समाचारं

वित्तपोषणशेषः ४ वर्षाणाम् अधिकेषु नूतनं न्यूनतमं स्तरं प्राप्तवान्! वित्तदातारः एतेषु स्टॉकेषु पदं योजयन्ति

2024-09-18

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

पवनदत्तांशैः ज्ञायते यत् १३ सितम्बरपर्यन्तं ए-शेयर-बाजारस्य वित्तपोषण-शेषः १,३६४.३०१ अरब-युआन् आसीत्, यत् ४ वर्षाणाम् अधिकेषु नूतनं न्यूनतमम् आसीत्

विशेषतः गतसप्ताहे पञ्चव्यापारदिनेषु वित्तपोषणशेषः ९ सितम्बर् दिनाङ्के ४७९ मिलियन युआन् वर्धितः, १० सितम्बर् दिनाङ्के ८४ मिलियन युआन् वर्धितः, ११ सितम्बर् दिनाङ्के १.८२८ अरब युआन् न्यूनः अभवत्, १२ सितम्बर् दिनाङ्के १.१७८ अरब युआन् न्यूनः अभवत् , १३ सितम्बर् दिनाङ्के ८.६४८ अरब युआन् न्यूनता अभवत् ।

उद्योगस्य स्थितिं दृष्ट्वा गतसप्ताहे शेनवानस्य प्रथमस्तरस्य ३१ उद्योगेषु केवलं बङ्कानां वित्तपोषणशेषः एव वर्धितः, वस्त्र-परिधान-उद्योगः च क्रमशः ६३ मिलियन युआन्, ०३ मिलियन युआन् च वर्धिता।

वित्तपोषणशेषेषु न्यूनीकृतेषु २९ उद्योगेषु वित्तपोषणशेषेषु न्यूनतायाः राशियां इलेक्ट्रॉनिक्स, विद्युत्साधनं, वाहनउद्योगाः च प्रथमस्थाने सन्ति, यत्र क्रमशः १.८६४ अरब युआन्, १.०९४ अरब युआन्, ९०३ मिलियन युआन् च न्यूनता अभवत्

गतसप्ताहे उद्योगवित्तपोषणशेषे परिवर्तनम्

स्रोतः - वायुः

व्यक्तिगत-स्टॉकस्य स्थितिं दृष्ट्वा गतसप्ताहे वित्तपोषकैः योजिताः शीर्षदश-शेषाः जेएसी, लाओबैक्सिङ्ग्, तियानकी लिथियम, तियानफेङ्ग् सिक्योरिटीज, जिजिन् माइनिंग्, पिंग एन् बैंक्, बीओई ए, चाइना रिसोर्सेस् सन्जिउ, फोकस मीडिया, बैंक् आफ् निङ्गबो च सन्ति शुद्धक्रयणं क्रमशः २२७ मिलियन युआन्, १७३ मिलियन युआन्, १६८ मिलियन युआन्, १५९ मिलियन युआन्, १२८ मिलियन युआन्, १० कोटि युआन्, ९८ मिलियन युआन्, ९७ मिलियन युआन्, ८५ मिलियन युआन्, ८२ मिलियन युआन् च अभवत् मार्केट्-प्रदर्शनात् न्याय्यं चेत्, गतसप्ताहे वित्तदातारः स्वस्थानेषु योजितवन्तः शीर्षदश-स्टॉक्स्-मध्ये केवलं तियानफेङ्ग-सिक्योरिटीज्-इत्यस्य १२.९३% वृद्धिः अभवत्, अन्येषु स्टॉक्-मध्ये सर्वाधिकं न्यूनता सामान्य-जनानाम् आसीत्, येषु २७%-अधिकं न्यूनता अभवत्