समाचारं

उत्सव चीन : मध्य शरद महोत्सव®चीनी महोत्सव—मध्य शरद महोत्सव

2024-09-18

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

03:23
अष्टमस्य चन्द्रमासस्य १५ तमे दिने मध्यशरदमहोत्सवः चन्द्रस्य विषये केन्द्रितः उत्सवः अस्ति । प्राचीनकालात् एव चीनीजनाः सुन्दरचन्द्रस्य अवलोकनं कुर्वन्तः परिवारजनैः सह पुनः मिलित्वा मधुरं चन्द्रमाकं भोक्तुं प्रथा अस्ति
मध्यशरदमहोत्सवः अष्टमचन्द्रमासस्य १५ तमे दिनाङ्के पतति, यः चन्द्रविषयकः उत्सवः अस्ति । प्राचीनकालात् एव चीनदेशीयाः जनाः मध्यशरदमहोत्सवे स्वपरिवारैः सह मिलित्वा चन्द्रस्य प्रेक्षणं कुर्वन्तः चन्द्रस्य केकस्य आनन्दं लब्धुं अभ्यस्ताः सन्ति
चीनदेशस्य जनानां मध्ये चन्द्रस्य विषये एषा आकांक्षा एकस्याः परिकथायाः आरम्भः कर्तुं शक्यते यत् "चाङ्ग'ए फ्लायस् टु द मून" इति । कथा किं विषये अस्ति ? अधिकं ज्ञातुं festive china इत्यस्य एतत् प्रकरणं पश्यन्तु।
चीनीजनानाम् चन्द्रस्य आकांक्षा एकस्याः कथायाः कृते अनुसन्धानं कर्तुं शक्यते - "चाङ्ग'ए चन्द्रं प्रति उड्डीयते" इति । "फेस्टिवल चीन" इत्यस्य एषः अंकः भवन्तं अवगन्तुं साहाय्यं करिष्यति।
उत्सव-चीन-पारम्परिक-चीनी-उत्सव-उत्सवयोः, पारम्परिक-अवकाश-दिनानां सांस्कृतिक-अर्थाः, तेषां विकासः परिवर्तनं च, अद्यतन-चीन-देशे ते कथं प्रकटिताः इति च केन्द्रीकृत्य लघु-क्लिप्-श्रृङ्खला अस्ति
"चीनदेशे उत्सवाः" इति लघुचलच्चित्रश्रृङ्खला अस्ति येषु पारम्परिकचीनीमहोत्सवेषु उत्सवेषु च, तेषां सांस्कृतिकार्थेषु, तेषां विकासेषु परिवर्तनेषु च, अद्यतनचीनदेशे तेषां प्रस्तुतीकरणं कथं भवति इति विषये च केन्द्रितम् अस्ति
स्रोतः chinadaily
सम्पादक:चेनदावेई
वरिष्ठ सम्पादक:minjie
प्रतिवेदन/प्रतिक्रिया