समाचारं

तिब्बतस्य आत्मानं स्पृशन् "जस्ट गो टु द डिस्टेंस" पारम्परिकसंस्कृतेः सङ्गीतयात्रायाः च सम्यक् मिश्रणं साधयति

2024-09-18

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

अद्यैव तिब्बती-संगीत-सडकयात्रा-विविधता-प्रदर्शनं "जस्ट् गो फार अवे" इति, iqiyi तथा shanghai zhuohu advertising and communication co., ltd. इत्यनेन संयुक्तरूपेण निर्मितः, विशेषतया volvo xc60 प्लग-इन्-संकरस्य कृते शीर्षकं च iqiyi तथा jilin satellite tv इत्यत्र प्रसारितः , कार्यक्रमस्य पञ्चमे प्रकरणे "ये ज़िंग् समूहस्य" सदस्याः झाङ्ग क्यूई, चेन् हुई, झाङ्ग वानकिङ्ग् च स्वमित्रं icepaper wei ran इत्येतत् तिब्बतस्य shannan -नगरं आनयन्ति स्म । अस्मिन् समये ते यत् प्रारब्धवन्तः तत् केवलं शान्नन्-नगरस्य सरलः यात्रा-अभिलेखः एव नासीत्, अपितु एकः नूतनः "अज्ञातः" अनुभवः अपि च सांस्कृतिक-अन्वेषण-यात्रा अपि आसीत्, या तिब्बत-देशस्य आत्मानं गभीरं गतवती
"ये क्षिङ्ग-समूह"-सैनिकाः द्वयोः समूहयोः शन्नन-नगरं प्रति प्रस्थिताः, "अन्ध-पेटी"-रूपेण शान्नन-यात्रायाः तालान् उद्घाटितवन्तः ।
प्रथमचतुर्णां यात्रासु "ये क्षिङ्गसमूहः" उड्डयन अतिथयः च स्वयमेव वाहनचालनं कृत्वा बासोङ्गकुओ, बोमी, मेडोग् इत्यादीनि स्थानानि गत्वा तिब्बतीविशेषक्रियाकलापानाम् अनुभवं कृतवन्तः यथा नदी-राफ्टिंग्, तृणभूमि-अश्व-दौडः, हिमशैल-पदयात्रा इत्यादीनां अनुभवं कृतवन्तः, leaving behind अमिटस्मृतीनां श्रृङ्खला। अस्याः यात्रायाः कृते "ये ज़िंग् समूहः" समूहयात्राविधिं प्रारब्धवान्, झाङ्ग क्यूई, झाङ्ग वानकिङ्ग् च रेलयानस्य टिकटं गृहीत्वा सीधे शान्नननगरं गतवन्तौ, यदा तु चेन् हुई, आइसपेपर वेई रन च अतिथिसमूहानां बैकपैकर-हिचकी-यात्रायां प्रवृत्तौ तथा च द्वौ सर्वथा भिन्नौ "अन्धपेटी"-यात्राः यात्रां अधिकं रोचकं कुर्वन्ति ।
झाङ्ग क्यूई तथा झाङ्ग वानकिङ्ग् इत्येतयोः रेलदलस्य एकः तिब्बती वयस्कः मिलितवान् यः रेलयाने एकः संगीतकारः अपि आसीत् यदा सः तिब्बती वाद्ययंत्रं झामुनियनं दृष्टवान् तदा झाङ्ग क्यूई तत्क्षणमेव स्वस्य गिटारं बहिः कृत्वा तं समूहे सम्मिलितुं आमन्त्रितवान् the collision of inspiration सङ्गीतकारानाम् मध्ये आरम्भः भवितुं प्रवृत्तः आसीत् । गिटारस्य स्फूर्तिदायकः ध्वनिः झामुनियनस्य सुरुचिपूर्णेन आकर्षणेन सह सम्मिलितः भवति, झाङ्ग वानकिङ्ग् इत्यस्य गुञ्जनेन सह मिलित्वा, एतादृशः श्रव्य-दृश्य-भोजः सम्पूर्णं यात्रां पूर्णं सुन्दरं च करोति चेन् हुई तथा आइसपेपर इत्येतयोः निर्मितः हिचकीसमूहः स्वस्य सामानं वहन् अपरिचितमार्गे स्थित्वा अङ्गुष्ठान् प्रसारितवान्, गच्छन्तीनां वाहनानां कृते निश्छलं आमन्त्रणं च जारीकृतवान् एषा हिचकीयात्रा अनिश्चिततायाः आश्चर्यस्य च परिपूर्णा आसीत् नूतनकथायाः आरम्भः ते चालकेन सह परस्परं जीवनं साझां कुर्वन्ति, भिन्नानां दृष्टिकोणानां अनुभवं कुर्वन्ति, अप्रत्याशितरूपेण उष्णतां स्पर्शं च प्राप्नुवन्ति।
"ये ज़िंग् तुआन्" व्यक्तिगतरूपेण तिब्बतस्य मूलं अवगत्य तिब्बतस्य आत्मानं निश्छलहृदयेन स्पृशति
शान्नन्-नगरस्य "ये ज़िंग्-दलस्य" प्रथमः विरामः प्रथम-क्रमाङ्कस्य तिब्बती-ओपेरा-ग्रामे आगतः, ते कला-विषये विस्मयेन, अज्ञात-विषये जिज्ञासायाश्च सह अस्मिन् अद्वितीय-ग्रामे प्रविष्टवन्तः, तिब्बती-ओपेरा-इतिहासस्य विषये गभीरतया ज्ञातवन्तः, ज्ञातवन्तः च तिब्बती-ओपेरा-चलच्चित्रस्य गायन-नृत्य-पदानि । स्थानीय तिब्बती ओपेरा कलाकारानां मौसमेन क्षीणमुखाः तिब्बती ओपेरा प्रति तेषां प्रेम्णा जिद्देन च परिपूर्णाः सन्ति ते धैर्यपूर्वकं "ये ज़िंग ट्रूप" इत्यस्मै तिब्बती ओपेरा इत्यस्य कौशलं शिक्षयन्ति।
"ये ज़िंग् तुआन्" इत्यनेन स्वस्य अन्वेषणं तिब्बती-ओपेरा-सहितं एकीकृत्य नूतनं कलात्मक-अनुभवं प्रारब्धम् । अस्मिन् यात्रायां पर्यटनं संस्कृतिं च सफलतया संयोजितम्, येन प्रेक्षकाः लिम्का-भोजस्य आनन्दं लभन्ते च चीनीय-लोकसंस्कृतेः गभीरताम् अनुभवितुं शक्नुवन्ति स्म "जस्ट गोइंग टु द डिस्टेंस" इत्यत्र प्रेक्षकाणां मन्दयात्रापद्धतेः उपयोगः भवति यत् प्रेक्षकाणां कृते तिब्बतीदृश्यानां सौन्दर्यस्य, संस्कृतिस्य च वैभवस्य च प्रशंसा भवति .
तदनन्तरं "ये ज़िंग् समूहः" वन्यजीवानां पदचिह्नानि अनुसृत्य शुद्धपारिस्थितिकीसौन्दर्यस्य अनुभवं कर्तुं तिब्बतदेशं गभीरतरं गमिष्यति तथा च तेषां सम्मुखीभवति काः नवीनाः आव्हानाः? अधिकउत्साहार्थं कृपया "going to the distance" इत्यत्र ध्यानं दत्तव्यं, यत् प्रतिबुधवासरे मध्याह्न 12:00 वादने iqiyi & jilin tv इत्यत्र एकत्रैव प्रसारितं भवति, तथा च "ye xing group" इत्यनेन सह तिब्बतस्य "वन्य" यात्रायां गच्छन्तु!
प्रतिवेदन/प्रतिक्रिया