समाचारं

चतुर्द्वारस्य नवीनः विकल्पः! wuling hongguang miniev आधिकारिक छवि जारी

2024-09-18

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

अद्यैव वुलिंग् मोटर्स् इत्यनेन पुनः मार्केट् विस्फोटः कृतः तथा च आधिकारिकतया नूतनस्य वुलिंग् होङ्गगुआङ्ग miniev चतुर्द्वारसंस्करणस्य आधिकारिकचित्रं प्रकाशितम्, यत् सूचयति यत् एतत् उच्च-प्रोफाइल-सूक्ष्म-विद्युत्-वाहनं उन्नयनस्य परिवर्तनस्य च नूतनस्य दौरस्य आरम्भं कर्तुं प्रवृत्तम् अस्ति

रूपस्य डिजाइनस्य दृष्ट्या नूतनं wuling hongguang miniev चतुर्द्वारसंस्करणं सुचारुतररेखाभिः सह स्वस्य शरीरस्य आकारं रूपरेखां ददाति, अभूतपूर्वगतिशीलतां जीवनशक्तिं च दर्शयति अग्रमुखे क्लासिकं प्रियं च डिजाइनतत्त्वं धारितं भवति, हेडलाइट्स् च चतुराईपूर्वकं लेन्स डिजाईन् मध्ये एकीकृताः सन्ति, येन न केवलं प्रकाशप्रभावे सुधारः भवति, अपितु प्रौद्योगिक्याः भावः अपि योजितः भवति हेडलाइट्स् परितः क्लासिकः कुण्डलाकारः दिवसस्य रनिंग लाइट् पट्टिका परिष्करणस्पर्शः इव अस्ति, येन अग्रे मुखं अधिकं चपलं स्टाइलिशं च भवति चार्जिंग पोर्ट् अद्यापि चतुराईपूर्वकं अग्रे logo इत्यस्य अधः निगूढः अस्ति डिजाइनः चतुरः अस्ति तथा च समग्ररूपं न प्रभावितं करोति ।

शरीरस्य आकारस्य दृष्ट्या नूतनस्य wuling hongguang miniev चतुर्द्वारसंस्करणस्य दीर्घता, चौड़ाई, ऊर्ध्वता च क्रमशः 3256/1510/1578mm अस्ति, तथा च चक्रस्य आधारः 2190mm इत्यत्र एव तिष्ठति। door model, essuring that the कार आन्तरिकस्थानस्य व्यावहारिकता आरामश्च।

शक्तिस्य दृष्ट्या नूतनं कारं वर्तमानस्य उच्चशक्तियुक्तस्य संस्करणस्य समानेन ३० किलोवाट् मोटरेण सुसज्जितम् अस्ति, येन चालकानां कृते प्रचुरं शक्ति-अनुभवः प्राप्यते । अधिकतमवेगः १००कि.मी./घण्टापर्यन्तं गन्तुं शक्नोति, दैनिकयात्रायाः आवश्यकतां पूरयति । उल्लेखनीयं यत् नूतनं कारं उपयोक्तृणां हरितयात्रायाः रक्षणार्थं उत्तमं सहनशक्तिं, सुरक्षां च कृत्वा स्वस्य शक्तिस्रोतरूपेण लिथियम-लोह-फॉस्फेट्-बैटरी-इत्यस्य उपयोगं निरन्तरं करिष्यति

नवीनस्य wuling hongguang miniev चतुर्द्वारसंस्करणस्य विमोचनेन न केवलं wuling hongguang miniev परिवारस्य उत्पादपङ्क्तिः समृद्धा भवति, अपितु अस्य अद्वितीयस्य आकर्षणस्य व्यावहारिकप्रदर्शनस्य च कारणेन अनेकेषां उपभोक्तृणां ध्यानं अपेक्षाश्च आकर्षयति। इदं उन्नतं लघुविद्युत्वाहनं भविष्ये विपण्यां नूतनं उन्मादं प्रवर्तयिष्यति इति निःसंदेहम्।