समाचारं

स्थिर प्रगति एवं निरन्तर सुधार ! अगस्तमासे हेनान् प्रान्तस्य आर्थिकप्रदर्शनं प्रकाशितम्

2024-09-18

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

dahe.com news १८ सितम्बर् दिनाङ्के हेनान् प्रान्तीयसांख्यिकीयब्यूरो इत्यनेन २०२४ तमस्य वर्षस्य अगस्तमासे प्रान्तस्य आर्थिकप्रदर्शनस्य घोषणा कृता । अगस्तमासे प्रान्तेन दलकेन्द्रीयसमितेः, राज्यपरिषदः, प्रान्तीयदलसमितेः, प्रान्तसर्वकारस्य च निर्णयान् व्यवस्थाश्च सम्यक् कार्यान्विताः, स्थिरतां निर्वाहयन्ते सति प्रगतिम् इच्छन् इति सामान्यस्वरस्य अनुसरणं कृत्वा, सुधाराणां अधिकं व्यापकं गभीरीकरणं च कृतम् as the driving force to do a solid job in various tasks and go all out to promote policies , माङ्गं विस्तारयति, नूतनगुणवत्तायाः संवर्धनं, ऊर्जां च परिवर्तयति इति प्रान्तस्य प्रमुखाः आर्थिकसूचकाः यथा उद्योगः, निवेशः, उपभोगः च सर्वे तुलने तेषां विकासं त्वरयन्ति पूर्वमासेन सह, आर्थिकसञ्चालनं च स्थिरं भवति स्म, निरन्तरं सुधारं च प्राप्नोति स्म ।
औद्योगिक-उत्पादनेन वृद्धिः त्वरिता अभवत्, वाहन-इलेक्ट्रॉनिक्स-उद्योगाः च उत्तमं प्रदर्शनं कृतवन्तः ।
अगस्तमासे प्रान्ते निर्दिष्टाकारात् उपरि उद्योगानां अतिरिक्तमूल्यं वर्षे वर्षे ६.८% वर्धितम्, यत् पूर्वमासस्य अपेक्षया ०.४ प्रतिशताङ्कं द्रुततरम् अस्ति प्रायः ८०% उद्योगेषु उत्पादनेन वृद्धिः अभवत् । अगस्तमासे प्रान्तस्य ४० औद्योगिकउद्योगवर्गेषु ३० उद्योगाः वर्षे वर्षे मूल्यवृद्धिं प्राप्तवन्तः, यत्र ७५.०% वृद्धिः अभवत् वाहन-इलेक्ट्रॉनिक्स-उद्योगानाम् वृद्धि-दरः त्वरिता भवति । अगस्तमासे प्रान्तस्य वाहन-भाग-उद्योगस्य इलेक्ट्रॉनिक-सूचना-उद्योगस्य च अतिरिक्तमूल्ये क्रमशः २०.८%, २५.२% च वृद्धिः अभवत्, यत् पूर्वमासस्य अपेक्षया क्रमशः १५.०, ७.९ प्रतिशताङ्कयोः वृद्धिः अभवत् विद्युत् उद्योगे उत्पादनसुधारः। अगस्तमासे प्रान्तस्य उपरितनविद्युत्-ताप-उत्पादन-आपूर्ति-उद्योगानाम् अतिरिक्त-मूल्यस्य वृद्धि-दरः पूर्वमासे ०.६% न्यूनतातः ७.६% वृद्धिं यावत् अभवत् तम्बाकू-पेट्रोकेमिकल-उद्योगेषु तीव्रः क्षयः अभवत् । अगस्तमासे प्रान्तस्य तम्बाकू-उत्पाद-उद्योगस्य अतिरिक्त-मूल्यं वर्षे वर्षे १.०% न्यूनम् अभवत्, यत् पूर्वमासस्य अपेक्षया २०.० प्रतिशताङ्कं न्यूनम् अस्ति यद्यपि पेट्रोलियम-कोयला-आदि-इन्धन-प्रक्रिया-उद्योगानाम् अतिरिक्त-मूल्यं अद्यापि तीव्रवृद्धिं धारयति स्म ( १७.४%), पूर्वमासात् २६.१% न्यूनता अभवत् । जनवरीतः अगस्तमासपर्यन्तं प्रान्ते निर्दिष्टाकारात् उपरि उद्योगानां अतिरिक्तमूल्यं वर्षे वर्षे ७.५% वर्धितम् ।
स्थिरसम्पत्तिनिवेशः निरन्तरं वर्धमानः, प्रमुखपरियोजनानां महत्त्वपूर्णसमर्थनम् अभवत्
जनवरीतः अगस्तपर्यन्तं प्रान्तस्य स्थिरसम्पत्तिनिवेशे वर्षे वर्षे ६.६% वृद्धिः अभवत्, यत् जनवरीतः जुलैमासपर्यन्तं ०.२ प्रतिशताङ्कं द्रुततरम् अस्ति प्रमुखपरियोजनानां निर्माणस्य प्रबलतया प्रचारः भवति । जनवरीतः अगस्तपर्यन्तं १० कोटियुआन् अपि च ततः अधिकमूल्यानां परियोजनासु प्रान्तस्य सम्पन्ननिवेशः ९.४% वर्धितः, येन प्रान्तस्य निवेशवृद्धिः ५.८ प्रतिशताङ्केन चालिता, प्रान्तस्य निवेशवृद्धौ ८८.२% योगदानं च अभवत् औद्योगिकनिवेशः द्रुतगतिना द्विअङ्कीयवृद्धिं निरन्तरं धारयति। जनवरीतः अगस्तपर्यन्तं प्रान्तस्य औद्योगिकनिवेशे वर्षे वर्षे २१.५% वृद्धिः अभवत्, यस्मिन् खाद्यनिर्माणे विशेषसाधननिर्माणे च निवेशः क्रमशः ४३.२%, ३०.९% च वर्धितः निजीनिवेशस्य परिमाणं निरन्तरं विस्तारं प्राप्नोति । जनवरीतः अगस्तमासपर्यन्तं प्रान्ते निजीनिवेशः ९.८% वर्धितः, जनवरीतः जुलैमासपर्यन्तं यथा वृद्धिः आसीत् । जनानां आजीविकायाः ​​क्षेत्रसुधारार्थं निवेशः तीव्रगत्या वर्धितः अस्ति । जनवरीतः अगस्तमासपर्यन्तं प्रान्तस्य सामाजिकक्षेत्रे निवेशः ९.७% वर्धितः, यस्मिन् शिक्षायां निवेशः १५.७% वर्धितः । जलसंरक्षणं, पर्यावरणं, सार्वजनिकसुविधाप्रबन्धनं च इत्यत्र निवेशः १३.१% वर्धितः, यस्मिन् पारिस्थितिकीसंरक्षणे, पर्यावरणप्रबन्धने च निवेशः २९.१% वर्धितः अचलसम्पत्विकासे निवेशस्य न्यूनता किञ्चित् संकुचिता अभवत् । जनवरीतः अगस्तपर्यन्तं प्रान्तस्य अचलसम्पत्विकासनिवेशः वर्षे वर्षे ९.२% न्यूनः अभवत्, तथा च जनवरीतः जुलैमासपर्यन्तं प्रान्तस्य नवनिर्मितव्यापारिकभवनानां विक्रयक्षेत्रस्य विक्रयमात्रायाः च अपेक्षया ०.२ प्रतिशताङ्कः संकीर्णः अभवत् क्रमशः १७.३%, २०.७% च न्यूनीभूता, जनवरीतः जुलैमासपर्यन्तं न्यूनतायाः दरः अपि मासे १.० प्रतिशताङ्केन न्यूनः अभवत् । आधारभूतसंरचनानिवेशवृद्धिः मन्दतां प्राप्तवती । जनवरीतः अगस्तपर्यन्तं प्रान्तस्य आधारभूतसंरचनानिवेशः १.१% वर्धितः, जनवरीतः जुलैमासपर्यन्तं १.१ प्रतिशताङ्केन न्यूनः ।
उपभोक्तृविपण्यस्य विस्तारः निरन्तरं भवति, केषाञ्चन गुणवत्तापूर्णानां उत्पादानाम् आग्रहः च तीव्रगत्या वर्धते ।
अगस्तमासे प्रान्तस्य उपभोक्तृवस्तूनाम् कुलखुदराविक्रयः २१८.५४८ अरब युआन् यावत् अभवत्, यत् वर्षे वर्षे ६.७% वृद्धिः अभवत्, यत् पूर्वमासस्य अपेक्षया १.४ प्रतिशताङ्कं द्रुततरम् अस्ति मालस्य खुदराविक्रयः, भोजनालयस्य राजस्वं च उभयत्र त्वरितम् अभवत् । अगस्तमासे प्रान्तस्य उपभोक्तृवस्तूनाम् उपभोक्तृवस्तूनाम् खुदराविक्रयः निर्दिष्टाकारात् उपरि ६.६% वर्धितः, यत् पूर्वमासस्य अपेक्षया २.० प्रतिशताङ्कं शीघ्रं जातम् , पूर्वमासस्य अपेक्षया २.१%, ०.२% च द्रुततरम् । ८०% अधिकस्य मालस्य खुदराविक्रयेण वृद्धिः अभवत् । अगस्तमासे निर्दिष्टाकारात् उपरि यूनिटैः विक्रीतवस्तूनाम् २३ वर्गेषु १९ श्रेणीनां खुदराविक्रयः वर्षे वर्षे वृद्धिं प्राप्तवान्, यत्र ८२.६% वृद्धिः अभवत्, यत् पूर्वमासात् ८.७ प्रतिशताङ्कानां वृद्धिः अभवत् मूलभूतनित्यवश्यकवस्तूनाम् उपभोगः तीव्रगत्या वर्धितः । अगस्तमासे प्रान्ते निर्दिष्टाकारात् उपरि एककेषु धान्यं, तैलं, खाद्यं, पेयम् इत्यादीनां मूलभूतजीवनवस्तूनाम् खुदराविक्रयः क्रमशः २१.५%, १५.८% च वर्धितः गुणवत्तापूर्ण उपभोक्तृमागधा तीव्रगत्या मुक्तः भवति। अगस्तमासे प्रान्ते निर्दिष्टाकारात् उपरि स्थितानां यूनिट्-समूहानां कृते छायाचित्र-उपकरणानाम् खुदरा-विक्रये ५३.१% वृद्धिः अभवत्; पूर्वमासस्य अपेक्षया शीघ्रं अंकाः। जनवरीतः अगस्तमासपर्यन्तं प्रान्तस्य उपभोक्तृवस्तूनाम् कुलखुदराविक्रयः १,७४५.१९६ अरब युआन् अभवत्, यत् वर्षे वर्षे ५.७% वृद्धिः अभवत् ।
उदयमानः गतिजशक्तिः वृद्धिं त्वरयति, विकासस्य गतिः च निरन्तरं सञ्चयति
प्रान्ते पारम्परिक-उद्योगानाम् परिवर्तनं उन्नयनं च प्रवर्तयितुं तथा च उदयमान-उद्योगानाम् संवर्धनं, विकासं च प्रवर्तयितुं सुधारं नवीनतां च चालयति उच्चप्रौद्योगिक्याः उद्योगानां विकासः त्वरितः अस्ति । अगस्तमासे प्रान्तस्य उच्चप्रौद्योगिकीविनिर्माणउद्योगस्य अतिरिक्तमूल्यं वर्षे वर्षे १४.६% वर्धितम्, यत् पूर्वमासस्य अपेक्षया ४.१ प्रतिशताङ्कं शीघ्रं जातम्, प्रान्तस्य उच्चप्रौद्योगिकीविनिर्माणनिवेशः १२.६% वर्धितः, यस्मिन् computer and office equipment manufacturing , औषधनिर्माणनिवेशः क्रमशः ५१.६%, २५.३% च वर्धितः । सामरिक उदयमान उद्योगानां संवर्धनं विस्तारं च भविष्यति। अगस्तमासे प्रान्तस्य सामरिक-उदयमानानाम् उद्योगानां अतिरिक्तमूल्यं ८.१% वर्धितम्, यत् पूर्वमासस्य अपेक्षया ३.० प्रतिशताङ्कं द्रुततरं भवति तेषु नूतनपीढीयाः सूचनाप्रौद्योगिकी-उद्योगस्य, नूतन-ऊर्जा-वाहन-उद्योगस्य, नूतन-सामग्री-उद्योगस्य च अतिरिक्त-मूल्यं वर्धितम् क्रमशः २९.२% तथा १३.४% , ८.६% । उदयमानसेवाउद्योगानाम् विकासस्य गतिः सुधरति। जनवरीतः जुलाईपर्यन्तं प्रान्तस्य उपरि-परिमाणस्य प्रौद्योगिकी-प्रवर्धन-अनुप्रयोग-सेवानां, पट्टे-उद्योगस्य, व्यापार-सेवानां, बहुविध-परिवहनस्य, परिवहन-एजेन्सी-उद्योगस्य च परिचालन-आयः सर्वेषां द्वि-अङ्कीय-वृद्धिः प्राप्ता, यत्र २८.६%, २८.०%, १२.८% वृद्धिः अभवत् । , तथा १२.८% क्रमशः ११.७% । नूतनानां उत्पादानाम् उत्पादनं विक्रयणं च प्रफुल्लितं भवति । अगस्तमासे सौर-उद्योगाय औद्योगिक-एकस्फटिकीय-सिलिकॉन्, सर्वर-लिथियम-आयन-बैटरी, अति-श्वेत-काचस्य च प्रान्तस्य उत्पादनं क्रमशः ३४३.८%, ६७.१%, ४२.७%, २४.२% च वर्धितम् , स्मार्ट-गृह-उपकरणानाम्, श्रव्य-दृश्य-उपकरणानाम् च उपकरणानां खुदराविक्रये क्रमशः ५४.९%, २९.५%, २४.३% च वृद्धिः अभवत् ।
समग्रतया अगस्तमासे समग्रप्रान्तेन आर्थिकविकासस्य प्रवर्धनार्थं संयुक्तप्रयत्नाः कृताः, अनेके सूचकाः निरन्तरं सुधरन्ति, अर्थव्यवस्था च निरन्तरं निरन्तरं च सुधरति परन्तु तत्सह, अस्माभिः एतदपि अवश्यं ज्ञातव्यं यत् प्रान्तस्य निरन्तर-स्थिर-आर्थिक-विकासः अद्यापि बहु-कठिनतानां, आव्हानानां च सामनां करोति सेवा-उद्योगस्य वृद्धि-दबावः अद्यापि महती अस्ति, प्रभावी-मागधा अद्यापि अपर्याप्तः अस्ति, तथा च विपण्य-अपेक्षाः तुल्यकालिकरूपेण दुर्बलाः सन्ति |. अग्रिमे चरणे अस्माभिः दलस्य २० तमे केन्द्रीयसमितेः तृतीयपूर्णसत्रस्य भावनां सम्यक् कार्यान्वितुं, एकादशप्रान्तीयदलसमितेः सप्तमपूर्णसत्रस्य तैनातीं, प्रान्तीय-आर्थिक-सञ्चालन-प्रवर्धन-सम्मेलनस्य व्यवस्थां च पूर्णतया कार्यान्वितव्यम् | , आत्मविश्वासं सुदृढं कर्तुं, परिश्रमं कर्तुं, कठिनतानां सामनां कर्तुं च वयं प्रमुख-उद्योगानाम्, प्रमुखक्षेत्राणां, प्रमुखक्षेत्राणां च संचालने ध्यानं निरन्तरं दास्यामः, प्रभावी-माङ्गस्य अधिक-प्रभावितेण विस्तारं करिष्यामः, स्थूल-नीतीनां, विशेषतः वृद्धिशील-नीति-उपायानां, पूर्णतया उपयोगं करिष्यामः | "द्वौ नवीनौ" तथा "द्विगुणं बलं" इत्यादीनां प्रमुखनीतीनां कार्यान्वयनम्, तथा च परियोजनानिर्माणस्य उपभोगस्य च अवसरं गृहीतुं "सुवर्णकालस्य प्रवर्धनं", नवीनगतिं नवीनलाभान् च सृजति, स्थिरं सकारात्मकं च आर्थिकप्रवृत्तिं समेकयितुं विस्तारयितुं च केन्द्रीभवति, प्रमुख-आर्थिक-प्रान्तानां अग्रणी-भूमिकायां पूर्ण-क्रीडां ददति, देशस्य समग्र-स्थितौ अधिकं योगदानं दातुं च प्रयतन्ते । (वाङ्ग जिंग) ९.
प्रतिवेदन/प्रतिक्रिया