समाचारं

अस्मिन् वर्षे प्रथमाष्टमासेषु शाङ्घाई-नगरस्य कुल-आयात-निर्यात-मूल्यं २.८१ खरब-युआन्-रूप्यकाणि आसीत्, राज्यस्वामित्वयुक्तानां उद्यमानाम् आयातनिर्यातयोः तीव्रवृद्धिः अभवत्

2024-09-18

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

१८ सितम्बर् दिनाङ्के द पेपर रिपोर्टरः शाङ्घाई सीमाशुल्कतः ज्ञातवान् यत् शङ्घाई सीमाशुल्कस्य आँकडानुसारं २०२४ तमस्य वर्षस्य प्रथमाष्टमासेषु शङ्घाईनगरस्य कुल आयातनिर्यातमूल्यं २.८१ खरब युआन् आसीत्, यत् गतवर्षस्य समानकालस्य तुलने ०.६% वृद्धिः अभवत् ( अधः एवम्) । तेषु निर्यातः १.१७ खरब युआन्, २.९% वृद्धिः १.६४ खरब युआन्, १.१% न्यूनता, व्यापारघातः ४६५.९६ अरब युआन्, ९.८% संकुचितः;
सामान्यव्यापारस्य, बन्धकरसदस्य च आयातनिर्यासे च निरन्तरं वृद्धिः अभवत्, यदा तु प्रसंस्करणव्यापारस्य न्यूनता संकुचिता अभवत् । प्रथमेषु अष्टमासेषु सामान्यव्यापारद्वारा शङ्घाई-नगरस्य आयातनिर्यासः १.६८ खरब-युआन्-रूप्यकाणि आसीत्, यत् ०.५% वृद्धिः अभवत्, यत् तस्मिन् एव काले शाङ्घाई-नगरस्य कुल-आयात-निर्यात-मूल्यानां ५९.८% भागः (येषु अधः समानः) अभवत् by 4.7%, an increase more than the previous seven मासिकविस्तारः १.३ प्रतिशताङ्कः आसीत् । अस्मिन् एव काले बन्धकरसदद्वारा आयातनिर्यातस्य परिमाणं ७२७.५३ अरब युआन् आसीत्, यत् १.३% वृद्धिः अभवत् । तदतिरिक्तं प्रसंस्करणव्यापारद्वारा आयातनिर्यासः ३७५.९७ अरब युआन् इत्येव अभवत्, यत् २.२% न्यूनता, पूर्वसप्तमासानां तुलने ०.७ प्रतिशताङ्केन न्यूनता च अभवत्
आयातनिर्यातयोः ३०% अधिकं निजीउद्यमानां भागः आसीत्, राज्यस्वामित्वयुक्तानां उद्यमानाम् आयातनिर्यातयोः तीव्रवृद्धिः अभवत् । प्रथमेषु अष्टमासेषु शङ्घाई-नगरस्य निजी-उद्यमानां आयात-निर्यातः ९०९.४६ अरब-युआन्-रूप्यकाणि आसीत्, यत् ५.७% वृद्धिः अभवत्, यत् ३२.४% अभवत्, यत् प्रथमसप्तमासानां आयात-निर्यातानां ०.६ प्रतिशताङ्कानां वृद्धिः अभवत् उद्यमाः २९२.६२ अरब युआन् आसीत्, ६.२% वृद्धिः, १०.४% भागः । अस्मिन् एव काले विदेशीयवित्तपोषितानाम् उद्यमानाम् आयातनिर्यासः १.६ खरब युआन् आसीत्, २.८% न्यूनता, ५७.१% इति
“बेल्ट् एण्ड् रोड्” इति संयुक्तरूपेण निर्मायन्ते देशेषु आयातनिर्यातस्य वृद्धिदरः वर्धिता, यदा तु यूरोप-अमेरिकादेशयोः आयातनिर्यातयोः न्यूनता संकुचिता प्रथमेषु अष्टमासेषु आसियान-देशाय शङ्घाई-नगरस्य आयातनिर्यातयोः ३७०.७५ अरब-युआन्-रूप्यकाणां वृद्धिः ४.४% अभवत्; क्रमशः १.९% न्यूनता पूर्वसप्तमासेषु १.२ तथा १ प्रतिशताङ्केन संकुचिता जापान, ताइवान, दक्षिणकोरियादेशयोः आयातनिर्यातयोः क्रमशः २४६.२९ अरब, १७२.०८ अरब, १४३.८७ अरब युआन् च अभवत् ४.५% न्यूनता, १३.८% वृद्धिः, १२.४% च । अस्मिन् एव काले "बेल्ट् एण्ड् रोड्" इत्यस्य सहनिर्माणं कुर्वतां देशेभ्यः शङ्घाई-नगरस्य आयातनिर्यातयोः ९९९.८७ अरब युआन् अभवत्, यत् ४.३% वृद्धिः अभवत्, यत् पूर्वसप्तमासानां तुलने ०.८ प्रतिशताङ्कस्य वृद्धिः अभवत्
यांत्रिक-विद्युत्-उत्पादानाम् निर्यातः प्रायः ७०% भवति, श्रम-प्रधान-उत्पादानाम् वृद्धिः च निर्वाहयति । प्रथमाष्टमासेषु शाङ्घाई-नगरे ८०३.५४ अरब युआन् यांत्रिक-विद्युत्-उत्पादानाम् निर्यातः अभवत्, यत् २.३% वृद्धिः अभवत्, यत् तस्मिन् एव काले शाङ्घाई-नगरस्य कुलनिर्यात-मूल्यस्य ६८.६% भागः अभवत् तेषु स्वचालितदत्तांशसंसाधनसाधनानाम् तस्य भागानां जहाजानां च निर्यातः क्रमशः ९२.५३ अरबं ४३.८६ अरब युआन् च अभवत्, यत् क्रमशः ८% १०४.८% च वृद्धिः अभवत् अस्मिन् एव काले श्रम-प्रधान-उत्पादानाम् निर्यातः १२६.५५ अर्ब-युआन् आसीत्, यत् ७% वृद्धिः अभवत्, यत् १०.८% अभवत् । तेषु वस्त्रं, फर्निचरं, प्लास्टिकं च क्रमशः ६.८%, १८.५%, १३.१% च वर्धितम् ।
इलेक्ट्रॉनिकसूचनाउत्पादस्य भागानां घटकानां च आयाते तीव्रगत्या वृद्धिः अभवत्, यदा तु लौहधातुस्य तस्य सान्द्रद्रव्यस्य च आयाते वृद्धिः निर्वाहिता अस्ति । प्रथमेषु अष्टमासेषु शङ्घाई-नगरे ६९६.१९ अरब युआन् यांत्रिक-विद्युत्-उत्पादानाम् आयातः अभवत्, यत् ०.७% वृद्धिः अभवत्, यत् तस्मिन् एव काले शाङ्घाई-नगरस्य कुल-आयात-मूल्यस्य ४२.५% भागः अभवत् तेषु भण्डारणघटकानाम्, केन्द्रीयप्रसंस्करणघटकानाम्, सपाटपटलप्रदर्शनमॉड्यूलानां, अन्येषां इलेक्ट्रॉनिकसूचनाउत्पादभागानाम् आयातः क्रमशः २०.२२ अरब युआन्, ६.५९ अरब युआन्, ७.७७ अरब युआन् च अभवत्, यत् ७९.५%, ८३.७%, १३.९% च वृद्धिः अभवत् । आयातितानि काराः क्रमशः ४१.८ अरब युआन् आसन्, यत् २.१९% न्यूनता अभवत् । अस्मिन् एव काले लौह-अयस्कस्य तस्य सान्द्रस्य च, अनिर्मितताम्र-ताम्र-सामग्रीणां, अनिर्मित-एल्युमिनियम-एल्युमिनियम-सामग्रीणां च आयातः क्रमशः १०९.५१ अरब-युआन्, ३४.७५ अरब-युआन्, ९.७३ अरब-युआन् च अभवत्, यत् २०.२%, ४२.४%, तथा च क्रमशः ५४.६% ।
द पेपर रिपोर्टर डेङ्ग लिङ्ग्वेई
(अयं लेखः the paper इत्यस्मात् अस्ति। अधिकाधिकं मौलिकसूचनार्थं कृपया “the paper” app इत्येतत् डाउनलोड् कुर्वन्तु)
प्रतिवेदन/प्रतिक्रिया