समाचारं

बीजिंगनगरीयसांख्यिकीयब्यूरो : अस्मिन् वर्षे जनवरीतः अगस्तमासपर्यन्तं बीजिंगनगरे निवेशस्य तीव्रवृद्धिः अभवत्

2024-09-18

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

जनवरीतः अगस्तमासपर्यन्तं नगरस्य निवेशस्य तीव्रवृद्धिः अभवत् । नगरस्य स्थिरसम्पत्तिनिवेशः (ग्रामीणगृहाणि विहाय) वर्षे वर्षे ८.४% वर्धितः, यस्मिन् अचलसम्पत्विकासनिवेशः ३.५% न्यूनः अभवत्

रचनादृष्ट्या उपकरणक्रयणनिवेशः मुख्यः चालनकारकः अस्ति । जनवरीतः अगस्तमासपर्यन्तं उपकरणानां साधनानां च क्रयणे निवेशः ३६%, निर्माणस्थापनपरियोजनासु निवेशः १.८%, अन्यव्ययेषु निवेशः ५.८% च वर्धितः

औद्योगिकदृष्ट्या गौण-उद्योगे निवेशः तीव्रगत्या वर्धमानः अस्ति तथा च तृतीयक-उद्योगे निवेशस्य दृढः समर्थनः अस्ति । प्राथमिक-उद्योगे निवेशः १.५%, माध्यमिक-उद्योगे निवेशः ३२.८%, तृतीय-उद्योगे निवेशः ६% च वर्धितः तेषु सूचनासञ्चारः, सॉफ्टवेयरः, सूचनाप्रौद्योगिकीसेवा-उद्योगः २३.६%, जलसंरक्षणं, पर्यावरणं, सार्वजनिकसुविधाप्रबन्धन-उद्योगं च ८३%, पट्टे-व्यापारसेवा-उद्योगे च १.५ गुणाधिकं वृद्धिः अभवत्

निवेशलक्षणस्य दृष्ट्या विनिर्माणं उद्योगस्य अनुकूलनस्य उन्नयनस्य च नेतृत्वं करोति । विनिर्माणनिवेशे ४६.७% वृद्धिः अभवत्, यस्मात् सङ्गणकसञ्चारादिविद्युत्साधननिर्माणे निवेशः दुगुणः अभवत्, नूतनऊर्जावाहननिर्माणे निवेशः १.९ गुणान् वर्धितः

टिप्पणयः- सांख्यिकीयव्याप्तिः, संग्रहणमार्गाः, सूचकव्याख्याः च

1. सांख्यिकीय व्याप्तिः

5 मिलियन युआन अपि च ततः अधिकस्य योजनाबद्धकुलनिवेशस्य स्थिरसंपत्तिनिवेशपरियोजनानां सह यूनिटानां स्वरोजगारगृहाणां च विविधाः पंजीकृतसांख्यिकीयवर्गाः, विकासः परिचालनक्रियाकलापाः च सह अचलसंपत्तिविकासः संचालनकानूनीसंस्थाः च।

2. संग्रहणमार्गाः

सांख्यिकीयव्याप्तिम् पूरयन्तः स्थिरसंपत्तिनिवेशपरियोजना इकाइः "स्थिरसंपत्तिनिवेशसांख्यिकीयप्रतिवेदनप्रणाली" तथा "अचलसंपत्तिविकाससांख्यिकीयप्रतिवेदनप्रणाली" इत्येतयोः आवश्यकतानुसारं सांख्यिकीयमेघजालप्रत्यक्षप्रतिवेदनमञ्चस्य माध्यमेन सांख्यिकीयदत्तांशस्य प्रतिवेदनं करिष्यन्ति

3. मुख्यसांख्यिकीयसूचकानाम् व्याख्या

स्थिरसंपत्तिनिवेशः : निश्चितकालान्तरे स्थिरसम्पत्त्याः निर्माणं क्रयणं च कर्तुं मुद्रारूपेण कार्यस्य कुलराशिं तत्सम्बद्धव्ययञ्च निर्दिशति

अचलसंपत्तिविकासनिवेशः : आवासीयभवनेषु, होटलेषु, अतिथिगृहेषु, रिसोर्टेषु, कार्यालयभवनेषु, कार्यालयभवनेषु अन्येषु भवनेषु च निवेशं, समर्थनसेवासुविधासु, भूमिविकासपरियोजनासु तथा च अचलसंपत्तिविकासस्य विविधपञ्जीकृतसांख्यिकीयश्रेणीभिः एकरूपरूपेण विकसितं भूमि अधिग्रहणं च निर्दिशति कानूनी संस्थाएँ।

स्रोतः - बीजिंग नगरपालिका सांख्यिकी ब्यूरो

प्रक्रिया सम्पादकः u071

प्रतिवेदन/प्रतिक्रिया