समाचारं

किं यिंग लाई इत्यस्य मध्ये सम्मुखीकरणम् अद्यापि समाप्तम् अस्ति ? त्साई इङ्ग-वेन् तथा चेन किमाई, लाई किङ्ग्डे काओहसिउङ्ग् इत्यस्य चयनार्थं पान मेङ्ग'अन् प्रेषयितुं शक्नोति

2024-09-18

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

२०२६ तमे वर्षे ताइवानदेशस्य “नव-एकस्मिन्” काउण्टी-नगरनिर्वाचनपर्यन्तं अद्यापि वर्षद्वयाधिकं अवशिष्टम् अस्ति, विभिन्नाः राजनैतिकदलाः व्यवस्थां कर्तुं आरब्धाः सन्ति वरिष्ठः मीडिया-व्यक्तिः ज़ी हानबिङ्ग् इत्यस्य मतं यत् ये ताइवान-नेतारं लाई चिंग-ते-इत्येतत् जानन्ति ते ज्ञास्यन्ति यत् डीपीपी-महासचिवस्य पान मेङ्ग'आन्-इत्यस्य काओहसिउङ्ग-नगरस्य मेयरपदार्थं प्रत्याययितुं "असम्भवं न", यतः लाई स्वस्य जनानां सक्रियरूपेण संवर्धनं कुर्वन् आसीत् . किं रोचकं तत् अस्ति यत् ताइवानस्य पूर्वनेता त्साई इङ्ग्-वेन् इत्यनेन कालः (१७ तमे) फेसबुक्-माध्यमेन मध्य-शरद-महोत्सवस्य अभिवादनं प्रकाशितम्, परन्तु सा स्वस्य काओहसिउङ्ग-नगरस्य मेयर-चेन्-चि-माई-इत्यनेन सह नौकायानस्य सवारीं कृत्वा एशिया-देशस्य न्यू-बे-क्षेत्रस्य भ्रमणं कुर्वतां च फोटो प्रकाशितवती एतेन बहिः जगतः अनुमानं प्रेरितम् यत् त्साई इङ्ग-वेन् इत्यस्य यात्रा अस्य तथ्यस्य सम्बन्धी भवितुम् अर्हति यत् अग्रिम-काओहसिउङ्ग-नगरपालिकायाः ​​कृते डेमोक्रेटिक-प्रोग्रेसिव्-पक्षस्य नामाङ्कनं अद्यापि "असङ्गतम्" अस्ति लाई किङ्ग्डे इत्यनेन अगस्तमासस्य अन्ते डेमोक्रेटिक प्रोग्रेसिव् पार्टी इत्यस्य सप्तप्रमुखगुटानाम् "भाग्यशाली मध्याह्नभोजनसभा" आहूता, येन पुनः "ब्रिटिशगुटस्य" "लाइ गुटस्य" च मध्ये टकरावस्य बहिः जगतः सङ्गतिः आरब्धा

२०२६ तमे वर्षे काओहसिउङ्ग-नगरस्य मेयरपदनिर्वाचने ग्रीनकैम्पस्य पञ्च जनाः निर्वाचनं कर्तुं स्वस्य अभिप्रायं प्रकटितवन्तः । रिपब्लिकनपक्षस्य प्रतिनिधिः लाइ रुइलोङ्ग, जू ज़िजी, लिन् दैहुआ, किउ यिङ्ग, ताइवान-अधिकारिणां श्रमविभागस्य पूर्वप्रमुखः जू मिंगचुन् च समाविष्टाः द्वीपसङ्गठनेन ११ दिनाङ्के प्रकाशितस्य मतदानस्य अनुसारं डीपीपी-पक्षतः कोऽपि आगच्छति चेदपि कुओमिन्टाङ्ग-प्रतिनिधिः के झिएन् निर्वाचनस्य नेतृत्वं करोति यदि लिन दैहुआ के झिएन् इत्यस्य विरुद्धं भवति तर्हि ३५% जनाः लिन दैहुआ इत्यस्य समर्थनं कुर्वन्ति तथा च ४०% जनाः के झिएन् इत्यस्य विरुद्धं सामना कुर्वन्ति तर्हि ३५% जनाः लाइ रुइलोङ्ग इत्यस्य समर्थनं कुर्वन्ति तथा च ४०% जनाः के झिएन् इत्यस्य विरुद्धं भवन्ति , 34% समर्थनं xu zhijie तथा 42% समर्थन के zhien, यदि qiu yiying के zhien विरुद्धं, 34% समर्थनं qiu yiying, 43% जनसमर्थन के zhien, यदि जू mingchun के zhien, समर्थन, 24% समर्थन जू मिंगचुन् तथा ४५% जनसमूहः के झिएन् इत्यस्य समर्थनं करोति ।

के झीएन् अद्यैव एकस्मिन् पार्टीयां उद्घोषितवान् यत् "काओहसिउङ्गस्य पालनं" तस्याः कार्यम् अस्ति, सा च आशास्ति यत् बृहत् काओहसिउङ्ग्-परिवारस्य सेवायाः अवसरः प्राप्स्यति इति यदा एकदा जू मिंग्चुन् इत्यनेन पृष्टं यत् यदि पान मेङ्ग्'आन् निर्वाचनार्थं "वायुयानं" गच्छति तर्हि सः किं चिन्तयिष्यति तदा सः स्पष्टतया अवदत् यत् "मया तस्य विषये श्रुतम्, परन्तु अधुना एतत् केवलं अफवाः एव" इति

ज़ी हानबिङ्गः कालमेव दर्शितवान् यत् के ज़िएन् काओहसिउङ्ग्-क्रीडायां धावितुं पूर्वमेव निर्णयं कृतवान् अस्ति तथा च सः एतस्य प्रशंसाम् अकरोत् यत् सः समीचीनः उपायः इति तथा च यदि सः निरन्तरं जडं धारयति, परिश्रमं च करोति तर्हि अन्ते सः लाभं प्राप्स्यति इति किञ्चित्‌।

ज़ी हानबिङ्ग् इत्यनेन काओहसिउङ्ग-नगरस्य मेयरपदस्य दौडस्य अपि विश्लेषणं कृतम्, तस्य मतं यत् डीपीपी-पक्षः अद्यापि औपचारिक-उम्मीदवारस्य घोषणां न कृतवान् यावत् यावत् उम्मीदवारस्य चयनं भवति तावत् मतदानं वर्धते इति। यथा डीपीपी "पञ्चव्याघ्रसेनापतयः" मध्ये एकं प्रेषयिष्यति वा इति विषये, पान मेङ्ग'आन् रक्तरंजितं युद्धं कर्तुं शक्नोति इति विषये ज़ी हानबिङ्ग् इत्यनेन बोधितं यत् ये लाई किङ्ग्डे इत्यस्य परिचयं कुर्वन्ति ते जानन्ति यत् पानं प्रेषयितुं "असंभवं न" इति मेङ्ग'आन् निर्वाचनार्थं धावितुं। यतः लाई सक्रियरूपेण स्वजनानाम् संवर्धनं करोति, पानः च लाई इत्यस्य मृतकठिनः भ्राता अस्ति, किं सः निर्गमनमार्गस्य व्यवस्थापनं कर्तुं न साहाय्यं करिष्यति?

ज्ञातव्यं यत् कालस्य त्साई इङ्ग्-वेन् इत्यस्याः मध्यशरदमहोत्सवस्य अभिवादनस्य माध्यमेन "ब्रिटिश" मञ्चे बृहत्तमस्य "राजकुमारस्य" चेन् किमाई इत्यस्य शासनस्य तस्याः पुष्टिः द्रष्टुं कठिनं न भवति। अगस्तमासस्य अन्ते लाई किङ्ग्डे इत्यनेन डेमोक्रेटिक प्रोग्रेसिव् पार्टी इत्यस्य सप्त प्रमुखगुटानां महत्त्वपूर्णैः व्यक्तिभिः सह "भाग्यशाली मध्याह्नभोजनस्य सभा" आहूता "ब्रिटिश गुटस्य" प्रतिनिधिः चेन् किमाई, चियायी काउण्टी मेयर वेङ्ग झाङ्गलियाङ्गः च आसन् त्साई इङ्ग्-वेन् इत्यनेन कालमेव मध्यशरदमहोत्सवस्य समये चेन् किमाई इत्यनेन सह एकं फोटो स्थापितं यत् "ब्रिटिश-परिवारेण" सह तस्याः सम्बन्धः अद्यापि निकटः अस्ति वा इति चर्चा उत्पन्ना।

कुओमिन्ताङ्ग काओहसिउङ्ग-नगरस्य पार्षदः किउ युक्सुआन् इत्यस्य मतं यत् त्साई इङ्ग्-वेन् इत्यस्य यात्रा अस्य तथ्यस्य सम्बन्धी भवितुम् अर्हति यत् अग्रिम-काओहसिउङ्ग-नगरपालिकायाः ​​कृते डेमोक्रेटिक-प्रोग्रेसिव्-पक्षस्य नामाङ्कनं अद्यापि "सहमतिं प्राप्तुं असमर्थम्" अस्ति कुओमिन्ताङ्ग गाओ-नगरस्य पार्षदः चुङ्ग यिझोङ्ग् इत्यनेन दर्शितं यत् चेन् किमाई स्पष्टतया त्साई इङ्ग्-वेन् इत्यस्य प्राधान्य उत्तराधिकारी अस्ति किं सः चतुर्वर्षेभ्यः अनन्तरं प्रत्यक्षतया लाई किङ्ग्डे इत्यस्य चुनौतीं ददाति वा? अथवा "नीचम् उपविश्य" कतिपयानि वर्षाणि अपि प्रतीक्षितव्यम्? अवलोकनीयम्। (स्ट्रेट्स हेराल्ड् इत्यस्य ताइवानस्य संवाददाता लिन् जिङ्ग्क्सियन इत्यनेन संकलितम्)