समाचारं

जीवनपर्यन्तं सा "रोमान्टिकः, युवानां वृद्धानां च लोकप्रियः" अस्ति, असंख्यपुरुषैः सह प्रेमालापं च कृतवती अस्ति, सा अद्यापि ५४ वर्षे एकलः अस्ति ।

2024-09-18

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

अस्माकं घरेलुमनोरञ्जनमण्डले स्वस्य लक्षणं प्रकाशयति इति एषा सुन्दरी तारा जू किङ्ग् इत्यस्याः असाधारणं अभिनयकौशलं आकर्षकशैली च अस्ति । सा एकदा मार्शल हे लाङ्ग इत्यस्य व्यक्तिगतः अंगरक्षकः आसीत्, तस्याः माता च सामान्यराजनैतिकविभागस्य गीतनृत्यसमूहस्य नृत्यकप्तानः आसीत् एषा पारिवारिकपृष्ठभूमिः तस्याः कृते दृढं समर्थनं दत्तवती अभिनेत्रीरूपेण करियरं कृतवान् । यद्यपि तस्याः मातापितरौ इच्छन्ति स्म यत् सा अधिकं सुरक्षितं कार्यं प्राप्नुयात् तथापि युवकः जू किङ्ग् कलाविषये आकृष्टः आसीत्, तस्मात् तस्य प्रतिरोधं कर्तुं न शक्तवान् । तस्याः कलात्मकप्रतिभा अन्यैः चिरकालात् स्वीकृता अस्ति यदा सा ११ वर्षीयः आसीत् तदा "आयरन आर्मर ००८" इति चलच्चित्रस्य चलच्चित्रं कृत्वा सर्वेषां ध्यानं आकर्षितुं आरब्धा ।

जू किङ्ग् इत्यस्याः यौवनं जीवन्तं उत्साहेन च परिपूर्णम् आसीत्, यत्र सा जियांग् वेन्ली, चेन् कैगे इत्यादिभिः जनाभिः सह अध्ययनं कृत्वा निवसति स्म, ये भविष्ये चलच्चित्र-दूरदर्शन-उद्योगे प्रकाशन्ते स्म, ताः सुन्दराणि स्मृतयः च साझां कृतवती यौवनस्य । एषः कालः तस्याः कृते वस्तुतः महत्त्वपूर्णः अस्ति, तस्याः अभिनयकौशलं च शनैः शनैः सुधरति । स्नातकपदवीं प्राप्त्वा जू किङ्ग् शीघ्रमेव स्वस्य सुन्दररूपेण उत्तमेन अभिनयकौशलेन च उद्योगे प्रमुखतां प्राप्तवती । "वाकिंग एण्ड सिङ्गिंग" इत्यस्मात् आरभ्य "रूट्स् आफ् द इम्पेरियल् सिटी" पर्यन्तं टीवी-पर्दे जू किङ्ग् इत्यस्याः प्रदर्शनं स्पष्टवसन्तवत् अस्ति तस्याः न केवलं निर्दोषः पुष्पमयः च युवावस्था अस्ति, अपितु परिपक्वायाः महिलायाः आकर्षणं अपि दर्शयति, यद्यपि सा सर्वदा विविधभूमिकानां मध्ये परिवर्तनं कृत्वा अतीव उत्तमं कार्यं कर्तुं शक्नोति, अतः प्रेक्षकाणां कृते तां अतीव रोचते ।

अज्ञात्वा जू किङ्ग् नामिका महिलातारका चीनदेशे पूर्वमेव नाम कृतवान् अस्ति, अन्तर्राष्ट्रीयस्तरस्य अपि सा स्वस्य तेजः प्रदर्शितवती अस्ति! सा सौभाग्यशालिनी अभवत् यत् हॉलीवुड्-चलच्चित्रस्य "क्लाउड् एट्लास्" इत्यस्य चलच्चित्रनिर्माणे भागं गृहीतवती, अन्तर्राष्ट्रीयप्रसिद्धौ टॉम हॅन्क्स्, हैले बेरी च सह अभिनयं कृत्वा अस्माकं चीनीयमहिलानां आकर्षणं दृढतां च विश्वे दर्शयति स्म अस्मिन् चलच्चित्रे सा न केवलं पात्रं जीवन्तं कृतवती, अपितु एतत् अवसरं स्वीकृत्य सर्वेभ्यः स्वस्य बहुमुखी अभिनयकौशलं दर्शयितवती । जू किङ्ग् इत्यनेन स्वस्य उत्कृष्टेन अभिनयकौशलेन उद्योगस्य जनानां सामान्यदर्शकानां च प्रशंसा प्राप्ता अस्ति, तस्याः अद्वितीयः कलात्मकः अनुसन्धानः, कदापि न समाप्तः भावना च अनेकेषां जनानां मनसि देवीरूपेण स्थापयति

तस्याः अभिनये न केवलं तस्याः सुन्दरं रूपं, अपितु तस्याः समृद्धं आन्तरिकं जगत्, प्रज्ञा च द्रष्टुं शक्यते, येन आधुनिकमहिलानां कृते आदर्शः भवति

यद्यपि जू किङ्ग् इत्यस्याः अभिनयवृत्तिः अद्भुतैः कथाभिः परिपूर्णा अस्ति तथापि तस्याः व्यक्तिगतजीवनं तावत् सुचारुः नास्ति । यदा सा युवा आसीत् तदा सा अभिनेत्रे यू योङ्ग इत्यनेन सह संक्षिप्तप्रेमप्रसङ्गेन मत्ता आसीत् सः सम्बन्धः सौम्यकाव्यवत् आसीत् । परन्तु कालः उड्डीयते, अयं सम्बन्धः अन्ते अतीतः भवति । तस्याः पश्चात् सम्बन्धानुभवः अपि जनान् निःश्वासं जनयति स्म यत् तस्याः अभिनेता वाङ्ग झीवेन् च मध्ये उलझनं दीर्घकालं यावत् अभवत्, परन्तु दुर्भाग्येन व्यक्तित्वभेदस्य कारणेन अन्ते तेषां विच्छेदः अभवत् मनोरञ्जन-उद्योगे जटिल-अन्तर-व्यक्तिगत-सम्बन्धानां सम्मुखे जू किङ्ग्-इत्यनेन एकस्मिन् विविध-प्रदर्शने समलैङ्गिक-सम्बन्धेषु स्वस्य बोरं प्रत्यक्षतया प्रकटितम्, स्वस्य प्रेम-जीवनस्य विषये अपि चिन्तनं कृतम्

सा अवगच्छति यत् भावनाः सर्वं न प्रतिनिधियन्ति, सर्वाधिकं महत्त्वपूर्णं च व्यक्तिगतमूल्यं, करियर-सफलतां च अनुसृत्य ।

प्रेम्णा बहुषु उतार-चढावेषु गत्वा जू किङ्ग् इत्यस्याः जीवनस्य गहनतया अवगमनं भवति, सा च वास्तवतः किं इच्छति इति अधिकं स्पष्टतया पश्यति । सा मन्यते यत् अस्माकं जीवने प्रेम्णः सर्वं न भवेत्, अपितु करियर-आत्म-सुधार इत्यादीनि वस्तूनि अस्माकं प्रयत्नस्य अधिकं योग्यानि सन्ति । अधुना यद्यपि जू किङ्ग् अद्यापि एकाकी अस्ति तथापि सा कदापि जीवनस्य अनुरागं न त्यक्तवती, कलां वा न त्यक्तवती । तस्याः मनसि विवाहः जीवनस्य अन्तिमः विरामः न भवति, अपितु आत्ममूल्यं, करियर-सफलतां च प्राप्तुं स्प्रिंगबोर्डः वा बूस्टरः वा भवति । जू किङ्ग् इत्यस्याः वृद्धिप्रक्रिया न केवलं तस्याः व्यक्तिगत-अनुभवस्य सञ्चयः, अपितु जीवनस्य अवधारणायाः निरन्तर-गहन-चिन्तनं, उदात्तीकरणं च अस्ति

जू किङ्ग् इत्यस्य प्रेमकथा अत्यन्तं रङ्गिणी अस्ति, यत्र मोडाः सन्ति! यतः तस्याः प्रेमजीवनं सर्वदा माध्यमानां ध्यानं आकर्षयति। यदा सा युवा आसीत् तदा एकदा जू किङ्ग् प्रसिद्धेन अभिनेत्रेण यू योङ्ग् इत्यनेन सह प्रेम्णा पतिता यत् एतत् परिसरे अस्माकं प्रथमप्रेम इव आसीत् यत् एतत् शब्दैः वर्णयितुं न शक्यते। तस्मिन् समये तौ वस्तुतः अविभाज्यौ आस्ताम्, तयोः सम्बन्धः अपि अत्यन्तं उत्तमः आसीत् । तस्मिन् काले जू किङ्ग् इत्यस्य चलच्चित्र-दूरदर्शन-उद्योगे प्रेम चरमपर्यन्तं प्राप्तम्, सुखस्य भावः च यथार्थतया शब्दात् परः आसीत् । परन्तु, भवन्तः जानन्ति, प्रेम कियत् अपि सुन्दरं भवतु, विविधकारणात् भग्नं भवितुम् अर्हति। यथा यथा समयः गच्छति स्म तथा तथा जू किङ्ग्-यू योङ्ग्-योः करियरं भिन्न-भिन्नदिशि गन्तुं आरब्धम्, अन्ते च ताः केवलं ताः सुन्दराः स्मृतयः एव त्यक्त्वा विच्छेदं कर्तुं चितवन्तौ ।

ततः परं जू किङ्ग् इत्यस्याः भावनात्मकः मार्गः सुचारुः न अभवत्, वाङ्ग झीवेन् इत्यनेन सह तस्याः भावनात्मकः उलझनः अपि जनान् निःश्वासं कृतवान् । उत्तमौ अभिनेतारौ अन्ते स्वस्य असङ्गतव्यक्तित्वस्य, भिन्नजीवनसंकल्पनायाश्च कारणेन एकत्र गन्तुं असफलौ अभवताम् । जू किङ्ग् इत्यनेन अपि सार्वजनिकरूपेण एकस्मिन् विविधप्रदर्शने उक्तं यत् सा मनोरञ्जन-उद्योगे केभ्यः सम्बन्धेभ्यः क्लान्तः अस्ति, येन बहवः जनाः तस्याः निजजीवनं पुनः ज्ञातवन्तः सा मन्यते यत् सम्बन्धानां जटिलतायाः, श्रमस्य च कारणेन तस्याः आत्मनः गहनतया अवगमनं जातम् । अस्मिन् क्रमे जू किङ्ग् क्रमेण अवगच्छत् यत् अल्पकालिकप्रेमस्य अपेक्षया आन्तरिकशान्तिस्य, करियरस्य सफलतायाः च अन्वेषणं बहु महत्त्वपूर्णम् अस्ति ।

यथा यथा कालः गच्छति स्म तथा तथा सम्बन्धविषये तस्याः दृष्टिकोणाः अधिकाधिकं परिपक्वाः भवन्ति स्म, अतः सा स्वस्य विकासे, कलात्मकेषु कार्येषु च अधिकं ध्यानं दत्तवती । तस्याः कृते यद्यपि अन्यार्धेन सह न भवति तथापि एषा स्वातन्त्र्यः आत्मविश्वासः च तां अधिकं आकर्षकं करोति । अस्मिन् कठिने एकलमार्गे जू किङ्ग् इत्यनेन स्वजीवनस्य अद्भुतं अध्यायं लिखितुं सर्वदा स्वप्रतिभायाः प्रज्ञायाः च उपयोगः कृतः ।

मनोरञ्जन-उद्योगे जू किङ्ग् इति नाम परिचितम् अस्ति यत् तस्याः परलोकस्य आकर्षणं उत्कृष्टप्रतिभा च अस्ति! अवश्यं तस्याः व्यक्तिगतजीवनम् अपि एकः विषयः अस्ति यस्य विषये सर्वे वदन्ति, विशेषतः तस्याः सम्बन्ध-इतिहासः । यद्यपि बहिः जगति सर्वदा तस्याः प्रेमजीवनस्य विषये विविधाः अनुमानाः चर्चाः च भवन्ति तथापि जू किङ्ग् सर्वदा स्वगतिम् अनुसृत्य स्वस्य विकल्पं कृतवती अस्ति अहं स्मरामि यत् यदा सा युवा आसीत् तदा अभिनेत्री यू योङ्ग इत्यनेन सह तस्याः सम्बन्धः प्रेम्णि तस्याः दृढतां निर्दोषतां च दर्शयति स्म, तदानीन्तनः दिवसाः केवलं स्वप्नसदृशाः सुन्दराः च आसन्, येन तस्याः यौवनस्य बहुमूल्याः स्मृतयः त्यक्ताः आसन्

सुखदः क्षणः वा दुःखदः क्षणः वा, अयं सम्बन्धः तस्याः वृद्धिप्रक्रियायाः भागः अभवत् । तदनन्तरं दिनेषु वाङ्ग झीवेन् इत्यनेन सह तस्याः सम्बन्धः जनान् व्यक्तित्वभेदात् पश्चातापं जनयति स्म । यद्यपि तेषां गहनः सम्बन्धः आसीत् तथापि अन्ते तेषां विच्छेदः अभवत् एतेन अनुभवेन तस्याः सम्बन्धानां प्रति दृष्टिकोणः अधिकः परिपक्वः तर्कसंगतः च अभवत् । बहुषु अवसरेषु यदा जू किङ्ग् सार्वजनिकरूपेण सम्बन्धविषयेषु चर्चां करोति स्म तदा सा मनोरञ्जन-उद्योगे समलैङ्गिकसम्बन्धेभ्यः क्लान्तः इति तथ्यं किमपि गोपनीयं न कृत्वा जीवनस्य मूल्यानां च विषये स्वस्य दृष्टिकोणस्य पुनः परीक्षणं कर्तुं निश्चयं कृतवती एतेन चिन्तनेन सा प्रेम्णा एव सीमितं न भवेत्, अपितु करियर-सफलतां, व्यक्तिगत-वृद्धिं च साधयितुं निश्चिता अभवत् ।

एतेन निर्णयेन तस्याः कृते नूतनं द्वारं उद्घाटितम् इव दृश्यते, येन सा स्वस्य विकासे अधिकं ध्यानं दातुं शक्नोति, तस्याः करियरेन यत् सन्तुष्टिः, सुखं च प्राप्यते तत् आनन्दं च लब्धुं शक्नोति अन्तिमेषु वर्षेषु यथा यथा समाजः महिलानां स्वातन्त्र्यं आत्ममूल्यं च प्रति अधिकाधिकं ध्यानं ददाति तथा तथा एकलस्त्रीरूपेण जू किङ्ग् इत्यस्य अद्वितीयं आकर्षणं अधिकाधिकं स्पष्टं जातम्। न केवलं सा स्वस्य यौवनस्य उपयोगेन मार्मिकं गीतं रचयति स्म, अपितु प्रेमस्य जडतां अनुभवित्वा अपि हृदयस्पर्शी प्रकाशं प्रसारयितुं शक्नोति स्म । अतः जू किङ्ग् इत्यस्याः कथा न केवलं प्रेमप्रकरणः, अपितु आत्म-आविष्कारस्य जीवनस्य यथार्थ-अर्थस्य च अन्वेषणस्य यात्रा अपि अस्ति, यत्र दर्शयति यत् सा कथं प्रेम-वृत्ति-योः मध्ये स्वस्य सन्तुलनं प्राप्तवती

या स्त्रियाः सम्बन्धे उत्थान-अवस्थां गता परन्तु स्वप्नानां, स्वस्य च अनुसरणं कदापि न त्यक्तवती, सा निःसंदेहं स्त्रीबलस्य आत्मविश्वासस्य च सर्वोत्तमा व्याख्या अस्ति