समाचारं

सुपर भारी ! अस्मिन् सप्ताहे फेडरल् रिजर्व् चतुर्वर्षेभ्यः प्रथमवारं व्याजदरेषु कटौतीं कर्तुं शक्नोति, चीनीयसम्पत्तौ च विस्फोटः भविष्यति!

2024-09-18

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

पूर्वसमये सेप्टेम्बर्-मासस्य १७ दिनाङ्के फेडरल् रिजर्व्-संस्थायाः व्याजदरनिर्णयस्य प्रतीक्षां कुर्वन् अस्ति । अमेरिकी-शेयर-बजारे व्याजदरेषु २५ वा ५० आधारबिन्दुभिः कटौती कर्तव्या इति विषये बहसः निरन्तरं भवति स्म
चीनी अवधारणा स्टॉक्स् सामूहिकरूपेण वर्धिताः, नास्डैक चाइना गोल्डन् ड्रैगन सूचकाङ्कः १.८३% वर्धितः ।
01 चीनस्य सम्पत्तिविस्फोटः
पूर्वसमये १७ सितम्बर् दिनाङ्के समापनपर्यन्तं डाउ जोन्स औद्योगिकसरासरी १५.९० अंकाः अथवा ०.०४% न्यूनीभूतः, नास्डैकस्य ३५.९३ अंकाः अथवा ०.२०% वृद्धिः १७,६२८.०६ अंकाः यावत् अभवत्; चतुर्थदिने क्रमशः ०.०३% वृद्ध्या ५६३४.५८ अंकाः अभवन् ।
दिने डाउ जोन्स औद्योगिकसरासरी अधिकतमं ४१,८३५.२८ अंकं यावत् वर्धिता, एस एण्ड पी ५०० सूचकाङ्कः अधिकतमं ५,६७०.८१ अंकं यावत् वर्धितः, द्वयोः अपि अभिलेखान्तर्दिवसस्य उच्चतमं स्तरं प्राप्तम्
प्रौद्योगिक्याः स्टॉक्स् सर्वत्र वर्धिताः, अमेजन, नेटफ्लिक्स् च १% अधिकं वर्धिताः ।, एप्पल्, गूगल, मेटा, माइक्रोसॉफ्ट इत्यादीनि सर्वाणि किञ्चित् उन्नतानि अभवन् ।
अधिकांशः बैंक-समूहः वर्धितः, यत्र मोर्गन-स्टैन्ले-इत्यस्य किञ्चित् न्यूनता, जेपी मॉर्गन-चेस्, गोल्डमैन्-सैक्स-इत्येतयोः किञ्चित् वृद्धिः, सिटीग्रुप्, बैंक् आफ् अमेरिका, वेल्स् फार्गो इत्यादीनां सर्वेषां १% अधिकं वृद्धिः अभवत्
चिप्-भण्डारः मिश्रितः आसीत्, यत्र इन्टेल् २% अधिकं, माइक्रोन् टेक्नोलॉजी, क्वालकॉम् च १% अधिकं, एएमडी सेमीकण्डक्टर्, ब्रॉडकॉम् च किञ्चित् न्यूनीभूतौ, टीएसएमसी, एनवीडिया च १% अधिकं न्यूनौ
अन्तर्राष्ट्रीय बहुमूल्यधातुवायचः सामान्यतया न्यूनतया बन्दः अभवत्, comex सुवर्णस्य वायदा ०.४८% न्यूनीकृत्य प्रति औंसं २,५९६.४ अमेरिकीडॉलर्, तथा च comex रजतस्य वायदा ०.२७% न्यूनीकृत्य प्रति औंसं ३१.०५ अमेरिकी डॉलरं यावत् अभवत् ।
चीनदेशस्य लोकप्रियाः अवधारणायाः स्टॉक्स् सामान्यतया वर्धिताः, दादा ग्रुप् २१.७%, बिट् डिजिटल १०.९८%, जीडीएस १०.६१%, डाको न्यू एनर्जी ९.९%, २१वियानेट् ९.८९%, फ्यूटू होल्डिङ्ग्स् ४.९२%, कनान टेक्नोलॉजी ४.८५%, आईक्यूयी ४.०६% वर्धितः।
चीनस्य नवीन ऊर्जा आटोमोबाइलस्य स्टॉक्स् सामूहिकरूपेण वर्धितः, एनआईओ ०.२८%, एक्सपेङ्ग मोटर्स् १.५१%, ली ऑटो १२.२८% च वृद्धिः अभवत् ।
02 चतुर्वर्षेभ्यः प्रथमवारं अस्मिन् सप्ताहे फेड् व्याजदरेषु कटौतीं कर्तुं शक्नोति
फेडरल् रिजर्व् १७ सितम्बर् दिनाङ्के पूर्वसमये आरभ्य द्विदिनात्मकं मौद्रिकनीतिसमागमं करिष्यति, ततः १८ सितम्बर् दिनाङ्के सभायाः परिणामान् घोषयिष्यति, ततः फेडरल् रिजर्वस्य अध्यक्षः पावेल् पत्रकारसम्मेलनं करिष्यति।अधुना सामान्यतया मार्केट् अपेक्षां करोति यत् फेडरल् रिजर्व् अस्मिन् सप्ताहे मार्च २०२० तः प्रथमवारं व्याजदरेषु कटौतीं करिष्यति।, एवं व्याजदरकटनचक्रस्य आरम्भः ।अधुना वादविवादस्य केन्द्रबिन्दुः अस्ति यत् दरकटनं २५ आधारबिन्दुः भविष्यति वा ५० आधारबिन्दुः भविष्यति वा इति।
अद्यापि विपण्यमतानि विभक्ताः सन्ति।बैंक् आफ् अमेरिका, गोल्डमैन् सैक्स् इत्यादीनां बृहत् अमेरिकीबैङ्कानां मध्ये ते अद्यापि व्याजदरेषु २५ आधारबिन्दुभिः कटौतीं कर्तुं शिबिरे सन्ति तथापि जेपी मॉर्गन चेस् व्याजदरेषु ५० आधारबिन्दुभिः कटौतीं करिष्यति इति अपेक्षा अस्ति।२५ आधारबिन्दुव्याजदरे कटौतीं समर्थयन्तः विश्लेषकाः मन्यन्ते यत् वर्तमानमहङ्गानि दरः अद्यापि फेडस्य २% लक्ष्यात् अधिका अस्ति, तथा च मूलमहङ्गानि दरः मासे मासे अपेक्षितापेक्षया अधिका अस्ति, यस्य अर्थः अस्ति यत् फेडेन सावधानीपूर्वकं कार्यं कर्तव्यम्।
५० आधारबिन्दुदरकटनस्य समर्थनं कुर्वन्तः विश्लेषणाः मुख्यतया श्रमबाजारस्य विषये चिन्तासु केन्द्रीभवन्ति ।अद्यतन-अमेरिका-रोजगार-दत्तांशैः दुर्बलतायाः लक्षणं दृश्यते, अनेके निवेशकाः केचन अर्थशास्त्रज्ञाः च चिन्तयन्ति यत् फेड्-संस्थायाः बहुकालं प्रतीक्षते, येन अमेरिकी-श्रम-बाजारः आर्थिक-वृद्धिः च जोखिमे स्थापयति, वित्तीय-बाजारेषु अस्थिरतां च प्रवर्तयति आर्थिकमन्दतां परिहरितुं विपण्यभागिनः फेडरल् रिजर्व् इत्यस्य कार्याणि त्वरितुं आह्वयन्ति।
वर्तमानवार्तानुसारं50 आधारबिन्दुदरकटचक्रं आरभ्य फेडस्य सट्टेबाजी वर्धमानम् अस्ति, doubleline capital ceo jeffrey gundlach अपि सम्मिलितः । सः भविष्यवाणीं करोति यत् फेडरल् रिजर्वः १८ सितम्बर् दिनाङ्के बेन्चमार्कव्याजदरं ५० आधारबिन्दुभिः न्यूनीकर्तुं शक्नोति तथा च वर्षस्य समाप्तेः पूर्वं कुलम् १२५ आधारबिन्दुभिः न्यूनीकर्तुं शक्नोति। सः मन्यते यत् अमेरिकी अर्थव्यवस्था पूर्वमेव मन्दगतिः अस्ति तथा च फेडस्य कठोरीकरणनीतिः अतिदीर्घकालं यावत् निर्वाहिता अस्ति।
वालस्ट्रीट् निवेशकाः भविष्यवाणीं कुर्वन्ति यत् अस्मिन् सप्ताहे अमेरिकी फेडरल् रिजर्व् इत्यस्य व्याजदरेषु ५० आधारबिन्दुभिः कटौतीयाः सम्भावना प्रायः ६४% अस्ति।व्यापारिणः सम्प्रति ५० आधारबिन्दुदरकटनस्य ६७% सम्भावनायां मूल्यनिर्धारणं कुर्वन्ति इति cme group इत्यस्य fed watch tool इत्यस्य अनुसारम्।
बीएनपी परिबास् इत्यस्य विश्लेषकाः एकस्मिन् प्रतिवेदने अवदन् यत् फेडः अस्मिन् सप्ताहे व्याजदरेषु ५० आधारबिन्दुभिः कटौतीं कर्तुं अधिका सम्भावना वर्तते, येन अमेरिकीकोषस्य उपजवक्रस्य "वृषभबाजारस्य खड्गता" भवति, अर्थात् अल्पकालीनकोषस्य उपजः शीघ्रं पतति than long-term treasury yields , एषा प्रवृत्तिः गतिं प्राप्तुं शक्नोति। (यु जिअक्सिन्) ९.
चीनव्यापार दैनिकं चीनकोषसमाचारात्, वित्तीयसम्बद्धप्रेस्, सीसीटीवी वित्तं, चीनप्रतिभूतिसमाचारात् संकलितम् अस्ति
प्रतिवेदन/प्रतिक्रिया