समाचारं

किं नगरप्रबन्धनपदाधिकारी कानूनस्य प्रवर्तनकाले विक्रेतुः सह टकरावं कृत्वा भूमौ पतितः? नवीनतम प्रतिक्रिया

2024-09-18

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

१७ सितम्बर् दिनाङ्के केचन नेटिजनाः सामाजिकमञ्चेषु एकं भिडियो स्थापितवन्तः, तस्य पार्श्वे एकमेव वर्दीधारिणः द्वौ जनाः स्थितवन्तौ। कानूनस्य प्रवर्तनकाले वीथिविक्रेतृभिः सह संघर्षाः अभवन् ।

१८ सितम्बर् दिनाङ्के ज़ोङ्गवाङ्ग न्यूजस्य संवाददातारः हुबेई प्रान्तस्य वुहाननगरस्य वुचाङ्गमण्डलस्य झोङ्गहुआ रोड् स्ट्रीट् इत्यस्य पार्टी बिल्डिंग् कार्यालयात् ज्ञातवन्तः यत् विडियोमध्ये वर्दीधारिणः कर्मचारिणः स्ट्रीट् कार्यालयस्य नगरीयप्रबन्धनदलस्य सदस्याः आसन् तेषां कृते भूमौ धकेलिताः आसन् प्रवर्तनप्रक्रियायाः समये विक्रेतारः तेषां शरीरेषु गम्भीररूपेण चोटः न अभवत् ।

नेटिजनैः प्रकाशितस्य भिडियोमध्ये दृश्यते यत् एकस्मिन् फुटपाथे नीलवर्णीयवर्दीधारी एकः व्यक्तिः घटनास्थले समागतः आसीत् तस्य पार्श्वे समाना वर्दीधारी एकः व्यक्तिः दूरभाषं कृत्वा मृषावादिनः विषये पृच्छति स्म भूमौ।तस्य व्यक्तिस्य स्थितिः का अस्ति? zongjian news इत्यस्य एकः संवाददाता तस्य नेटिजनस्य कृते निजीसन्देशं प्रेषितवान् यः एतत् भिडियो स्थापितवान्, परन्तु प्रेससमयपर्यन्तं तस्य उत्तरं न प्राप्तम्।

नीलवर्णीयवर्दीधारी पुरुषः भूमौ शयानः अस्ति। (स्रोतः/वीडियो स्क्रीनशॉट्)

विडियो प्रश्नानुसारं ज़ोङ्गजियान् न्यूज रिपोर्टर इत्यनेन ज्ञातं यत् हुबेई प्रान्तस्य वुहाननगरस्य वुचाङ्गमण्डले झोङ्गहुआ रोड् तथा जीफाङ्ग रोड् इत्येतयोः चौराहस्य समीपे एषा घटना अभवत्। १८ सितम्बर दिनाङ्के ज़ोङ्गवाङ्ग न्यूजस्य संवाददाता वुचाङ्ग-जिल्ला-नगरीय-प्रबन्धन-कानून-प्रवर्तन-ब्यूरो-इत्यनेन सह सम्पर्कं कृतवती यत् सा अस्य विषयस्य विषये अवगतः नास्ति, तस्मात् सः अस्य विषयस्य सूचनां दास्यति इति सा चिन्तितवती यत् एतत् उप-संस्थायाः नगरीय-प्रबन्धन-दलस्य सदस्यः भवितुम् अर्हति -जिलाकार्यालये च सुझावः दत्तः यत् संवाददाता झोन्घुआ रोड उपजिल्लायाः परामर्शं करोतु।

तदनन्तरं ज़ोङ्गकान् न्यूज-सम्वादकः वुचाङ्ग-मण्डलस्य झोङ्गहुआ-रोड्-स्ट्रीट्-इत्यस्य पार्टी-भवनकार्यालयं फ़ोनं कृतवान्, कर्मचारिणः अवदन् यत्, संवाददातारं प्रति उत्तरं दातुं पूर्वं प्रथमं स्थितिं अवगमिष्यन्ति इति।

यदा संवाददाता पुनः पार्टीभवनकार्यालयं फ़ोनं कृतवान् तदा कर्मचारिणः अवदन् यत् भिडियोमध्ये भूमौ शयितः वर्दीधारी पुरुषः खलु झोङ्गहुआ रोड् स्ट्रीट् इत्यस्य नगरप्रबन्धनदलस्य सदस्यः आसीत् एषा घटना १७ सितम्बर् दिनाङ्के प्रातःकाले अभवत्, यदा नगरीयप्रबन्धनम् दलस्य सदस्यः कानूनस्य प्रवर्तनं कुर्वन् आसीत् तथा च मोटरमार्गं कब्जं कृत्वा एकेन पुरुषेण सह सम्बन्धः आसीत्, नगरीयप्रबन्धनदलस्य सदस्यः वीथिविक्रेता भूमौ धक्कायितवान् तदनन्तरं पक्षद्वयं निपटनं प्राप्तवन्तौ पुलिसमध्यस्थतायाः माध्यमेन, तथा च नगरप्रबन्धनदलस्य सदस्यस्य स्वास्थ्यं गम्भीररूपेण आहतं न अभवत्।