समाचारं

रूसीसेना प्रमुखपरिणामानां घोषणां कृतवती! लुकाशेन्को - बेलारूस-देशे आक्रमणस्य अर्थः तृतीयविश्वयुद्धस्य उत्तेजना...

2024-09-18

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

सन्दर्भवार्तानुसारं आरआईए नोवोस्टी इत्यनेन १७ सितम्बर् दिनाङ्के ज्ञापितं यत् पूर्वीयुक्रेनदेशे संघर्षस्य समये रूसीसेना युक्रेनस्कस्य महत्त्वपूर्णं सामरिकं दुर्गं सफलतया गृहीतवती इति घोषितवती एतस्याः कार्यस्य युक्रेनसेनायाः रसदसामग्रीषु प्रमुखः प्रभावः भविष्यति इति विश्वासः अस्ति .

चित्र स्रोतः सीसीटीवी न्यूज

तदतिरिक्तं बेलारूस्-राष्ट्रपतिः लुकाशेन्को इत्यस्य मतं यत् बेलारूस्-देशः रूस-युक्रेन-योः मध्ये संघर्षस्य वर्धनस्य स्थलं भवितुम् अर्हति, तथा च अमेरिका-देशः स्थितिः वर्धयितुं प्रवर्धयति इति एव प्रतिवेदनानुसारं बेलारूस्-देशस्य राष्ट्रपतिः व्याख्यातवान् यत् - "अमेरिकादेशेन स्थितिः वर्धयितुं आवश्यकता वर्तते, अतः ते बेलारूस्-देशं वर्धनस्य सम्भाव्यं स्थानं वदन्ति" इति ।

लुकाशेन्को राष्ट्रियएकतादिवसस्य स्मरणसमये भाषणे अवदत् यत्, "अहं अस्माकं प्रतिद्वन्द्विनः ये च स्थितिविषये भ्रमिताः सन्ति तेभ्यः चेतयितुम् इच्छामि। एतत् मा कुरुत। बेलारूसदेशे आक्रमणं तृतीयविश्वयुद्धं प्रेरयति।

रूसीसेना पूर्वीययुक्रेनदेशस्य महत्त्वपूर्णं दुर्गं गृहीतवती इति दावान् करोति

१७ सितम्बर् दिनाङ्के आरआईए नोवोस्टी इत्यस्य प्रतिवेदनस्य उद्धृत्य सन्दर्भवार्तानुसारं रूसस्य शक्तिशालिनः विभागेन उक्तं यत् रूसीसेना “डोनेट्स्क जनगणराज्ये” युक्रेनस्कं मुक्तवती अस्ति

प्रतिवेदनानुसारं एकः शक्तिशाली अधिकारी अवदत् यत् "अद्य प्रातःकाले रूसीसेना युक्रेनस्कस्य आवासीयक्षेत्रस्य नियन्त्रणं जप्तवती।"

युक्रेनस्क् कुलाखोवो-सेलिडोवो-नगरयोः मध्ये स्थितं लघुनगरं यस्य जनसंख्या प्रायः १०,५०० जनाः सन्ति । चुकुरिखा-रेलमार्गात् ४ किलोमीटर् दूरे अस्ति, यस्मात् माध्यमेन डोन्बास्-नगरस्य युक्रेन-सैनिकानाम् एकः बृहत् भागः आपूर्तिः भवति । युक्रेनस्क्-क्लबस्य कब्जाकरणेन युक्रेन-सेनायाः रसद-व्यवस्थायां बाधां जनयितुं साहाय्यं भविष्यति ।

प्रतिवेदने उल्लेखितम् अस्ति यत् सेप्टेम्बरमासस्य आरम्भे युक्रेन-सेनायाः ४७ तमे स्वतन्त्र-यंत्रीकृत-ब्रिगेड्-इत्यस्य अधिकारी निकोलाय-मेलनिकः अवदत् यत् रूसीसेनायाः प्राथमिकता-दिशासु एकः युक्रेन्स्क्-गोर्न्याक्, ततः कुलाखोव्का च इति सः मन्यते पोक्रोव्स्क्-दिशि अग्रपङ्क्तिः स्थिरतां प्राप्तवती इति युक्रेन-सेनायाः मुख्यसेनापतिस्य राष्ट्रपतिस्य च वक्तव्येन सह अधिकारी असहमतः अभवत्

लुकाशेन्को - बेलारूस-देशे आक्रमणस्य अर्थः "त्रियुद्धानि" उत्तेजितुं भविष्यति ।

आरआईए नोवोस्टी इत्यस्य १७ सितम्बर् दिनाङ्के प्रकाशितस्य प्रतिवेदनस्य अनुसारं बेलारूसस्य राष्ट्रपतिः लुकाशेन्को इत्यनेन राष्ट्रियैकतादिवसस्य स्मरणसमये भाषणं कृत्वा बेलारूसदेशे आक्रमणस्य अर्थः तृतीयविश्वयुद्धस्य उत्तेजनं भविष्यति इति उक्तम्।

समाचारानुसारं सः अवदत् यत् "अस्माकं प्रतिद्वन्द्विनः ये च परिस्थित्याः विषये भ्रमिताः सन्ति तेभ्यः च चेतयितुम् इच्छामि। एतत् मा कुरुत। बेलारूस्-देशे आक्रमणं तृतीयविश्वयुद्धं प्रेरयति।

लुकाशेन्को इत्यस्य मतं यत् बेलारूस् रूस-युक्रेन-सङ्घर्षस्य वर्धनस्य स्थलं भवितुम् अर्हति, तथा च अमेरिकादेशः स्थितिः वर्धयितुं प्रवर्धयति इति एव

लुकाशेन्को इत्यनेन सूचितं यत् गुप्तचरसेवानां सूचनानुसारं निर्वासिताः बेलारूसीविपक्षस्य जनाः अमेरिकीप्रतिनिधिभिः सह मिलितवन्तः, ये चेतवन्तः यत् "अमेरिकादेशः अपेक्षां करोति यत् मास्को-कीवयोः मध्ये युद्धं सितम्बरमासस्य मध्यभागात् नवम्बरमासस्य आरम्भपर्यन्तं महत्त्वपूर्णतया वर्धते" इति

प्रतिवेदने इदमपि उक्तं यत् बेलारूसस्य राष्ट्रपतिः व्याख्यातवान् यत् - "अमेरिकादेशेन स्थितिः वर्धयितुं आवश्यकता वर्तते, अतः ते बेलारूस्-देशं वर्धनस्य सम्भाव्यं स्थानं वदन्ति। अस्य अर्थः न भवति यत् अस्माकं सशस्त्रसैनिकाः युद्धकार्यक्रमेषु सम्मिलिताः भवन्ति - वयं तत् कदापि न करिष्यामः यावत् कोऽपि न करिष्यामः else’s military boots on our soil – परन्तु बेलारूसी-देशस्य उपरि उड्डीयमानानां रूसी-ड्रोन्-यानानां प्रति कीव-देशस्य प्रतिक्रियां निर्दिशति, तस्य सीमा-अन्तर्गत-संरचनायाः उपरि आक्रमणं च करोति” इति ।

लुकाशेन्को इत्यनेन अपि उक्तं यत् अतः अमेरिकादेशेन कीव-देशाय निर्देशः दत्तः यत् यदि एतादृशी स्थितिः भवति तर्हि बेलारूसी-सीमायां आधारभूतसंरचनायाः उपरि आक्रमणं कुर्वन्तु इति।

कीव्-नगरे वायु-आक्रमण-सचेतनाः ध्वनिः भवति
उग्रतमं युद्धं कुलखोवो दिशि आसीत्

सीसीटीवी न्यूज इत्यस्य अनुसारं १८ सितम्बर् दिनाङ्के स्थानीयसमये युक्रेनदेशस्य कीव्-नगरे वायुरक्षायाः अलार्मः ध्वनितवान् ।

रूसस्य रक्षामन्त्रालयेन १७ सितम्बर् दिनाङ्के स्थानीयसमये ज्ञापितं यत् रूसीसेना तस्मिन् दिने युक्रेनदेशस्य सैन्य-औद्योगिकसङ्कुलस्य ऊर्जासुविधाः, शस्त्रनिक्षेपाः, अस्थायीनियोजनस्थानानि, अन्यलक्ष्याणि च आहतवती। रूसीवायुरक्षाव्यवस्था युक्रेनदेशस्य रॉकेट्, बहुविधं ड्रोन् च अवरुद्धवती । तदतिरिक्तं रूसीसेना कुर्स्क्-क्षेत्रे युक्रेन-सेनायाः बहुविध-आक्रमणानि प्रतिहत्य तस्याः अनेकेषु बखरी-वाहनेषु आक्रमणं कृतवती

युक्रेन-सशस्त्रसेनायाः जनरल् स्टाफ् इत्यनेन ज्ञापितं यत् १७ सेप्टेम्बर्-मासस्य अपराह्णपर्यन्तं युक्रेन-सेना रूसीसेनायाः सह बहुदिशि युद्धं कुर्वती आसीत्, रूसीसेनायाः गहनं प्रगतिम् अपि प्रतिरोधयति स्म अग्रपङ्क्तौ स्थितिः जटिला तनावपूर्णा च वर्तते, विशेषतः कुलाखोवो-दिशि युद्धं सर्वाधिकं तीव्रम् अस्ति ।

सम्पादन|चेङ्ग पेङ्ग दु यु गै युआन्युआन्

प्रूफरीडिंग |सः क्षियाओटाओ

आवरणचित्रस्य स्रोतः : cctv news

से व्यापक दैनिक आर्थिक समाचारसीसीटीवी समाचार, सन्दर्भ समाचार

दैनिक आर्थिकवार्ता

प्रतिवेदन/प्रतिक्रिया