समाचारं

उद्योगः मिलित्वा फैशनबौद्धिकसम्पत्तिसंरक्षणव्यवस्थायाः स्थापनां सुधारं च प्रवर्तयति

2024-09-18

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

चीन-फैशन-डिजाइनर-सङ्घस्य कार्यकारी-अध्यक्षः याङ्ग-जियन्-इत्यनेन अद्यैव बीजिंग-नगरे आयोजिते २०२४-वर्षे चीन-फैशन-बौद्धिक-संपत्ति-सम्मेलने उक्तं यत् चीन-फैशन-डिजाइनर्-सङ्घस्य, प्रासंगिक-संस्थानां च "युवा-डिजाइनर-अधिकार-संरक्षण-सहायता-परियोजनायाः" नूतनं चरणं प्रारब्धम् अस्ति संयुक्तरूपेण वस्त्रक्षेत्रे मौलिकसृष्टीनां रक्षणं प्रवर्धयन्ति। तदतिरिक्तं चीनदेशस्य प्रसिद्धानां वस्त्रपरिधानव्यापारचिह्नानां मूल्याङ्कनं प्रमाणीकरणं च युवानां डिजाइनर-जनानाम् सृजनशीलतायाः रक्षणार्थं प्रारब्धम् अस्ति
चीनव्यापारचिह्नसङ्घस्य उपाध्यक्षः वु डोङ्गपिङ्ग् इत्यनेन सभायां उक्तं यत् अन्तिमेषु वर्षेषु नूतनाः व्यापारस्वरूपाः तीव्रगत्या प्रविष्टाः, येन ब्राण्ड्-वृद्धेः अवसराः प्राप्यन्ते तथा च फैशन-बौद्धिक-सम्पत्त्याः रक्षणस्य समस्या अपि उजागरिता अस्ति समाजः उद्योगश्च इत्यादिभ्यः बहुपक्षेभ्यः फैशनज्ञानं सम्पत्तिअधिकारसंरक्षणव्यवस्था बहुपक्षश्च मिलित्वा मौलिकडिजाइनस्य समर्थनं गारण्टीं च प्रदाति।
चीन-फैशन-डिजाइनर्-सङ्घः, चीन-व्यापार-चिह्न-सङ्घः च संयुक्तरूपेण फैशन-बौद्धिक-सम्पत्त्याः संरक्षण-मञ्चं स्थापितवन्तौ इति कथ्यते । सम्प्रति, एतत् मञ्चं पञ्जीकृतसदस्यानां कृते प्रतिलिपिधर्मपञ्जीकरणं प्रमाणपत्रभण्डारणं च, कानूनी अधिकारसंरक्षणं च इत्यादीनां सेवानां प्रदाति ।
याङ्ग जियान् इत्यनेन उक्तं यत् अग्रिमे चरणे चीनफैशनडिजाइनर् एसोसिएशन् प्रासंगिकविभागैः संस्थानां च सह कार्यं करिष्यति यत् फैशनबौद्धिकसम्पत्तिसंरक्षणव्यवस्थायाः प्रचारं सुधारं च करिष्यति, प्रासंगिकैः अन्तर्राष्ट्रीयफैशनसंस्थाभिः सह आदानप्रदानं गभीरं करिष्यति, अन्तर्राष्ट्रीयफैशनस्य कृते सहकार्यतन्त्रस्य अन्वेषणं करिष्यति, क्रमेण च स्थापयिष्यति बौद्धिकसम्पत्त्याः रक्षणं, वर्धनं च मौलिकतां दृढतया प्रोत्साहयन्तु नवीनतां च उत्तेजयन्तु। (संवाददाता झाङ्ग xinxin)
प्रतिवेदन/प्रतिक्रिया