समाचारं

बालिका त्रयः घण्टाः यावत् बन्दविद्यालयबसे त्यक्त्वा अन्ते स्वस्य उद्धाराय खिडकीं भग्नवती

2024-09-18

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

ब्रिटिश- "मेट्रोपोलिटन" इति प्रतिवेदनानुसारं अमेरिकादेशस्य पञ्चवर्षीयायाः बालिकायाः ​​चालकेन प्रफुल्लितायाः विद्यालयबसेन सुप्तवती यदा सा जागरितवती तदा सा स्वस्य उद्धाराय खिडकीं भग्नवतीबालिकायाः ​​पिता महताबुल भुइयन् इत्यनेन पत्रकारैः उक्तं यत् गतगुरुवासरे प्रातः ७ वादने एव चालकः न्यूयॉर्क-नगरस्य क्वीन्स्-नगरस्य तस्याः गृहात् बालिकां उद्धृत्य विद्यालयं नीतवान् परन्तु यदा चालकः विद्यालयम् आगतः तदा सः कारात् छात्राः अदृश्याः सन्ति वा इति न परीक्षितवान् अपितु सः प्रत्यक्षतया स्वव्यापारं कर्तुं गतः। यदा बालिका जागृत्य याने फसितवती तदा सा कठिनतलयुक्तैः जूताभिः खिडकीं बहिः पातितवती, ततः गच्छन्तं अपरिचितं व्यक्तिं समीपं गत्वा स्वपितरं आह्वयितुम् इच्छति इति अवदत् सत्समरीयः प्रथमं पुलिसं आहूय ततः भूइयान् इत्यनेन सह सम्पर्कं कृतवान्। भुइयन् अवदत्, "श्वः बहिः तापमानं २७ डिग्री आसीत्, तस्य यानस्य खिडकयः अपि सम्पूर्णतया सीलबद्धाः आसन्। मम कन्या प्रातः ७ वादनतः १०:३० वादनपर्यन्तं तत्रैव स्थितवती, सा च प्रायः मृता।
फारुक् नामकः चालकः अवदत् यत् सः बालिकायाः ​​पृष्ठासने अस्ति इति न जानाति यतः सा सुप्तवती अस्ति। "आम्, मम दोषः अस्ति, अहं उत्तरदायित्वं गृह्णामि। कदाचित् अहं विस्मरामि।"भुइयानः अवदत् यत् सर्वाधिक महत्त्वपूर्णं वस्तु अस्ति यत् छात्राः कक्षां न गतवन्तः, विद्यालयः मातापितरौ न सूचितवान्। "मम कन्या तस्मिन् मिनीवैने त्रयः घण्टाः यावत् अटत्, तस्याः चेतना न त्यक्ता" इति भुइयन् अवदत् "अहं तस्याः विषये बहु गर्वितः अस्मि, सा वास्तवमेव साहसी आसीत्। अहं कल्पयितुं न शक्नोमि यत् सा तां स्थितिं कथं सम्पादितवती।
तदनन्तरं विद्यालयः अवदत् यत्, "एतया दुर्भाग्यपूर्णघटनायाः कारणात् वयं अतीव दुःखिताः स्मः। चालकः निलम्बितः अस्ति। वयं बालिकायाः ​​मातापितृभिः सह मिलितवन्तः, तेभ्यः समर्थनं च निरन्तरं दास्यामः इति भुइयन् अवदत्। "सा श्रान्ता आसीत्। सा निद्रां कर्तुं न शक्नोति स्म, किमपि खादितुम् अपि न शक्नोति स्म।"केवलं कतिपयानि सप्ताहाणि पूर्वं फ्लोरिडा-नगरस्य एकः दिवसपालनचालकः ६ वर्षीयां बालिकां प्रफुल्लितबसयाने निद्रां त्यक्तवान् इति आरोपः आसीत् । एकघण्टायाः अधिककालानन्तरं सा बालिका जागृत्य खिडकीं प्रहारं कर्तुं आरब्धा, येन एकस्य राहगीरस्य ध्यानं आकृष्टं जातम् । (china youth network द्वारा संकलितं, प्रतिवेदनं च)
(स्रोतः चीनयुवासंजालम्)
प्रतिवेदन/प्रतिक्रिया