समाचारं

किं मोबाईलफोनस्य पुनःप्रयोगः उत्तमः व्यापारः अस्ति ? बहुवर्षेभ्यः धनहानिः कुर्वती फ्लैशबैक् टेक्नोलॉजी अद्यापि हाङ्गकाङ्ग-आइपीओ-इत्यस्य दिशि धावति

2024-09-18

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

२०२४ तमे वर्षे सितम्बरमासस्य १७ दिनाङ्के फ्लैशबैक् टेक्नोलॉजी इत्यनेन स्वस्य प्रॉस्पेक्टस् अद्यतनं कृत्वा हाङ्गकाङ्ग-स्टॉक-एक्सचेंजस्य मुख्य-बोर्ड्-मध्ये सूचीकरण-प्रक्रियायाः प्रचारः निरन्तरं कृतः ।

किं भवन्तः मोबाईलफोनस्य पुनःप्रयोगेन धनं न अर्जयन्ति ? flashback technology इत्यस्य वर्षे वर्षे हानिः अभवत्

प्रॉस्पेक्टस् मध्ये प्रकटितं यत् फ्लैशबैक् टेक्नोलॉजी कम्पनी लिमिटेड् चीनीयकम्पनी अस्ति या उपभोक्तृविद्युत्सामग्रीणां कृते मार्केट्-पश्चात् व्यापारसेवाः प्रदाति, सा मोबाईल-फोन-पुनःप्रयोगसेवा-बाजारे केन्द्रितः अस्ति frost & sullivan इत्यस्य अनुसारं, flashback technology चीनस्य बृहत्तमः मोबाईल-फोन-पुनःप्रयोग-सेवा-प्रदाता अस्ति यः 2023 तमे वर्षे कुल-उपभोक्तृ-पुनःप्रयोग-व्यवहारस्य दृष्ट्या अफलाइन-व्यापार-सेवाः प्रदाति, तथा च चीन-देशे तृतीयः बृहत्तमः मोबाईल-फोन-पुनःप्रयोग-सेवा-प्रदाता अस्ति क्रमशः प्रायः ७.४%, १.४% च सन्ति । तदतिरिक्तं २०२३ तमे वर्षे उपभोक्तृभ्यः पुनःप्रयुक्तानां मोबाईल-फोनानां विक्रय-मात्रायाः आधारेण फ्लैशबैक्-प्रौद्योगिकी चीनदेशे तृतीय-बृहत्तम-मोबाइल-फोन-पुनःप्रयोगसेवाप्रदातृत्वेन अपि स्थानं प्राप्नोति

ट्रैक रिकार्ड अवधिमध्ये कम्पनीयाः व्यावसायिकसञ्चालने महती वृद्धिः अभवत् तथा च सेकेण्डहैण्ड् उपभोक्तृविद्युत्सामग्रीणां क्रयणस्य माङ्गलिकायां वृद्धिः अभवत् राजस्वं ३१ दिसम्बर् २०२१ दिनाङ्के समाप्तवर्षस्य कृते प्रायः ७४९.७ मिलियन आरएमबीतः ३१ दिसम्बर् २०२२ दिनाङ्के समाप्तवर्षस्य कृते प्रायः ९१९.१ मिलियन आरएमबी यावत् वर्धितम्, अपि च प्रायः ३१ दिसम्बर् २०२३ दिनाङ्के समाप्तवर्षस्य कृते प्रायः ९१९.१ मिलियन आरएमबी यावत् वर्धितम् १,१५८.४ मिलियन आरएमबी, यस्य चक्रवृद्धिवार्षिकवृद्धिः प्रायः २६% अस्ति । राजस्वं अपि ३० जून २०२३ दिनाङ्के समाप्तस्य षड्मासानां कृते प्रायः ५१८.४ मिलियन आरएमबी-रूप्यकात् ३० जून २०२४ दिनाङ्के समाप्तस्य षड्मासानां कृते प्रायः ५७६.९ मिलियन आरएमबी-रूप्यकाणां कृते वर्धितम्, यत्र प्रायः ११.३% वृद्धिः अभवत्ट्रैक रिकार्ड अवधिमध्ये ३१ दिसम्बर्, २०२१, २०२२, २०२३ दिनाङ्केषु समाप्तवर्षेषु, ३० जून २०२४ दिनाङ्के समाप्तस्य षड्मासानां कृते च प्रायः ४८.७ मिलियन आरएमबी, ९९.१ मिलियन आरएमबी, ९९.१ मिलियन आरएमबी च हानिः अभिलेखिता , क्रमशः ९८.३ मिलियन आरएमबी तथा ४०.१ मिलियन आरएमबी ।