समाचारं

"डार्क नाइट् एण्ड् डॉन्" इति ०९१८ तमे वर्षे निर्धारितम् अस्ति, चेन् झेयुआन्, नी युआन्, ज़िंग् फेई, याओ अन्ना च शङ्घाईनगरे विशेषबलानाम् विरुद्धं प्रथमं गोलीं प्रहारितवन्तौ

2024-09-18

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

अद्य, कुलयुद्धविरोधी विशेषनाटकं "डार्क नाइट् एण्ड् डॉन" इति घोषितम् अस्ति तथा च cctv-8 प्राइम टाइम् स्लॉट् इत्यत्र सितम्बर् १८ दिनाङ्के प्रक्षेपणं भविष्यति, तथा च iqiyi इत्यत्र विशेषतया प्रसारितं भविष्यति। नाटकस्य निर्माणं cctv तथा iqiyi द्वारा कृतम् अस्ति, तथा च tianhao shengshi, bodi pictures, तथा jiangsu grand canal film and television industry fund इत्यनेन संयुक्तरूपेण निर्मितम् अस्ति, huang nan and li cai निर्देशकरूपेण कार्यं करोति, chen zheyuan, nie yuan च , xing fei, yao अभिनीत अन्ना, विशेष अभिनीतः वांग zhiwen, विशेष अभिनीतः नी dahong, अभिनीत सन यान, वांग xiuzhu, फेंग बिंग, ली mengnan, आदि, वांग जिनसोंग द्वारा मैत्रीपूर्ण उपस्थिति सह, हाओ पिंग द्वारा, एतत् कथां कथयति शङ्घाई-नगरस्य मुक्तिस्य आरम्भिकेषु दिनेषु शत्रु-एजेण्टैः सह बुद्धिः साहसं च युद्धं कुर्वन्तः नवीन-चीन-देशस्य पुलिस-अधिकारिणः प्रथम-पीढी नगरस्य रक्षणस्य, जनानां रक्षणस्य च कथा।

चीनगणराज्यस्य स्थापनायाः आरम्भिकेषु दिनेषु शत्रुविशेषसेनाः प्रथमपीढीयाः पुलिसाधिकारिणः विशेषबलविरुद्धं युद्धं कर्तुं दृष्टिपातं कुर्वन्ति स्म

मुक्तिस्य आरम्भिकेषु दिनेषु शाङ्घाई-नगरं पुरातनतः नूतनं प्रति संक्रमणं कुर्वन् आसीत्, शाङ्घाई-नगरस्य जनसुरक्षाब्यूरो च अधुना एव स्थापितं आसीत् । पूर्वपुलिसपदाधिकारी लिन् शाओबाई (चेन् झेयुआन् इत्यनेन अभिनीतः) स्वस्य "शंघाई नो-इट्-एल्" क्षमतायाः निरीक्षणं सहितुं स्वस्य अखण्डतायाः च उपरि अवलम्बितवान् सः सामाजिकविभागस्य द्वितीयकक्षे गैर-कर्मचारिणः सदस्यत्वेन सम्मिलितः अभवत्, तस्य साझेदारः च अभवत् शीतमुखः कठोरः वयस्कः लु झेङ्गयांग् (नीए युआन् द्वारा अभिनीतः)। कुओमिन्ताङ्गस्य प्रतिक्रियावादी एजेण्ट् छायायां प्रच्छन्नः भूत्वा नगरस्य विध्वंसार्थं षड्यन्त्राणां श्रृङ्खलां प्रारब्धवान् अन्यस्य पश्चात् । यथा गोपनीयताब्यूरो इत्यस्य शङ्घाई-विशेषस्थानकस्य प्रमुखः झेङ्ग-लैण्टिङ्ग् (वाङ्ग-झिवेन्-इत्यनेन अभिनीतः) डार्क-फ्रण्ट्-संस्करणस्य ट्रेलरे अवदत् यत्, "अस्माकं लक्ष्यं कश्चन निश्चितः व्यक्तिः नास्ति, अपितु सम्पूर्णः शाङ्घाई-नगरः अस्ति ट्रेलरे पुरातनजगतोः अवशेषाः अपि अवसरानां प्रतीक्षां कुर्वन्ति यथा बृहत् व्यापारी जिन् सुबौचाङ्गः (नी दाहोङ्ग् इत्यनेन अभिनीतः) तथा च घौहौ गङ्ग् दाई युएकिङ्ग् (वेन झेन्ग्रोङ्ग इत्यनेन अभिनीतः) इत्यादयः क्रीडायां प्रविष्टाः सन्ति, ये हलचलं कुर्वन्ति शङ्घाईनगरस्य स्थितिः।

गम्भीरशत्रुस्थित्या नगरस्य सुरक्षायाः कृते महत् खतरा उत्पद्यते, ये बहवः भावुकाः युवानः स्वदेशस्य चिन्तां कुर्वन्ति, ते नगरस्य रक्षणार्थं "डॉन कैम्प" इत्यत्र सम्मिलिताः सन्ति। जिन् माओचाङ्गस्य पुत्री जिन् यान् (जिंग् फी इत्यनेन अभिनीता) न्यायिकवैद्यः भूत्वा द्वितीयकक्षस्य प्रकरणस्य समाधानार्थं सहायतां कृतवती । नवीनः स्नातकः महाविद्यालयस्य छात्रः सेन् जिओमान् (याओ अन्ना इत्यनेन अभिनीतः) अन्वेषकरूपेण द्वितीयकक्षे सम्मिलितः भवति । न्यू चीनस्य प्रथमपीढीयाः पुलिस-अधिकारिणः लिन् शाओबाई, लु झेङ्गयांग्, जिन् यान्, सेन् जिओमन च धूर्तशत्रु-एजेण्टैः सह चरमयुद्धेषु प्रवृत्ताः भवन्ति नगरस्य अभयस्य रक्षणार्थम् । लिन् शाओबाई अवदत् यत् - "अहं मृतः अपि मम पृष्ठतः असंख्यसहचराः सन्ति, असंख्याकाः सहचराः अपि सन्ति ये मम अस्य नगरस्य रक्षणाय साहाय्यं कर्तुं शक्नुवन्ति" इति ।

अन्धकारं भित्त्वा प्रदोषस्य स्वागतार्थं अग्रे गच्छति, यात्राविरोधी-तूफाने पुनः एकः शक्तिशाली दलः प्रादुर्भवति

"अन्धकाररात्रिः प्रदोषश्च" इति "प्रभातशिबिरे" यत्र उदयमानः सूर्यः उद्भवति, "अन्धकाररात्रिशिबिरे" च यत्र फसन्तः पशवः युद्धं कुर्वन्ति, प्रकाशस्य अन्धकारस्य च सङ्घर्षः रोमाञ्चकारी भवति, पुरातनस्य च त्रीणि पीढयः, मध्य- एकस्मिन् मञ्चे प्रदर्शनं कुर्वन्तः वृद्धाः युवानः च अभिनेतारः ततोऽपि रोमाञ्चकाः भवन्ति । अभिनेतानां विशेषविशेषतायां नवीनपीढीयाः अभिनेतारः चेन् झेयुआन्, ज़िंग् फी, याओ अन्ना च स्वपूर्ववर्तीभिः सह चलच्चित्रनिर्माणविषये स्वभावनाः साझां कृतवन्तः, तथा च वाङ्ग झीवेन्, नी दाहोङ्ग्, वाङ्ग जिनसोङ्ग इत्यादीनां दिग्गजनटानाम् पाठ्यपुस्तकस्य अभिनयकौशलस्य प्रशंसाम् अकरोत् नेटिजनाः अपि अवदन् यत् ट्रेलरे वाङ्ग झीवेन् इत्यस्य "तस्मात् मुक्तिः" इति वाक्येन मेरुदण्डस्य अधः शीतलं प्रेषितम्; नी युआन्, सन यान्, फेङ्ग बिङ्ग, हाओ पिंग इत्यादयः कट्टरयुवाः अभिनेतारः एकत्र मिलित्वा निर्दयपट्टिकायां स्पर्धां कर्तुं दलं निर्मितवन्तः।

श्रृङ्खला मुक्तिस्य आरम्भिकेषु दिनेषु शङ्घाईनगरे महान् परिवर्तनस्य कथां तेषां विकासस्य माध्यमेन लिन् शाओबाई, लु झेंगयांग्, जिन् यान्, सेन् जिओमन इत्यादीनां लघुपात्राणां दृष्टिकोणात् कथयिष्यति। प्रेक्षकाः नूतनचीनदेशे प्रथमपीढीयाः जनसुरक्षाधिकारिणां भावनां अनुभवन्तु, ये स्वमूलभिप्रायैः स्वप्रतिज्ञां पूरयन्ति, स्वस्य मिशनं अनुरागेण पूरयन्ति, नगरस्य लोहभित्तिः भवितुम् प्रतिज्ञां कुर्वन्ति च। अन्धकारस्य विरुद्धं स्थित्वा प्रकाशं रक्षतु। कवरविरोधी गुप्तयुद्धनाटकं "डार्क नाइट् एण्ड् डॉन" इति cctv-8 प्राइम टाइम् इत्यत्र १८ सितम्बर् दिनाङ्के प्रक्षेपणं भविष्यति, तस्य प्रसारणं विशेषतया iqiyi.com इत्यत्र भविष्यति, अतः भवन्तः भवन्तः एव तिष्ठन्तु।