समाचारं

नवीनतम समाचार ! सान्याङ्गस्य अधिकांशं दौयिन् खातानि स्थगितानि सन्ति

2024-09-18

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

१७ सेप्टेम्बर्-मासस्य सायं सम्पादकः अन्वेषणं कृत्वा अवाप्तवान् यत् पूर्वं नित्यं प्रसारणं कुर्वन् आसीत् "त्रिमेषजालम्" अद्य रात्रौ लाइव-प्रसारणं न आरब्धवान्, केवलं केचन खाताः एव अद्यापि प्रसारणं कुर्वन्ति, यथा "उन्मत्तत्रयः" मेषाः", "उन्मत्तः याङ्ग क्षियाओयाङ्गः" इत्यादयः ।

कतिपयदिनानि पूर्वं प्रमुखेन एंकरेन "क्रेजी लिटिल् याङ्ग्" इत्यनेन विक्रीताः हाङ्गकाङ्ग-मेइचेन्-चन्द्रकक्षाः तस्य लाइव-प्रसारण-कक्षेण च उत्पत्ति-प्रकरणस्य कारणेन बहुविवादः उत्पन्नः

१७ दिनाङ्के १२:२१ वादने हेफेई उच्चप्रौद्योगिकीक्षेत्रस्य मार्केट् सुपरविजन एण्ड् एडमिनिस्ट्रेशन ब्यूरो इत्यनेन स्थितिप्रतिवेदनं जारीकृतं यत् अद्यैव सान्याङ्ग नेटवर्क् टेक्नोलॉजी कम्पनी लिमिटेड् इत्यनेन प्रसारितं "हाङ्गकाङ्ग मेइचेन् मूनकेक्स्" इति लाइव् प्रसारणं ध्यानं आकर्षितवान्। सान्याङ्ग नेटवर्क टेक्नोलॉजी कम्पनी लिमिटेड् इत्यस्य लाइव प्रसारणस्य समये संदिग्धानां "भ्रमकारक उपभोक्तृणां" अन्वेषणं कृतम् अस्ति तथा च अन्वेषणपरिणामानां आधारेण कानूनविनियमानाम् अनुसारं निबद्धं भविष्यति। मीडिया, नेटिजन इत्येतयोः चिन्ता, पर्यवेक्षणयोः च धन्यवादः।

जिउपाई न्यूज इत्यस्य अनुसारं डौयिन् मॉलस्य उपभोक्तृग्राहकसेवाहॉटलाइनस्य एकः कर्मचारी अवदत् यत् मञ्चेन हस्तक्षेपः कृतः अस्ति तथा च यदा ते बहिः आगमिष्यन्ति तदा परिणामान् सार्वजनिकं करिष्यति तथा च नगरपालिकायाः ​​पर्यवेक्षणविभागेन सह संयुक्तरूपेण अन्वेषणमपि करिष्यति तथा च केवलं तस्मात् कारणात् तस्य अनुमोदनं न करिष्यति लंगर इति ।

१७ सितम्बर्-मासस्य अपराह्णे चीन-केन्द्रीय-प्रसारण-जालस्य एकः संवाददाता हेफेइ-नगरस्य क्षियो-मार्गे स्थिते त्रि-मेष-समूहे आगत्य दृष्टवान् यत् कार्यालयभवने विकीर्णाः प्रकाशाः सन्ति, निगम-कर्मचारिणः च प्रवेशं कुर्वन्ति क्रमेण च उद्यानं त्यक्त्वा। संवाददाता हेफेई नगरपालिकाबाजारनिरीक्षणप्रशासनब्यूरो इत्यनेन सह सम्पर्कं कृतवान्, ततः कर्मचारिणः अवदन् यत् एषा घटना "अधिकारक्षेत्रेण प्रबन्धिता" इति । तदनन्तरं रिपोर्टरः हेफेई उच्चप्रौद्योगिकीक्षेत्रस्य मार्केट् सुपरविजन एण्ड् एडमिनिस्ट्रेशन ब्यूरो इत्यस्य कर्तव्यदूरभाषसङ्ख्यां कृतवान् । कर्मचारिणः दूरभाषेण प्रतिक्रियाम् अददात् यत् एषः विषयः ब्यूरो-नियामकविभागस्य दायित्वम् अस्ति, तथा च "सूचना निर्गतं भविष्यति, अस्माकं विशिष्टव्यापारविभागाः प्रतिक्रियां (तस्मिन् समये) प्रदास्यन्ति" इति।

पूर्वसूचनानुसारं जिओ याङ्ग इत्यनेन प्रचारितः "हाङ्गकाङ्ग मेई-चेङ्ग मूनकेक्" इति त्रिमेषस्य लंगरैः न केवलं स्वं हाङ्गकाङ्ग-ब्राण्ड् इति कथयति, अपितु प्रसिद्धस्य हाङ्गकाङ्ग-ब्राण्ड्- मैक्सिम्स् मूनकेक्-इत्यस्य सदृशं भवति, यस्य विक्रयः विशालः अस्ति परन्तु बहुविधसत्यापनानन्तरं हाङ्गकाङ्ग-नगरे अस्य भण्डाराः नास्ति तथा च वास्तविकः संचालकः गुआङ्गझौ-नगरे एकः कम्पनी अस्ति । केचन नेटिजनाः तेषां क्रीतस्य चन्द्रकेक्सस्य उत्पत्तिसूचना अपि साझां कृतवन्तः, ये मूलतः गुआङ्गझौ, फोशान् च आसन् ।

रेड स्टार न्यूज इत्यस्य अनुसारं १४ सितम्बर् दिनाङ्के साक्षात्कारेभ्यः संवाददातृभ्यः ज्ञातं यत् ग्वाङ्गझौ हुआडू-जिल्ला-बाजार-निरीक्षण-प्रशासनेन, डौयिन्-मञ्चेन च अन्वेषणस्य हस्तक्षेपः कृतः केचन वकिलाः सूचितवन्तः यत् यदि मिथ्याप्रचारस्य आरोपाः स्थापिताः भवन्ति तर्हि विक्रेतारः ब्लोगरः च प्रशासनिकदण्डस्य सामनां करिष्यन्ति।

सम्प्रति xiao yang इत्यस्य douyin खातेः प्रदर्शनविण्डोतः meicheng mooncake-सम्बद्धानि उत्पादनानि निष्कासितानि सन्ति । चीन बिजनेस न्यूज इत्यस्य अनुसारं मेइचेन् मूनकेक् tmall प्रमुखभण्डारस्य मूनकेक् उत्पादाः अलमारयः निष्कासिताः, अतः केवलं ३ प्रकाराः स्नैक् उपहारपेटिकाः एव अवशिष्टाः सन्ति।

स्रोतः- एलिफन्ट न्यूज, सीसीटीवी, रेड स्टार न्यूज, इत्यादि।

प्रतिवेदन/प्रतिक्रिया