समाचारं

जिनानव्यावसायिकमहाविद्यालये २०२४ तमस्य वर्षस्य कक्षायां ४,२७६ नवीनशिक्षकाणां स्वागतं भवति

2024-09-18

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

अद्यैव जिनानव्यावसायिकमहाविद्यालये २०२४ तमस्य वर्षस्य कक्षायाः ४,२७६ नवीनशिक्षकाणां स्वागतं यथानिर्धारितं कृतम्। महाविद्यालयस्य नेतारः अभिमुखीकरणस्थलम् आगत्य पञ्जीकरणं कर्तुं आगतानां नूतनानां छात्राणां दर्शनं कृतवन्तः, अग्रपङ्क्ति-अभिमुखीकरणकर्मचारिणां छात्रस्वयंसेविकानां च प्रति शोकं प्रकटितवन्तः।
महाविद्यालयः अभिमुखीकरणकार्यस्य महत्त्वं ददाति तथा च कार्ययोजनानि निर्मातुं महाविद्यालयनेतृभिः नेतृत्वे कार्यसमूहं स्थापितवान् अस्ति। दलसमितेः छात्रकार्यालयविभागः, दलसकारकार्यालयः, दलसमित्याः प्रचारविभागः, सामान्यकार्यालयः, सुरक्षासुरक्षाकार्यालयः, सूचनाजालकेन्द्रः, युवालीगसमित्याः अन्ये विभागाः विभागाः च एकीकृत्य सहकार्यं कृतवन्तः तथा च अन्तःकरणपूर्वकं कार्यान्वितम्।अगस्तमासात् आरभ्य अभिमुखीकरणस्य सज्जता पूर्णतया आरब्धा, छात्राणां पूर्णविचारं कृत्वा मातापितृभिः सह तिष्ठन्तु, "सुरक्षा, बुद्धिः, दक्षता, विचारशीलता, उष्णता च" इति कार्यसिद्धान्तान् स्थापयन्तु, अभिनवरूपेण "एकं- कार्यान्वयनम्" कुर्वन्ति। स्थगयन्तु, डिजिटल, मानवतावादी शैली" स्वागतं प्रतिरूपं, तथा च नूतनछात्राणां अभिभावकानां च कृते अद्भुतं "रोजगारस्य प्रथमानुभूतिम्" त्यजन्तु ".
एकस्थानसेवा सुखं वर्धयति।नवीनछात्राणां सुविधाजनकं कुशलं च प्रवेशानुभवं भोक्तुं सक्षमं कर्तुं मानसिकस्वास्थ्यसेवाकेन्द्रं, छात्रवित्तीयसहायताप्रबन्धनकेन्द्रं, शैक्षणिककार्यालयं, सततशिक्षाविभागः, प्रवेशनियोजनकार्यालयः, वित्तकार्यालयः, विद्यालयः च इत्यादीनि प्रबन्धनसेवाबलानि अस्पताल प्रथमपङ्क्तिसिद्धान्तस्य अभ्यासं करोति तथा च "प्रथमपङ्क्तौ" कार्यं करोति "stop service hall" एकैकं परामर्शसेवाः प्रदाति यथा हरितचैनलः, मानसिकस्वास्थ्यं, व्यावसायिकप्रशिक्षणं, निरन्तरशिक्षा, नामाङ्कनं रोजगारश्च, ट्यूशनभुगतानं, तथा स्वास्थ्यप्रचारः, "एकस्थानीय" पञ्जीकरणसेवाप्रणालीं निर्माय छात्रसमुदायेन छात्राणां अपार्टमेण्ट्-सुरक्षानिरीक्षणं, गुप्त-खतरा-निरीक्षणं, वस्तु-रक्षणस्य, स्वच्छतायाः सफाई च, शय्या-क्रयणस्य, स्थापनस्य च प्रतिवेदनं कृतम् अस्ति , इत्यादिषु पूर्वमेव सुरक्षा-सुरक्षाविभागेन स्वकर्तव्यं कृतम् अस्ति तथा च यातायात-व्यवस्थापनं, अग्नि-सुरक्षा, तथा च धोखाधड़ी-निवारण-सुरक्षा-कार्यं च उत्तमं कार्यं कृतम् पिकअपकार्यस्य कृते, नवीनछात्राणां अभिभावकानां च प्रथमं उष्णतायाः किरणं प्रदातुं सामान्यकार्यालयः शिक्षकाणां, छात्राणां, अभिभावकानां च शारीरिकं मानसिकं च स्वास्थ्यं सुनिश्चित्य सावधानीपूर्वकं सज्जीकरोति; सामानं तथा कर्मचारिणः परिवहनं कर्तुं नवागताः छात्राः "हल्केन पैकिंग्" कर्तुं सहायतां कर्तुं तथा च "लाल बनियान" स्वयंसेवकाः अग्रे चार्जं कुर्वन्ति तथा च उत्साहेन सेवां कुर्वन्ति, परिसरे "सुन्दरदृश्यानि" भवन्ति, qingxin tea club of the पर्यटनप्रबन्धनविभागः न केवलं अभिभावकान् प्रदाति पारम्परिकचीनीसंस्कृतेः प्रचारार्थं चायकलाप्रदर्शनानि चायसेवाश्च प्रदाति एतत् शैक्षिकसंकल्पनानि प्रकाशयितुं, प्रदर्शनार्थं अभिभावकानां मित्राणां च व्यावसायिकविकासस्य वृत्तान्तं कर्तुं व्यावसायिकशिक्षणस्य शोधविभागस्य च निदेशकस्य आयोजनं करोति शिक्षकाणां छात्राणां च शैलीं कृत्वा शैक्षिकं वातावरणं निर्मान्ति।
अङ्कीयप्रणाल्याः नूतनजीवनशक्तिः सशक्तीकरणं भवति ।नवीनछात्राणां समीचीनसेवायै नवआगमनप्रबन्धनं च सशक्तं कर्तुं महाविद्यालयेन बुद्धिमान् नवीनछात्रपञ्जीकरणप्रणालीं प्रारब्धवती, "हरितचैनल", "त्रिप्रमाणपत्रतुलना" तथा "ऑनलाइनवासचयनं" इत्यादीनां मॉड्यूलानां अनुकूलनं कृत्वा आर्थिकसहायतानुप्रयोगं प्रदातुं कृतम् अस्ति . उच्चपरिभाषायुक्ता सहजज्ञानयुक्ता च स्मार्टस्वागतपर्दे वास्तविकसमये नूतनछात्रपञ्जीकरणदत्तांशं गणयितुं प्रदर्शयितुं च शक्नोति, येन सम्पूर्णा स्वागतप्रक्रिया अधिका ठोसः सजीवश्च भवति। वित्त, अर्थशास्त्र, वाणिज्य, कम्प्यूटर विज्ञान इत्यादयः विभागाः छात्राणां अवगमने सहायतार्थं "ऑनलाइन जॉब रिक्रूटमेण्ट्" लाइव् प्रसारणं तथा "अर्ली एडमिशन" ऑनलाइन क्लास मीटिंग इत्यादीनां क्रियाकलापानाम् अङ्गीकारार्थं डिजिटलसाधनानाम् बहुमाध्यममञ्चानां च पूर्णं उपयोगं कुर्वन्ति पञ्जीकरणप्रक्रिया पूर्वमेव कृत्वा परिसरस्य वातावरणेन परिचिताः भवेयुः।
मानवतावादी क्रियाकलापाः यौवनस्य रुचिं वर्धयन्ति।महाविद्यालयः छात्रोन्मुखः अस्ति तथा च नूतनवर्षस्य हृदयेन स्वागतं करोति "आकांक्षाः उच्चाः, स्वप्नाः कार्येण प्रेरिताः, कार्यं साहसिकं, देशः दृढः, वयं च" इति विषयपृष्ठभूमिं निर्मातुं प्रयुक्ताः प्रथमः" विद्यालयस्य आरम्भस्य उष्णं अविस्मरणीयं च स्मृतिं निर्मातुं; एतत् "जी शी, स्वप्नाः आरभ्यन्ते इति स्थानं" इति नामकं चेक-इन-क्रियाकलापं आयोजयति यत् नवीनशिक्षकाणां मार्गदर्शनं करोति यत् ते जे जे परिसरेण परिचिताः भवेयुः तथा च अन्तरक्रियाशीलसहभागितायाः माध्यमेन विश्वविद्यालयजीवनं प्रेम्णा पश्यन्ति . प्रत्येकं विभागः स्वस्य व्यावसायिकलक्षणं संयोजयति यत् अमूर्तविरासतां, व्यावसायिकविकासः, धोखाधड़ीनिवारणशिक्षा इत्यादीनां विशेषस्वागतक्रियाकलापानाम् स्थापनां करोति यत् नूतनछात्राणां व्यावसायिकरुचिं वर्धयितुं करियरलक्ष्यं स्थापयितुं च मार्गदर्शनं करोति। छात्रवित्तीयसहायताप्रबन्धनकेन्द्रेण "'वित्तं भवतः अध्ययनमार्गं सुधारयितुम्, भविष्यस्य विषये वक्तुं 'सहायता' - अहं महाविद्यालयस्य नेतारं साक्षात्कारं कृतवान् महाविद्यालयस्य नेतारः प्रेम उपहारपुटं वितरितवन्तः च" इति सहायता प्राप्तानां नवीनशिक्षकाणां प्रतिनिधिभ्यः रजाईं प्रेम्णा, प्रायोजकनीतिवक्तृरूपेण नियुक्तिपत्राणि च जारीकृतवन्तः, नवीनछात्रान् नैतिकरूपेण बुद्धिमान्, समाजस्य प्रति कृतज्ञतां, सर्वतोमुखीविकासाय च प्रोत्साहयन्तु।
अवगम्यते यत् नवीनशिक्षकाणां पञ्जीकरणस्य समाप्तेः अनन्तरं दलसमितेः छात्रकार्यविभागः सर्वान् नवीनशिक्षकान् सैन्यप्रशिक्षण-अभ्यासः, अग्नि-अभ्यासः, व्यावसायिकजागरूकता च इत्यादीनां प्रवेशशिक्षणं कर्तुं संगठितं करिष्यति येन नवीनशिक्षकाणां उत्तमं चरित्रं विकसितुं मार्गदर्शनं भवति तथा च सद्-अभ्यासाः, विश्वविद्यालये तेषां त्रिवर्षीय-वृद्धेः ठोस-आधारं स्थापयित्वा...
प्रतिवेदन/प्रतिक्रिया