समाचारं

रक्तपुष्पाणि, पट्टिकाः च धारयित्वा सैन्यशिबिरं प्रति त्वरितम् आगन्तुं नियोजकाः प्रस्थातुं निश्चिताः सन्ति

2024-09-18

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

जिमु न्यूज रिपोर्टर चेन कियान

जिमु न्यूजस्य संवाददाता लियू झोङ्गकान् इत्यनेन छायाचित्रम्

२०२४ तमस्य वर्षस्य उत्तरार्धे हुबेई-प्रान्तस्य निर्धारित-भर्तॄणां आगमनं आरभेत । १८ सितम्बर् दिनाङ्के जिमु न्यूज इत्यस्य एकः संवाददाता वुहान-स्थानके दृष्टवान् यत् निर्धारित-नियोजकाः बृहत्-रक्त-पुष्पाणि, रिबन्-इत्येतत् च धारयित्वा देशे सर्वत्र सैन्यशिबिरेषु त्वरितरूपेण गच्छन्ति स्म गमनात् पूर्वं तेषां मातापितरौ, बन्धुजनाः, मित्राणि च तेभ्यः पूर्णाशीर्वादं प्रेषितवन्तः, सेनायां उपलब्धिं कर्तुं, यौवनपर्यन्तं जीवितुं च प्रोत्साहितवन्तः

निर्धारितभर्तीभ्यः विदाई

वुहान-प्रौद्योगिकीविश्वविद्यालयस्य जू जिली स्वपरिवारे प्रथमः महाविद्यालयस्य छात्रः अस्ति, अधुना सः स्वपरिवारे प्रथमः व्यक्तिः अभवत् यः सेनायाः सदस्यः अभवत् । मम पिता पूर्वदिने स्वस्य गृहनगरात् अन्हुई-प्रान्तस्य फुयाङ्ग-नगरात् विशेषयात्राम् अकरोत्, वुहान-स्थानकस्य समीपे स्थातुं होटलं प्राप्य, १८ सेप्टेम्बर्-दिनाङ्के प्रातःकाले तं विदातुं रेलस्थानकं गतः

निर्धारितभर्तीभ्यः विदाई

माता चिन्तिता भवति यदा तस्याः पुत्रः सहस्राणि माइलपर्यन्तं गच्छति। नवयुवकस्य वाङ्ग जेन्वेन् इत्यस्य मातापितरौ प्रस्थानपूर्वं अल्पविरामस्य लाभं गृहीत्वा स्वबालानां पुटं वस्त्रलम्बकानि, टिशूपेपरम् इत्यादीनि दैनन्दिनावश्यकवस्तूनि च पूरितवन्तौ। वाङ्ग झेन्वेन् वुहान रेलवे, सेतुमहाविद्यालयस्य स्नातकः अस्ति अस्मिन् समये सः सैन्यशिबिरं प्रति प्रस्थितवान्, यत् अपि प्रथमवारं स्वमातापितरौ त्यक्त्वा एकान्ते दूरस्थानं गतः तस्य मातापितरौ भगिनी च निङ्गक्सियातः वुहाननगरं यावत् तं विदातुं आगतवन्तौ । गमनात् पूर्वं तस्य पिता तस्य स्कन्धे आलिङ्गयित्वा चोदयति स्म यत् "सेनायाम् आगत्य त्वं प्रयत्नशीलः भवितुमर्हति" इति ।

प्रस्थानपूर्वं निर्धारितस्य नवयुवकस्य माता झाओ शुआइवेन् मध्याह्नभोजनपेटिकां उद्घाटितवती, अन्तः च स्वयमेव निर्मिताः पक्वान्नानि आसन् । "गन्तुं पूर्वं द्वौ अपि खादन्तु!" "बसयाने पक्वान्नानि आनयन्तु, नूडल्स् इत्यस्मात् अवतरन्तु च।" मम पितामहः सैनिकः आसीत्, अतः सः अद्यापि सैन्यशिबिरे आदतयः स्मरति ।

निर्धारितभर्तीभ्यः विदाई

रेलयानं गन्तव्यस्थानं प्रति प्रस्थातुं प्रवृत्ता अस्ति पूर्वबालकामहाविद्यालयस्य छात्राः अधुना वर्दीधारिणः सम्भावनाः सन्ति। यदा ते स्टेशनं प्रविष्टुं पङ्क्तिं कृतवन्तः तदापि पृष्ठतः मातापितरः, ज्ञातयः, मित्राणि च अद्यापि अनिच्छया परितः पश्यन्ति स्म, बालानाम् पृष्ठभागं स्वस्य मोबाईलफोनेन रिकार्ड् कुर्वन्ति स्म

निर्धारितभर्तीभ्यः विदाई

(स्रोतः जिमु न्यूज)

अधिकरोमाञ्चकारीसूचनार्थं कृपया आवेदनबाजारे "जिमु न्यूज" ग्राहकं डाउनलोड् कुर्वन्तु कृपया प्राधिकरणं विना पुनः मुद्रणं न कुर्वन्तु तथा च एकवारं स्वीकृत्य भवन्तः भुक्तिं प्राप्नुयुः।

प्रतिवेदन/प्रतिक्रिया