समाचारं

मीडिया टिप्पण्याः : एरिक् त्साङ्गः चन्द्रकेक्सस्य घटनायाः विषये पृष्टः सन् त्वरितरूपेण पलायितवान् : तस्य सर्वं प्रतिदातव्यं यत् सः मूर्खताम् कर्तुं बहिः आगच्छति

2024-09-18

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

जिमु न्यूज टिप्पणीकार शि पिंग

अधुना एव जिओ याङ्ग इत्यनेन आनयितस्य "हाङ्गकाङ्ग मेइचेङ्ग मूनकेक्स्" इत्यस्य विषये उष्णचर्चा उत्पन्ना अस्ति, यतः सः अद्यैव "त्रिमेष" इति कम्पनीयाः निकटतया सम्बद्धः अस्ति, सः च जिओ याङ्ग इत्यनेन सह मिलित्वा चन्द्रमाकं विक्रीतवान् । "एतत् it’s very good to give gifts.”

१५ सितम्बर् दिनाङ्के मिस् हाङ्गकाङ्ग-अन्तिम-क्रीडायाः समये कश्चन एरिक् त्साङ्ग-इत्यस्मै एतस्य विषयस्य उल्लेखं कृतवान्, एरिक् त्साङ्गस्य मुखं किञ्चित् परिवर्तितम्, सः च न श्रुतस्य अभिनयं कृतवान्, शीघ्रमेव माइक्रोफोनं प्रज्वलितवान्, दृश्यात् पलायितवान्, समाप्तः च साक्षात्कारः ।

एरिक् त्साङ्गः प्रासंगिकप्रश्नान् न श्रुत्वा अभिनयं कृतवान् (स्रोतः अन्तर्जालस्य विडियो स्क्रीनशॉट्)

१७ सितम्बर् दिनाङ्के प्रातः ११:४५ वादने हेफेई उच्च-प्रौद्योगिकी-क्षेत्र-बाजार-निरीक्षण-प्रशासन-ब्यूरो-संस्थायाः स्थिति-रिपोर्ट् जारीकृतवती यत् लाइव-प्रसारणस्य समये संदिग्ध-उपभोक्तृणां" कृते संगेयाङ्ग-जाल-प्रौद्योगिकी-कम्पनी-लिमिटेड्-विरुद्धं अन्वेषणं प्रारब्धम् अस्ति , तथा च अन्वेषणस्य आधारेण अन्वेषणं भविष्यति परिणामः कानूनविनियमानाम् अनुसारं निबद्धः भविष्यति।

अद्यैव केचन माध्यमाः प्रकाशितवन्तः यत् "हाङ्गकाङ्ग उच्चस्तरीयाः चन्द्रमाककाः" - लाइवप्रसारणकक्षे "क्रेजी लिटिल् ब्रदर याङ्ग" इत्यनेन प्रचारिताः मेइचेङ्ग् मूनकेक्स् हाङ्गकाङ्गे केवलं व्यापारचिह्नं पञ्जीकृतम् अस्ति, तथा च the actual operation and production are in guangdong sales मुख्यतया मुख्यभूमि उपभोक्तृभ्यः लाइव प्रसारणचैनलद्वारा विक्रीयते, तथा च नकलीमूलस्य मिथ्याविपणनस्य च विषये प्रश्नः कृतः अस्ति अनेकदिनानि यावत् अशान्तिः किण्वनं भवति स्म, सर्वतः विविधाः मताः आसन्, एरिक् त्साङ्गः अपरिहार्यः नाम अभवत् ।

सतही दृष्ट्या वक्तुं शक्यते यत् ज़ेङ्ग झीवेई तथा जिओ यांग गे इत्येतयोः निकटसम्बन्धः अस्ति यत् पूर्वं त्रिमेषस्य ज़ियामेन् शाखायाः उद्घाटनकार्यक्रमे भागं गृहीतवान् आसीत्, तथा च सार्वजनिकरूपेण उत्साहेन च जिओ याङ्ग गे इत्यस्य आह्वानं कृतवान् आसीत् कम्पनीं उद्घाटयितुं हाङ्गकाङ्गं आगच्छन्तु २०२४ मार्चमासस्य २१ दिनाङ्के थ्री मेषः हाङ्गकाङ्ग-नगरे शाखां स्थापयित्वा उद्घाटनसमारोहं कृतवान् एरिक् त्साङ्ग्-इत्यनेन हाङ्गकाङ्ग-प्रसिद्धानां बहूनां संख्यायां उपस्थिताः आसन् । यद्यपि उद्घाटनसमारोहे महत्त्वपूर्णं स्थानं स्वीकुर्वन् इति आधिकारिकतया ज़ेङ्ग् झीवेइ इत्यस्य घोषणा न कृता तथापि ततः पूर्वं याङ्गभ्राता लाइव् प्रसारणकक्षे स्पष्टं कृतवान् यत् "जेङ्ग् झीवेई अस्माकं हाङ्गकाङ्ग-कम्पनीयाः प्रमुखः अस्ति उद्घाटनसमारोहस्य अनन्तरं ज़ेङ्ग झीवेइ इत्यस्य लाइव प्रसारणकक्षे मालम् आनेतुं जिओ याङ्गः अनेके च अन्तर्जालप्रसिद्धाः दृश्यन्ते स्म, दर्शकानां संख्या ११ लक्षं अतिक्रान्तवती, विक्रयः च केवलं त्रयः घण्टेषु सहजतया १० कोटिः अतिक्रान्तवान् एतादृशेन निकटसहकारसम्बन्धेन एरिक् त्साङ्गः, याङ्गभ्राता च एतत् "हाङ्गकाङ्ग उच्चस्तरीयं चन्द्रमाकं" एकत्र आनयिष्यन्ति इति कोऽपि आश्चर्यं नास्ति।

एरिक् त्साङ्गः भ्राता याङ्गः च मिलित्वा मेइचेन् मूनकेक्स् वितरन्तौ इति विडियोस्य स्क्रीनशॉट्

अधिकांश मुख्यभूमि उपभोक्तृणां विपरीतम् एरिक त्साङ्गः हाङ्गकाङ्गस्य मूलनिवासी अस्ति सः अतीव सम्यक् ज्ञातव्यः यत् एषः मेइचेङ्ग् मूनकेक् उच्चस्तरीयः हाङ्गकाङ्ग-उत्पादः अस्ति वा, हाङ्गकाङ्ग-विपण्ये विक्रीयते वा, उन्मत्तक्रयणम् अस्ति वा, तथा च विक्रीयते वा।

मञ्चे मालम् आनेतुं एंकरेण आमन्त्रितः प्रसिद्धः अतिथिः इति नाम्ना ज़ेङ्ग झीवेइ इत्यस्य दायित्वं दायित्वं च अस्ति यत् सः अनुशंसितानां उत्पादानाम्, सः समर्थितानां एंकराणां च गहनतया अवगतिः, सावधानीपूर्वकं मूल्याङ्कनं च करोति, विशेषतः यदा कुञ्जी विषये आगच्छति issues such as the authenticity of product information.

यदि एरिक् त्साङ्गः वास्तवतः थ्री मेषस्य हाङ्गकाङ्गशाखायाः "बॉस्" अस्ति, यथा जिओ याङ्गः अवदत्, तर्हि सः "चन्द्रमांससंकटस्य" अधिकं संलग्नः अस्ति । सर्वथा मौनं कृत्वा उत्तमं कार्यं कर्तुं एषा मनोवृत्तिः अतीव लज्जाजनकः इव आसीत्, यत् मञ्चे मालम् आनयन् तस्य उच्चभावनारूपस्य तीक्ष्णविपरीतम् आसीत्

इदानीं प्रसिद्धानां कृते मालस्य प्रचारार्थं लाइव प्रसारणेषु भागं ग्रहीतुं अतीव सामान्यम् अस्ति, एतत् न केवलं प्रसिद्धानां कृते अतिरिक्तं धनं प्राप्तुं लघुमार्गः अस्ति, अपितु तेषां प्रशंसकैः सह संवादं कर्तुं स्वप्रभावस्य विस्तारस्य च मार्गः अपि अस्ति परन्तु कलाकारानां मालम् आनयन्ते सति मूलभूतव्यापारनीतिः व्यावसायिकनीतिः च भवितुमर्हति । प्रसिद्धाः जनाः स्वप्रभावस्य उपयोगं उत्पादानाम् अनुमोदनार्थं कुर्वन्ति, उपभोक्तृन् धनव्ययार्थं आकर्षयन्ति, तस्मात् लाभं प्राप्नुवन्ति, अतः तेषां वचनस्य कर्मणां च उत्तरदायित्वं भवितुमर्हति प्रासंगिककायदानानां विनियमानाञ्च अनुसारं यदा प्रसिद्धाः जनाः उत्पादानाम् समर्थनं कुर्वन्ति वा अनुशंसन्ति वा तदा तेषां विज्ञापनसामग्रीणां प्रामाणिकता वैधानिकता च सुनिश्चिता भवति, तथा च मिथ्याप्रचारं न कर्तव्यं वा उपभोक्तृन् भ्रान्तिं वा न कर्तव्यम् अन्यथा भवन्तः तदनुरूपं कानूनी दायित्वं वहन्ति। भवन्तः कियत् अपि विशालाः तारकाः भवेयुः तथापि भवन्तः रुचिनां सम्मुखे स्मितं कृत्वा समस्यानां उत्पत्तौ त्वरितरूपेण पलायनं कर्तुं न शक्नुवन्ति।

उत्तरे म्यांमारदेशे दूरसंचारघोटालेन नेतारस्य जन्मदिवसस्य उत्सवस्य कृते त्साङ्ग ची-वाई इत्यस्य विषये बहुधा प्रश्नः कृतः आसीत् अधुना सः "चन्द्रमालाविवादे" सम्बद्धः अस्ति तथा अखण्डता नैतिकता च।सः पुनः "किमपि न" इति धारयति। भवन्तः जानन्ति, यदि भवन्तः मूर्खताम् कर्तुं बहिः गच्छन्ति तर्हि भवन्तः सर्वदा प्रतिदानं दातव्यम्।