समाचारं

यूरोपीयसङ्घः नूतनं "विदेशमन्त्री" पुष्टयति, रूसविषये वृत्तिः ध्यानं आकर्षयति

2024-09-18

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

स्रोतः सन्दर्भ समाचारजालम्
सन्दर्भसमाचारसंजालेन १८ सितम्बर् दिनाङ्के वृत्तान्तःरूसी मुक्तमाध्यमजालस्य १७ सितम्बर् दिनाङ्के प्रकाशितस्य प्रतिवेदनस्य अनुसारं यूरोपीयआयोगस्य अध्यक्षः वॉन् डेर् लेयेन् इत्यनेन एस्टोनियादेशस्य पूर्वप्रधानमन्त्री काया कारास् इत्यस्याः विदेशकार्याणां अन्यकार्याणां च प्रभारी कार्यकारी उपराष्ट्रपतित्वेन १७ सितम्बर् दिनाङ्के नामाङ्कनं कृतम् आसीत् ।तस्याः पूर्वं ग्रहीतुं नामाङ्कनं कृतम् आसीत् over on december 1 बोरेल्, यस्य कार्यकालः जापानदेशे समाप्तः भवति, सः यूरोपीयसङ्घस्य विदेशकार्याणां सुरक्षानीतेः च उच्चप्रतिनिधिरूपेण कार्यं करोति ।
काया करस् इत्यस्य पिता सिम करस् १९७२ तमे वर्षे सोवियत साम्यवादीदलस्य सदस्यः अभवत्, अस्याः शताब्द्याः आरम्भे एस्टोनियादेशस्य प्रधानमन्त्रीरूपेण कार्यं कृतवान्, ततः किञ्चित् अधिकं पूर्वं सः एस्टोनिया-संसदस्य सदस्यत्वेन स्वस्य पदं त्यक्तवान् स्वस्य राजनैतिकजीवनस्य समाप्तिम् अकरोत् ।
प्रतिवेदने उक्तं यत् करस् इत्यस्य भर्तुः कम्पनी रूसदेशे कार्यं करोति इति कोऽपि रहस्यं नास्ति, यत् एस्टोनिया-इतिहासस्य प्रथमा महिलाप्रधानमन्त्री राजीनामा दत्तस्य कारणेषु अन्यतमम् अस्ति
रोचकं तत् अस्ति यत् यदा करस् प्रधानमन्त्री आसीत् तदा सः रूससीमायाः सर्वेभ्यः देशेभ्यः सार्वजनिकरूपेण आग्रहं कृतवान् यत् ते रूसीभ्यः किमपि न क्रीणन्तु, परन्तु एस्टोनियादेशेन रूसस्य नोरिल्स्क् निकेल इत्यस्मात् निकेलक्रयणं घातीयरूपेण वर्धितम् अस्ति
प्रतिवेदनानुसारं समकालीनराजनैतिकसमस्यानां संस्थायाः निदेशकः एण्टोन् ओर्लोवः अवदत् यत् "एस्टोनियादेशस्य पूर्वप्रधानमन्त्री नियुक्त्या रूसस्य यूरोपीयसङ्घस्य च सम्बन्धे मौलिकरूपेण परिवर्तनं भविष्यति इति मम मतम्। करस् स्वस्य कृते प्रसिद्धः अस्ति रूसविरोधि-वाक्पटुता अहं न मन्ये तस्याः उपस्थितिं बहिष्कृत्य यूरोपीयसङ्घस्य वाक्पटुतायाः आक्रामकतां वर्धयिष्यति, परन्तु स्पष्टतया, यदि वयं पूर्व-यूरोपीयसङ्घस्य विदेशमन्त्रिणां वचनं कार्याणि च पश्चाद् पश्यामः, यत्र बोरेल् अपि अस्ति, यः निवृत्तः भवितुम् उद्यतः अस्ति, तर्हि वयं ज्ञास्यन्ति यत् ते सिद्धान्ततः किमपि न निश्चयं कृतवन्तः "इयं स्थितिः केवलं रिक्तकार्यालयद्वारे एकः सुन्दरः पट्टिका अस्ति, आधुनिकः सिनेक्यूरः।"
ओर्लोवः अपि एतां सम्भावनां न निराकृतवान् यत् सार्वजनिकरूपेण सर्वव्यापी रूसोफोबिया इति प्रदर्शनं कृतवान् करस् वस्तुतः कश्चन अस्ति यः रूस-यूरोपीयसङ्घयोः मध्ये तनावान् निवारयितुं शक्नोति। अन्ततः रूस इत्यादिना प्रमुखदेशेन सह राजनैतिकक्षेत्रे सम्बन्धनिर्माणं यूरोपीयसङ्घस्य विदेशकार्याणां सुरक्षानीतेः च उच्चप्रतिनिधिस्य प्रत्यक्षं कार्यम् अस्ति। (वेई लिआङ्गलेइ इत्यनेन संकलितः) २.
प्रतिवेदन/प्रतिक्रिया