवा भ्रष्टाचारविरोधी अभियोजकाः जानी-बुझकर स्थितिं प्रभावितं कृत्वा कानूनस्य उल्लङ्घनं कृतवन्तः वा इति सा ताइपे-जिल्ला अभियोजककार्यालयं अग्रे आगत्य विश्वसनीयतां दर्शयितुं स्पष्टतया व्याख्यातुं आह्वयत्।

▲अद्य प्रातः लोकप्रियदलस्य कौकसः पत्रकारसम्मेलनं कृतवान्

तदतिरिक्तं ताइवानस्य जनमतसङ्गठनेन पीपुल्स पार्टी कॉकस इत्यनेन प्रातःकाले पत्रकारसम्मेलनं कृतम्।कियत् हास्यास्पदं सर्वं बीजिंग परीक्षकः साप्ताहिकं च द्विगुणं अभिनयं गायन्ति एव. इदानीं सामान्यजनाः सर्वथा भ्रमिताः सन्ति यत् संवाददाता विज्ञानकथां लिखति वा बीजिंगनिरीक्षण-क्वारेन्टाइन-ब्यूरो पुनः रहस्यं लीकं कृत्वा स्थितिं प्रभावितं कर्तुं अफवाः प्रसारयति वा "तथ्यात्मकः आधारः अपि न स्थापितः, अतः नास्ति" इति तस्य उत्तरं दातुं मार्गः।"

के वेन्झे इत्यस्य अभियानस्य तत्कालीनः महानिदेशकः, जनपक्षस्य लोकतान्त्रिकप्रतिनिधिः च हुआङ्ग शान्शान् अवदत् यत् अस्मिन् समये राजनैतिकदानस्य घोषणायां खलु बहवः त्रुटयः सन्ति, अधुना सुधाराः क्रियन्ते इति। अनामिकाः भागाः खलु सन्ति, ते सर्वे "नियमस्य" अनुपालने सन्ति ।सर्वेषु परिस्थितिषु स्थानान्तरण-अभिलेखाः सन्ति, अतः एवं आक्षेपस्य आवश्यकता नास्ति ।

तदतिरिक्तं ताइपे-नगरस्य पार्षदः कुओमिन्टाङ्ग-नगरस्य झोङ्ग-जियाओपिङ्ग्-इत्यनेन अद्य आरोपः कृतः यत् वेइकिङ्ग्-समूहस्य अध्यक्षः शेन्-किङ्ग्जिङ्ग्-इत्यनेन सदस्यानां निर्वाचनस्य प्रायोजकत्वं कृतम्, जिंगहुआ-नगरस्य प्रकरणस्य पृष्ठतः "छायायोद्धा" इति हुआङ्ग-शानशान्-इत्यनेन प्रश्नः कृतः हुआङ्ग शान्शान् इत्यनेन उक्तं यत्, पूर्वं ताइपे-नगरसर्वकारस्य नगरपरिषद्-सदस्यानां च सामान्यसम्पर्क-कार्यं कृतवती आसीत्, “यद्यपि मम सम्पत्तिः न भवति प्रबन्धकः, अहं तत्र भविष्यामि, तत् प्रत्येकं यूनिट् प्रति प्रक्रियायै समर्पितं भविष्यति।”