समाचारं

वाङ्ग याबिन् - मम जीवने सर्वाधिकं सम्यक् निर्णयः आसीत् यत् १६ वर्षपूर्वं झाओ बेन्शान् त्यक्त्वा गतः

2024-09-18

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

वाङ्ग याबिन् जन्म प्राप्य ग्राम्यक्षेत्रे निवसति स्म, साधारणकुटुम्बे वर्धमानः आसीत् ।

तस्याः परिवारः तस्याः स्वास्थ्यस्य विषये अतीव चिन्तितः अस्ति तथा च ते बाल्यकालात् एव तस्याः कृते उपयुक्तानि व्यायामविधयः अन्वेष्टुं प्रयतन्ते!

वाङ्ग याबिन् इत्यस्याः शारीरिकसुष्ठुता मूलतः सन्तोषजनकं नासीत्, अतः अन्ततः समग्रपरिवारः तस्याः शारीरिकस्वास्थ्यं सुधारयितुम् आशां कुर्वन् नृत्यं शिक्षितुं प्रोत्साहयितुं मनः कृतवान्

क्षियाओ याबिन् केवलं ६ वर्षीयायाः नृत्यस्य कार्यक्षेत्रस्य आरम्भं कृतवती, नृत्यस्य असाधारणप्रतिभां दर्शयन् ।

सा अवदत् यत् प्रत्येकं मञ्चे नृत्यं कुर्वती तस्याः हृदयस्य गहने अवर्णनीयः सुखस्य भावः भवति स्म ।

नृत्येन सा नूतनस्य जगतः कुञ्जीम् अन्वेष्टुं शक्नोति स्म ।

समयः उड्डीयते, वाङ्ग याबिन् इत्यस्य नृत्यकौशलं अधिकाधिकं प्रवीणं आश्चर्यजनकं च अभवत् ।

नृत्यप्रशिक्षिका तस्याः प्रतिभायाः क्षमतायाश्च विषये अतीव आशावादी आसीत्, अतः सः तां राष्ट्रव्यापीनृत्यपरीक्षासु पञ्जीकरणं कर्तुं सक्रियरूपेण प्रोत्साहितवान् ।

सर्वे आश्चर्यचकिताः आसन् - सा लघु बालिका या केवलं ९ वर्षीयः आसीत्, तस्याः परिश्रमेण, दृढतया च दृढतया, वस्तुतः सर्वेषु उत्कृष्टेषु क्रीडकेषु स्थानं प्राप्तवान्!

सा बीजिंग-नगरस्य नृत्य-अकादमी-सम्बद्धे मध्यविद्यालये सफलतया प्रवेशं प्राप्तवती, ततः स्वस्य नूतनं कलात्मकयात्राम् आरब्धवती ।

यद्यपि सः अद्यापि अतीव युवा अस्ति तथापि वाङ्ग याबिन् इत्यस्य पूर्वमेव भारी प्रशिक्षणस्य, भारी दबावस्य च सामना कर्तव्यः अस्ति ।

बेइवु उच्चविद्यालये ते दिवसाः केवलं श्रमदायकाः आसन् प्रतिदिनं पिशाचप्रशिक्षणं मां क्लान्तं करोति स्म!

वाङ्ग याबिन् भावेन अवदत् यत् कदाचित् नृत्यस्य अभ्यासं कृत्वा सः अनुभवति यत् तस्य पादौ अधिकं धारयितुं न शक्नुवन्ति, सः कदापि स्थातुं न शक्नोति इति।

भयंकरपरिस्थितौ अपि सा अद्यापि अतीव कठिनप्रशिक्षणमिशनं धारयति स्म ।

तानि कष्टानि परिश्रमाणि च मूर्तफलेन पुरस्कृतानि भवन्ति।

यदा सा केवलं १३ वर्षीयः आसीत् तदा वाङ्ग याबिन् सहसा राष्ट्रियनृत्यस्पर्धायां प्रकाशात् बहिः कूर्दित्वा "कृष्णाश्वः" अभवत् यस्य विषये सर्वे ध्यानं ददति स्म

एषः महान् सम्मानः तस्याः व्यापकं ध्यानं आकर्षयति स्म, तस्याः प्रियं नृत्यवृत्तिम् अनुसरणार्थं च अनन्तं प्रेरणाम् अयच्छत् ।

ततः वाङ्ग याबिन् बीजिंग-नृत्य-अकादमीयाः लोकनृत्यनाटकविभागे सुचारुतया प्रवेशं कृतवती, यत्र सा स्वजीवनं भिन्नं कर्तुं शक्नुवन्तं कुलीनं पुरुषं मिलितवती ।

प्रसिद्धस्य निर्देशकस्य झाङ्ग यिमौ इत्यस्य आकस्मिकं उपस्थितिः निःसंदेहं तस्याः जीवने पृथिवीकम्पनं परिवर्तनं जनयति स्म, तस्याः भविष्यस्य विकासाय अपि नूतनः मार्गः अपि प्रशस्तः अभवत्

किं त्वं जानासि ? २००३ तमे वर्षे वसन्तमहोत्सवस्य गालायां वाङ्ग याबिन् नित्यं परिवर्तमानेन "lion dance in the east" इति नृत्येन देशे सर्वत्र लोकप्रियः अभवत्, यत् सर्वान् आश्चर्यचकितं कृतवान्!

झाओ बेन्शान् तस्याः अभिनयकौशलस्य महतीं प्रशंसाम् अकरोत्, येन मनोरञ्जनक्षेत्रे अपि सा विशिष्टा अभवत्, नूतनः अध्यायः अपि उद्घाटितः ।

२००५ तमे वर्षे आरम्भे सुश्री वाङ्ग याबिन् "कण्ट्री लव्" इति टीवी-श्रृङ्खलायां भागं गृहीतवती, तस्मिन् "वाङ्ग् ज़ियाओमेङ्ग्" इत्यस्य भूमिकां सफलतया निर्मितवती ।

एषा टीवी-श्रृङ्खला तत्क्षणमेव प्रेक्षकाणां कृते तस्याः उष्ण-प्रशंसाम् अवाप्तवती, "हस्तिदन्त-पर्वतस्य देवी" इत्यस्य प्रवक्त्री इति च सा स्वीकृता ।

परन्तु यदा तस्याः अभिनयवृत्तिः सुचारुः भवति स्म तदा एव वाङ्ग याबिन् आश्चर्यजनकं निर्णयं कृतवान्!

सा निर्णायकरूपेण प्रेक्षकाणां प्रियं भूमिकां त्यक्त्वा अभ्यासकक्षं प्रति, नृत्यस्य शुद्धजगति च प्रत्यागत्य हृदये सत्यतमं स्वप्नं साधयितुं निश्चयं कृतवती

अनेन निर्णयेन अनेकेषां जनानां मध्ये उष्णविमर्शाः, विविधाः मताः च उत्पन्नाः सन्ति ।

ते न चिन्तयितुं शक्तवन्तः यत् सा किमर्थं सहसा पूर्वमेव प्राप्तानि सम्मानानि, उपलब्धयः च त्यक्ष्यति इति?

वाङ्ग याबिन् अतीव सम्यक् अवगच्छति यत् "प्रमाणतः अभिनयः मम कृते अप्रत्याशितः बोनसः अस्ति! नृत्यं तु एकं करियरं यत् अहं यथार्थतया प्रेम करोमि, तस्मिन् मम जीवनं समर्पयितुं च इच्छुकः अस्मि!

सा स्वस्य अनुरागं साधयितुं अतीव साहसी आसीत्, नृत्यसृष्टौ सर्वाम् ऊर्जां केन्द्रीकृतवती च ।

यत् वदन् तस्मिन् समये तस्याः चयनं तस्याः जीवने कृतेषु महत्त्वपूर्णेषु निर्णयेषु अन्यतमम् आसीत्, सफलतायाः प्रासादं प्रविष्टुं तस्याः भविष्यस्य विकासस्य कृते अपि ठोसः पादमार्गः आसीत्

वैश्विकस्तरस्य वाङ्ग याबिन् इत्यस्य कलात्मकप्रतिभा अधिकान् जनानां ध्यानं प्रशंसां च आकर्षितवती अस्ति ।

तया निर्मिताः वस्तूनि अनेकेषु शक्तिशालिषु अन्तर्राष्ट्रीयनृत्यपार्टिषु मञ्चे सन्ति, येन विश्वस्य सर्वेभ्यः भागेभ्यः ध्यानं आकर्षितम् अस्ति ।

सा स्वस्य नृत्यस्वप्नस्य अनुसरणं कर्तुं अधिकं आत्मविश्वासं प्राप्य नृत्यकलाविषये स्वस्य अद्वितीयं अवगमनं दर्शयितुं यथाशक्ति प्रयत्नं कृतवती ।

वाङ्ग याबिन् इत्यस्याः कथां श्रुत्वा भवन्तः पश्यन्ति यत् सा न केवलं नृत्यजगति जादुई आकृतिः अस्ति, अपितु जीवनस्य अर्थस्य गहनव्याख्यिका अपि अस्ति।

सा स्वयमेव भवतः स्वप्नानां अनुसरणस्य मूल्यं महत्त्वं च अनुभवितवती, गहनतया च प्रदर्शितवती अस्ति ।

असंख्यपरीक्षाणां, कष्टानां च अनन्तरं तस्याः व्यक्तिगतः कट्टरपंथी प्रभावः सर्वेषां कृते प्रेरणास्रोतः अभवत् ।

झाङ्गमहोदयायाः यात्रां दृष्ट्वा तस्याः करियरयोजनायाः विषये अतीव स्पष्टं गहनं च ज्ञानं, अवगमनं च अस्ति इति ज्ञातुं न कठिनं, येन सा नूतनमार्गं प्रति मुखं कृत्वा अत्यन्तं चकाचौंधं जनयति प्रकाशं दर्शयितुं शक्नोति।

तेषु कठिनेषु वर्षेषु सा नृत्यप्रेमं सर्वदा धारयति स्म, कदापि न भ्रमति स्म, न च भ्रमति स्म ।

कुत्रापि सा कलास्वादस्य प्रति उच्चसंवेदनशीलता सर्वदा धारयति, तस्याः अनुसरणं कदापि न विरमति ।

वाङ्ग याबिन् इत्यस्य उपलब्धयः न केवलं नृत्यक्षेत्रे एव सन्ति, अपितु आध्यात्मिकनिर्माणप्रक्रियायां बहु ऊर्जा अपि सञ्चितवती ।

अयं मित्रः दृढतया विश्वसिति यत् अस्मिन् दीर्घयात्रायां यत् यथार्थतया महत्त्वपूर्णं तत् न केवलं सम्मानः, अपितु धैर्यम् अपि अस्ति ।

प्रत्येकं सा प्रदर्शनं करोति चेत् तस्याः आदर्शानां साकारीकरणाय अविरामप्रयत्नस्य पूर्णसमर्पणस्य च सर्वोत्तमः प्रमाणः भवति ।

सा मन्यते यत् नृत्येन सा स्वस्य गहनभावनाः विचाराः च प्रेक्षमाणानां सर्वेषां कृते प्रसारयितुं शक्नोति, येन सर्वे नृत्यस्य सौन्दर्यं विनोदं च अनुभवितुं शक्नुवन्ति ।

नूतनजीवनं प्रति गमनस्य आरम्भरेखायां तस्याः भविष्यस्य आकांक्षा अधिका दृढा स्पष्टा च अभवत् ।

सा स्वस्य अविचलश्रद्धया, अदम्यसङ्घर्षभावेन च सफलतायाः यथार्थं अर्थं पुनः परिभाषितवती ।

नमस्कारः सर्वेभ्यः, अद्य अहं भवद्भ्यः वाङ्ग याबिन् इत्यस्य परिचयं कर्तुम् इच्छामि, यः उत्कृष्टः नर्तकः अस्ति यः स्वस्य कलात्मकस्वप्नं प्रति दृढतया गच्छति।

तस्याः व्यक्तिगत-अनुभवस्य माध्यमेन अहं मन्ये यत् भवन्तः जीवनस्य कस्मिन् अपि चरणे वा वातावरणे वा न सन्ति चेदपि भवन्तः स्वस्य यथार्थ-इच्छासु अपेक्षासु च अवश्यं स्थातव्यम् |.