समाचारं

सूचना! "नेता" उपजः न्यूनः भवति

2024-09-18

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

पञ्चानां प्रमुखानां निजीसम्पत्तिरणनीतीनां नवीनतमपरिणामाः अद्यैव प्रकाशिताः सन्ति। निजी इक्विटी रैंकिंग नेटवर्क् इत्यस्य आँकडानां अनुसारं ६ सितम्बरपर्यन्तं निजी इक्विटी निधिनां औसतं प्रतिफलनदरः अस्मिन् वर्षे नकारात्मकः अस्ति तेषु केवलं बन्धकरणनीत्याः सीटीए (वस्तूनाम् वायदा) रणनीत्याः लाभं प्राप्तवन्तः रणनीति उपजदरस्य नेतृत्वं करोति तथा च स्टॉक रणनीतिप्रदर्शनं अधः भवति।

परन्तु अल्पकालिकप्रदर्शनस्य दृष्ट्या अस्मिन् वर्षे प्रदर्शनस्य नेतृत्वं कृतवन्तः बन्धनरणनीतिनिजीनिधिनिधिनां उपजः तृतीयत्रिमासिकात् महतीं दुर्बलतां प्राप्तवान् अस्ति अनेकानाम् प्रमुखानां निजीइक्विटीनिवेशकानां दृष्ट्या यथा केन्द्रीयबैङ्कः बहुधा कार्याणि करोति तथा च नीतयः आर्थिकपुनरुत्थानस्य प्रवर्तनं निरन्तरं कुर्वन्ति तथा तदनन्तरं बन्धकविपण्ये जोखिमाः अवसराः च भविष्यन्ति अतः बन्धकरणनीतयः निजीस्थापनेन आयस्य स्रोतः विविधीकरणं करणीयम् अस्ति तथा च निवेशकानां उपजस्य अपेक्षां न्यूनीकर्तुं मार्गदर्शनं करणीयम्।

बन्धनरणनीतिः कार्यप्रदर्शनस्य नेतृत्वं करोति

निजीइक्विटी-क्रमाङ्कन-जालस्य नवीनतमाः आँकडा: दर्शयन्ति यत् ६ सितम्बर्-पर्यन्तं विगतसप्ताहे निजी-इक्विटी-निधिनां औसत-पुनः-अनुसन्धानं १.३८% यावत् अभवत्, अस्मिन् वर्षे निजी-इक्विटी-निधिनां औसत-पुनः-अनुसन्धानं च अस्मिन् वर्षे ८.३८% यावत् विस्तारितम् अस्ति

रणनीतयः दृष्ट्या बन्धनरणनीतिः, सीटीए-रणनीतिः च सकारात्मकं प्रतिफलं प्राप्तवन्तः ।

आँकडानुसारं ६ सितम्बर् दिनाङ्कपर्यन्तं अस्मिन् वर्षे बन्धनरणनीतिनिजीइक्विटीयाः औसतप्रतिफलनदरः २.६९% अस्ति, तदनन्तरं सीटीएरणनीत्याः औसतप्रतिफलदरेण १.५९% अस्ति यतो हि इक्विटी मार्केट् अस्मिन् वर्षे उतार-चढावः निरन्तरं भवति, अस्मिन् वर्षे औसतनिष्कासनं 12.29% यावत् अभवत् रणनीतिः क्रमशः ४.९१%, ५.५४% च अभवत् ।