समाचारं

यदा अहं जागरितवान् तदा चीनीयस्नूकरस्य ४ विजयाः ३ हानिः च आसीत्! नवयुवकः रॉकेट्स्-क्लबं ३ क्रीडासु ४-२ इति स्कोरेन व्यथितवान्, प्रसिद्धाः क्रीडकाः च स्वीकृताः

2024-09-18

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

अद्य प्रातःकाले आङ्ग्ल ओपनस्य द्वितीयः मेलदिवसः समाप्तः यदा अहं जागृतः तदा चीनीयदलस्य ४ विजयाः ३ हानिः च अभवत्। नवीनः हे गुओकियाङ्गः ओ'सुलिवन् इत्यस्मै दुःखितः अप्रत्याशितविस्मयम् आनयत् । १९९० तमे दशके जन्म प्राप्य प्रसिद्धः खिलाडी झोउ युएलोङ्गः दुर्भाग्येन ३-४ इति स्कोरेन निर्वाचितौ ।

अस्मिन् सत्रे स्नूकरस्य चतुर्थः क्रमाङ्कनस्य इवेण्ट् अस्ति । डिङ्ग जुन्हुई भागं ग्रहीतुं पञ्जीकरणं न कृतवान् तथा च एकमात्रः top16 अनुपस्थितः आसीत् ।

द्वितीय-क्रीडादिने चीनी-सेना-दलः प्रबलशत्रुणां सम्मुखे युद्धं कर्तुं कठिनं युद्धं च कर्तुं साहसं कृत्वा निरन्तरं प्रचण्डं कृतवान्, तौ च शीर्ष-१६-स्थानानि पलटितवन्तौ रूकी हे गुओकियाङ्ग् ओ'सुलिवन् विरुद्धं अनुकूलः नास्ति, परन्तु पूर्वः अस्मिन् वर्षे चॅम्पियन्स् लीग् इत्यस्मिन् रॉकेट्स् -क्लबं ३-० इति स्कोरेन पराजितवान् । आङ्ग्ल ओपनं प्रति गच्छन् हे गुओकियाङ्गः ७०+ इत्यस्य २ शॉट् कृत्वा ३-० इति स्वप्नप्रारम्भं कृतवान् रॉकेट्स् इत्यनेन स्कोरं समाप्तुं २ क्रमशः क्रीडाः अनुसृताः । षष्ठे क्रीडायां हे गुओकियाङ्गः एकस्मिन् आघाते ५० अंकं प्राप्तवान्, स्वच्छपत्रं च कृतवान्, क्रीडायाः आरम्भात् परं बृहत्तमं दुःखं जातम् जियाङ्ग जुन् टॉम फोर्डं ४-२ इति स्कोरेन पराजितवान्, आक्रमणेन आक्रमणेन च १४७ महोदयस्य सामनां कृतवान् सः २ शतविरामाः २ ६०+ शॉट् च सम्पन्नवान्, परीक्षणं दृढतया उत्तीर्णवान् ।

अद्यापि एकः क्रीडा अवशिष्टः आसीत् तथा च स्कोरः ४-२ आसीत् । ७ राउण्ड्-परिश्रमस्य अनन्तरं जू सी इत्यनेन २ मैच-अङ्कान् रक्षित्वा लिसोव्स्की-इत्येतत् ४-३ इति स्कोरेन पराजितम्, एकस्मिन् एव स्ट्रोक्-मध्ये ११४ अंकाः, १०० अंकाः, ७६ अंकाः च सम्पन्नाः चीनदेशस्य त्रयः क्रीडकाः १९९० तमे दशके जन्म प्राप्य एशियायाः तृतीयः खिलाडी झोउ युएलोङ्गः दुर्भाग्येन मैक्गिल् इत्यनेन सह २-४ इति स्कोरेन पराजितः १९९० तमे दशके एकस्मिन् आघाते १४० अंकाः प्राप्ताः । लाङ्ग ज़ेहुआङ्ग् इत्यनेन मार्क एलेन् ०-२ इति स्कोरेन पृष्ठतः पतित्वा एकस्मिन् एव स्ट्रोक् मध्ये ६९ अंकाः, ६७ अंकाः, ६५ अंकाः च प्राप्ताः, ततः सः लघु इस्पातस्य तोपः क्रमशः द्वयोः क्रीडायोः मृत्युतः पलायितः