समाचारं

नेटिजन्स् इत्यनेन दावितं यत् शाङ्ग्, झोउ च कुम्भकारस्य खण्डाः सिचुआन्-नगरे प्राप्ताः इति, सैन्क्सिङ्ग्डुइ-सङ्ग्रहालयः प्रतिक्रियाम् अददात्

2024-09-18

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

▲बकनद्याः समीपे नेटिजनैः प्राप्ताः कुम्भकारस्य खण्डाः

कतिपयदिनानि पूर्वं "शाण्डे यूक्सिङ्ग्" इति नामकः नेटिजनः अवदत् यत् १७ सितम्बर् दिनाङ्के सिचुआन्-नगरस्य गुआन्घान्-नगरस्य याहे-नद्याः तटे शाङ्ग-झोउ-वंशस्य बहूनां कुम्भकारस्य खण्डाः आकस्मिकतया आविष्कृत्य तत्क्षणमेव पुलिसं आहूतवान् . एषा आविष्कारः संक्सिङ्गडुई-सङ्ग्रहालयस्य, स्थानीयसांस्कृतिक-अवशेष-संरक्षण-विभागस्य च महत् ध्यानं आकर्षितवती, सम्बन्धित-विभागानाम् कर्मचारीः तत्क्षणमेव अन्वेषणार्थं स्थलं प्रति त्वरितम् अगच्छन्

नेटिजनस्य वर्णनानुसारं सः संक्सिङ्गडुई-नगरस्य समीपे बक-नद्याः समीपे एकस्मिन् मुक्तस्थाने बहूनां कुम्भकारस्य खण्डाः प्राप्य, एते सङ्क्सिङ्गडुइ-इत्यस्य समानकालस्य कुम्भकारस्य खण्डाः भवितुम् अर्हन्ति इति च न्यायं कृतवान् "एते कुम्भकारस्य खण्डाः अतीव सुकुमाराः सन्ति, तेषु केषुचित् रज्जुप्रतिमाः सन्ति। ते लापरवाहीपूर्वकं उद्धर्तुं शक्यन्ते, घनत्वं च अत्यन्तं अधिकम् अस्ति, अस्मिन् समये कुम्भकारस्य खण्डाः बहुसंख्याकाः आविष्कृताः इति अपि सः अवदत् उच्चपादयुक्तानि कुम्भकारस्य ताम्बूलानि, जाराणि इत्यादीनि पात्राणि तत्कालीनस्य कुम्भकारस्य उत्पादनस्य उत्तमस्तरं दर्शयन्ति । शाङ्ग-झोउ-वंशयोः कुम्भकारस्य महत्त्वपूर्णपरिचयचिह्नेषु अन्यतमः अस्ति । सः अवदत् यत् इतिहासविषये सामान्यसंशोधनस्य, बहिः सर्वेक्षणस्य अनुभवस्य च कारणेन सः एतान् कुम्भकारखण्डान् चिन्तयितुं समर्थः अभवत् ।

▲बकनद्याः समीपे नेटिजनैः प्राप्ताः कुम्भकारस्य खण्डाः

"एतादृशं उच्चं खण्डानां घनत्वं वस्तुतः दुर्लभम् अस्ति" इति नेटिजनः अवदत् यत्, "अत्र केचन प्रमुखाः पुरातत्त्वीय-आविष्काराः भविष्यन्ति, येषां सकारात्मकं मूल्यं निश्चितरूपेण भविष्यति, अतः सः कुम्भकारस्य खण्डानां आविष्कारानन्तरं तत्क्षणं 110 पुलिस हॉटलाइनं 12345 नागरिकसेवा हॉटलाइनं च सम्पर्कयन्तु, स्वसम्पर्कसूचना च त्यजन्तु।

नेटिजनः स्वस्य आविष्कारं अन्तर्जालद्वारा प्रकाशितवान् ततः परं अनेकेषां नेटिजनानाम् अपि ध्यानं आकर्षितवान् । केचन नेटिजनाः अवदन् यत् - "इदं मूलतः भग्नावशेषक्षेत्रम् अस्ति, ग्रीष्मकाले वर्धमानेन जलेन, गतदिनेषु प्रचण्डवृष्ट्या च, परन्तु केचन नेटिजनाः प्रश्नं कृतवन्तः यत् एते कुम्भकारस्य खण्डाः एकस्मात् एव सन्ति वा इति अवधिः यथा संक्सिङ्गदुई सत्यापितव्यः अस्ति।

१८ सितम्बर् दिनाङ्के रेडस्टार न्यूज इत्यस्य संवाददातृभिः ज्ञातं यत् स्थितिं ज्ञात्वा सङ्क्सिङ्ग्डुई-सङ्ग्रहालयः गुआन्घान्-नगरस्य सांस्कृतिक-अवशेषविभागेन, सङ्क्सिङ्ग्डुइ-स्थल-संरक्षण-कर्मचारिभिः च सह सर्वेक्षणं कर्तुं स्थलं प्रति त्वरितम् अगच्छत् एते कुम्भकारस्य खण्डाः शाङ्ग-झोउ-वंशयोः सन्ति वा, तेषां सङ्क्सिङ्गडुइ-स्थलेन सह निकटसम्बन्धः अस्ति वा इति सांस्कृतिकसंरक्षणकर्मचारिभिः अधिकं सत्यापनीयम् अस्ति