समाचारं

गुआङ्गडोङ्ग-नगरस्य शान्टोउ-नगरे वीथि-मुखे गृहे अग्निः प्रज्वलितः, तस्य स्थानीय-प्रतिक्रिया च अभवत्

2024-09-18

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

१८ सितम्बर् दिनाङ्के मध्याह्ने बहवः नेटिजनाः गुआङ्गडोङ्ग-प्रान्तस्य शान्टोउ-नगरस्य चाओयाङ्ग-मण्डलस्य गुराओ-नगरे गल्ल्याः सम्मुखे गृहे अग्निः प्रज्वलितः इति भिडियो-प्रसारणं कृतवन्तः, अनेके जनाः फसन्ति इति

प्रथमतलस्य अग्निः तीव्रः आसीत्, सः निरन्तरं प्रज्वलितः आसीत्, उपरितनतलपर्यन्तं प्रसृतः आसीत्, कृष्णधूमः च सम्पूर्णं भवनं आच्छादयति इति बहुभिः भिडियाभिः दर्शितम्

अग्निप्रकोपस्य अनन्तरं घटनास्थले अनेके अग्निशामकाः अग्निशामकाः आसन्।

उद्धार दृश्य। स्रोतः - रेड स्टार न्यूज

एकः स्थानीयः ग्रामवासी अवदत् यत् डोङ्गमिङ्ग् सेतुसमीपे एकस्मिन् वस्त्रदुकाने अधः एकः गोदामः आसीत् यत्र अग्निः प्रज्वलितः तत्र प्रायः सप्ततलाः स्वनिर्मितं गृहम् आसीत्।

१८ दिनाङ्के अपराह्णे दवन न्यूज इत्यस्य एकः संवाददाता घटनास्थलस्य समीपे सिचुआन् भोजनालयस्य सम्पर्कं कृतवान् यत् भण्डारस्य स्वामी पत्रकारैः अवदत् यत् अग्निः प्रायः मध्याह्न १२ वादने प्रज्वलितः अस्ति यत् “सम्प्रति, खुले अग्निः निष्प्रभः अस्ति, तथा च अद्यापि किञ्चित् कृष्णधूमः अवशिष्टः अस्ति ।

अन्यः प्रत्यक्षदर्शी अवदत् यत् अग्निः अतीव प्रबलः आसीत्, कतिपयानि घण्टानि यावत् दग्धः आसीत्, मुक्तज्वालाः मुख्यतया प्रथमतलस्य उपरि एव केन्द्रीकृताः आसन्, चतुर्थतलात् बहवः फसन्तः जनाः उपरि धावन्ति स्म . तदनन्तरं फसितजनाः अग्निशामकैः क्रमेण उद्धारिताः ।

लाइव विडियो के स्क्रीनशॉट। साभारः दवन न्यूज

१८ दिनाङ्के अपराह्णे २ वादने रेड स्टार न्यूजस्य एकः संवाददाता गुराओ नगरसर्वकारात् ज्ञातवान् यत् प्रातःकाले अलार्मं प्राप्य अग्निशामकाः अन्ये च उद्धारकर्मचारिणः शीघ्रमेव घटनास्थले आगताः खुले अग्निः निष्प्रभः अस्ति तथा च कोऽपि क्षतिः न अभवत् अद्यापि प्राप्तम्।

"फसितानां बहवः जनानां पलायन-अभ्यासस्य अनुभवः अस्ति। वर्तमानसमग्र-स्थितिं दृष्ट्वा कोऽपि प्रमुखः समस्याः नास्ति इति सर्वकारीयकर्मचारिणः अवदन् यत् अग्निः अन्तर्जाल-माध्यमेन ज्ञापितः वस्त्र-उत्पादन-प्रसंस्करण-कारखानः नासीत्, अपितु केवलं गोदामः एव आसीत् यत्र वस्त्राणि क्रीतविक्रयितानि आसन्।

दवन न्यूज इत्यस्य अनुसारं स्थानीयनगरसर्वकारेण उक्तं यत् अग्निः एकस्मिन् वस्त्रभण्डारे प्रज्वलितः यतः भण्डारे बहु वस्त्रसामग्रीः स्तम्भिताः आसन्, अतः अग्निः शीघ्रमेव प्रसृतः।

एकः कर्मचारी पत्रकारैः अवदत् यत्, "अधुना अस्माकं समीपे यत् सूचना अस्ति तदनुसारं (अग्निः) बहु प्रभावं न कृतवान्।"

अग्निकारणम् अद्यापि अग्रे अन्वेषणं क्रियते इति ज्ञायते ।