समाचारं

के वेन्झे तृतीयवारं प्रश्नोत्तरं कृतवान् सः अद्यापि पीतवर्णीयं कारागारस्य वर्णं चप्पलं च धारयति स्म, तस्य हस्तौ हस्तकपाटं च धारयति स्म ।

2024-09-18

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

[ग्लोबल नेटवर्क रिपोर्ट प्रशिक्षु संवाददाता मेंग युआन] ताइवानस्य "केन्द्रीयसमाचार एजेन्सी" इति प्रतिवेदनस्य अनुसारं १८ सितम्बर् दिनाङ्के ताइपे जिला अभियोजककार्यालयेन जिंगहुआ सिटी प्रकरणस्य अन्वेषणं कृत्वा अद्य तृतीयवारं निरुद्धस्य पीपुल्स पार्टी अध्यक्षस्य पूर्वमेयरस्य च के वेन्झे इत्यस्य प्रश्नोत्तरं कृतम् (18th). को वेन्झे अद्यापि पीतवर्णीयं कारागारवर्दीं चप्पलं च धारयति स्म, तस्य हस्तौ कफः आसीत् ।

ताइपे-जिल्ला-अभियोजककार्यालयेन १८ दिनाङ्के तृतीयवारं के वेन्झे-इत्यस्य प्रश्नोत्तरं कृतम् । स्रोतः - संयुक्तसमाचारजालम्

समाचारानुसारं ताइवानस्य भ्रष्टाचारविरोधी-एककस्य अन्वेषणकेन्द्रं एकतः जिंगहुआ-नगरस्य प्रकरणस्य निर्णयप्रक्रियायाः समेकनं कर्तुं, अपरतः च, सम्बद्धस्य “वित्तप्रवाहस्य” (धनप्रवाहस्य) अन्वेषणं भवति के वेन्झे तस्य परिवारः च। गतसप्ताहे ताइपे-जिल्ला-अभियोजककार्यालयेन क्रमशः हिरासतस्थानां प्रतिवादीनां, वी जिंग-समूहस्य (राजा हुआ-नगरस्य विकासकः) अध्यक्षः शेन् किङ्ग्जिंग्, कुओमिन्ताङ्ग-ताइपे-नगरस्य पार्षदः यिंग-जिओवेइ, ताइपे-नगरस्य पूर्व-उपमेयरः पेङ्ग-झेन्शेङ्गः इत्यादयः, जिंग-हुआ-नगरस्य अध्यक्षं च आहूतवान् चेन् युकुन् व्याख्यानार्थं, अपि च चेन् युकुन्, जिंगहुआ सिटी पूर्व ताइपे नगरसर्वकारस्य नगरविकासनिदेशकस्य लिन झोउमिन् इत्यस्य अध्यक्षः तथा च पूर्व ताइपेनगरसर्वकारस्य उपमहासचिवः ली डेक्वान् इत्यादयः साक्ष्यं दत्तवन्तः, सुनवायीयाः अनन्तरं पुनः आगन्तुं च कथिताः।

पूर्वं के वेन्झे इत्यस्य "वित्तीयप्रवाहः" जिंगहुआ-नगरस्य प्रकरणेन सह सम्बद्धः अस्ति वा इति अन्वेषणार्थं ताइपे-जिल्ला-अभियोजककार्यालयेन "अभियोजक-कार्याणां अधिकारी" "अखण्डता-एजेन्सी" च ११ दिनाङ्के ताइवानस्य प्रथम-क्रमाङ्कस्य वाणिज्यिक-संस्थायां गन्तुं निर्देशः दत्तः न्यायालयेन निर्गतेन अन्वेषणटिकटेन सह केन्द्रं के वेन्झे-पत्न्या चेन् पेइकी-जनाः मित्राणि च भाडेन गृहीतानाम् सुरक्षितनिक्षेपपेटिकानां अभिलेखानां समीक्षां कृतवन्तः, चेन् पेइकी इत्यस्याः नामनि सुरक्षितनिक्षेपपेटिकाद्वयं उद्घाटयितुं च बैंकं नीतवन्तः अन्वेषणार्थम्।

लिआन्हे न्यूज नेटवर्क् इत्यस्य अनुसारं मध्यशरदमहोत्सवस्य पूर्वसंध्यायां के वेन्झे इत्यस्य पत्नी चेन् पेइकी, पीपुल्स् पार्टी इत्यस्य जनमतप्रतिनिधिः हुआङ्ग शान्शान् च ताइपे-निरोधकेन्द्रं गत्वा निरोधकेन्द्रे समर्थकैः सह मध्यशरदमहोत्सवं व्यतीतुं गतवन्तौ समाचारानुसारं ताइवानस्य भ्रष्टाचारविरोधी अन्वेषण-एककस्य वर्तमानं ध्यानं को वेन्झे-महोदयस्य राजनैतिकदानस्य स्रोतः भवितुं शक्नोति, निर्वाचनात् त्रयः मासाः पूर्वं के वेन्झे-शिबिरे प्रायः २० कोटि-नगद-दानं पातितम् दातृभिः अनाम प्रायोजकत्वस्य अनुरोधः कृतः, यत् अन्वेषणकेन्द्रं भविष्यति।

ताइपे-नगरस्य मेयर-को वेन्झे-महोदयस्य कार्यकालस्य कालखण्डे जिंगहुआ-नगरस्य तल-क्षेत्रस्य अनुपातः ८४०% यावत् वर्धितः, येन ताइवान-देशस्य भ्रष्टाचार-विरोधी-एककेन अन्वेषणं कृतम् यत् अगस्त-मासस्य अन्ते तया क अन्वेषणं साक्षात्कारं च संचालनं कृत्वा के वेन्झे, पेङ्ग झेन्शेङ्ग, शेन् किङ्ग्जिंग् च निरोधाय आवेदनं कृतवान् , यिंग जिओवेई तथा यिंग जिओवेइ इत्यस्य सहायकः वू शुन्मिन् च अनुमोदितः।