समाचारं

मध्यशरदमहोत्सवस्य अनन्तरं प्रथमदिने कार्यस्य ६९ वर्षीयस्य व्याघ्रस्य अन्वेषणं कृतम्

2024-09-18

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

दलनेतृत्वसमूहस्य पूर्वउपसचिवः शिक्षामन्त्रालयस्य उपमन्त्री च डु युबो इत्यस्य अनुशासनस्य कानूनस्य च गम्भीर उल्लङ्घनस्य शङ्का अस्ति तथा च सम्प्रति अनुशासननिरीक्षणकेन्द्रीयआयोगेन राष्ट्रियपरिवेक्षकआयोगेन च अनुशासनात्मकसमीक्षा पर्यवेक्षी अन्वेषणं च क्रियते .

मध्यशरदमहोत्सवस्य अवकाशस्य अनन्तरं प्रथमदिवसस्य प्रातःकाले (१८ सितम्बर्) अनुशासननिरीक्षणकेन्द्रीयआयोगेन स्वस्य जालपुटे सूचना जारीकृता यत् -दलनेतृत्वसमूहस्य पूर्वउपसचिवः शिक्षामन्त्रालयस्य उपमन्त्री च डु युबो इत्यस्य अनुशासनस्य कानूनस्य च गम्भीर उल्लङ्घनस्य शङ्का अस्ति तथा च सम्प्रति अनुशासननिरीक्षणकेन्द्रीयआयोगेन राष्ट्रियपरिवेक्षकआयोगेन च अनुशासनात्मकसमीक्षा पर्यवेक्षी अन्वेषणं च क्रियते .

दु युबो (दत्तांश मानचित्र) २.

सार्वजनिकसूचनाः दर्शयन्ति यत् डु युबो इत्यस्य जन्म हेबेई-प्रान्तस्य जिन्झौ-नगरे १९५५ तमे वर्षे अभवत् ।सः १९७५ तमे वर्षे बीजिंग-प्रौद्योगिकी-संस्थाने (अधुना बीजिंग-प्रौद्योगिकी-संस्थाने) प्रवेशं कृतवान्, स्नातकपदवीं प्राप्त्वा कार्यं कर्तुं विद्यालये एव स्थितवान् दलसमित्याः स्थायीसमितिः, संगठनविभागस्य मन्त्री, तथा बीजिंगप्रौद्योगिक्याः संस्थानस्य दलसमितिः उपसचिवः, उपाध्यक्षः, दलसमितेः कार्यकारी उपसचिवः इत्यादयः।

२००२ तमे वर्षे डु युबो बेइहाङ्गविश्वविद्यालयस्य दलसमितेः सचिवपदे पदोन्नतः, स्पष्टतया उपमन्त्रीस्तरस्य । २०१० तमस्य वर्षस्य डिसेम्बरमासे सः दलनेतृत्वसमूहस्य उपसचिवः, शिक्षामन्त्रालयस्य उपमन्त्री च अभवत् ।

२०१६ तमस्य वर्षस्य अक्टोबर्-मासे डु युबोः शिक्षा-आदिपदेषु उपमन्त्रीरूपेण कार्यं न कृतवान् । २०१८ तमस्य वर्षस्य मार्चमासे सः १३ तमे राष्ट्रियजनकाङ्ग्रेसस्य स्थायीसमितेः सदस्यः, १३ तमे राष्ट्रियजनकाङ्ग्रेसस्य शिक्षाविज्ञानसंस्कृतिः स्वास्थ्यसमितेः उपनिदेशकः च निर्वाचितः

सेवानिवृत्तेः अनन्तरं डु युबो क्रमशः जुलै २०१७ तथा जुलै २०२२ मासे चीन उच्चशिक्षासङ्घस्य सप्तमस्य अष्टमस्य च परिषदस्य अध्यक्षत्वेन अपि निर्वाचितः, प्रायः सामाजिकक्रियाकलापयोः भागं गृहीतवान् च

अन्तिमवारं डु युबोः अगस्तमासस्य प्रथमे दिने सार्वजनिककार्यक्रमे भागं गृहीतवान् यदा सः चीन उच्चशिक्षासङ्घस्य संगोष्ठीयाः अध्यक्षतां कृतवान् । तदतिरिक्तं अगस्तमासस्य ६ दिनाङ्के एकस्मिन् वृत्तपत्रे तस्य हस्ताक्षरितलेखः प्रकाशितः ।

"शङ्गगुआन्हुई" अवलोकितवान्,एकदा डु युबो यत्र कार्यं कृतवान् तत्र बीजिंगविश्वविद्यालये अपि पूर्वं "व्याघ्रः" अन्वेषणस्य अधीनः आसीत् ।

२०२३ तमस्य वर्षस्य अगस्तमासस्य ६ दिनाङ्के दलसमितेः स्थायीसमितेः पूर्वसदस्यस्य बेइहाङ्गविश्वविद्यालयस्य उपाध्यक्षस्य च झाङ्गगुआङ्गस्य अन्वेषणं कृतम् ।

सार्वजनिकसूचनाः दर्शयति यत् झाङ्ग गुआङ्ग, पुरुषः, हानराष्ट्रीयता, अक्टोबर् १९७३ तमे वर्षे जन्म प्राप्य, यिचुन्, हेइलोङ्गजियाङ्ग-प्रान्तस्य अस्ति सः चीनस्य साम्यवादीदलस्य सदस्यः अस्ति, तस्य स्नातकोत्तरपदवीं, अभियांत्रिकीशास्त्रे डॉक्टरेट्-उपाधिः च अस्ति २००२ तमे वर्षे नवम्बरमासे कार्यबलं सम्मिलितवान् ।

झाङ्ग गुआङ्गः क्रमशः बेइहाङ्ग विश्वविद्यालयस्य युवालीगसमितेः सचिवः, सततशिक्षाविद्यालयस्य डीनः, शिक्षासमूहस्य महाप्रबन्धकः, एसेट् मैनेजमेण्ट् कम्पनी लिमिटेड् इत्यस्य दलसमितेः सचिवः, फ्लाइट् अकादमीयाः डीनः च इति कार्यं कृतवान् अस्ति , एसेट् मैनेजमेंट कं, लिमिटेड के अध्यक्ष, महाप्रबन्धक एवं पार्टी सचिव, विद्यालय पार्टी समिति के सदस्य, सहायक प्राचार्य एवं अन्य पद।

२०१९ तमस्य वर्षस्य जनवरीमासे झाङ्ग गुआङ्गः दलसमितेः स्थायीसमितेः सदस्यत्वेन बेइहाङ्गविश्वविद्यालयस्य उपाध्यक्षत्वेन च नियुक्तः ।

अस्मिन् वर्षे जनवरी-मासस्य १९ दिनाङ्के झाङ्ग-गुआङ्ग्-इत्यस्य "द्विगुण-निष्कासनम्" अभवत्, फरवरी-मासस्य ५ दिनाङ्के गृहीतः, मे-मासस्य १३ दिनाङ्के च अभियोगः कृतः ।