समाचारं

पीतनद्याः ७,००,००० टन कचराणि क्षिप्ताः? संयुक्त अन्वेषणदलः - सत्यं नास्ति, यः व्यक्तिः अफवाः प्रसारितवान् सः गृहीतः अस्ति

2024-09-18

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

सीसीटीवी न्यूजग्राहकस्य अनुसारं २०२४ तमस्य वर्षस्य अगस्तमासस्य २८ दिनाङ्के "हन्चेङ्ग्-नगरस्य एकः पुरुषः, शान्क्सी-नगरस्य एकः पुरुषः डौयिन्-मञ्चे स्वस्य वास्तविकनाम्ना निवेदितवान् यत् स्थानीयक्षेत्रे '७००,००० टन-टनं कचरा पीत-नद्यां पातितम्' इति । अवैधरूपेण उद्यमाः भूमिकचरान् पातयति स्म, पर्यावरणसंरक्षणविभागः च उद्यमानाम् रक्षात्मकछत्ररूपेण कार्यं करोति स्म।" तदनन्तरं अन्तर्जालस्य विषये उष्णचर्चा उत्पन्ना, कतिपयेषु दिनेषु जनमतं च किण्वनं निरन्तरं भवति स्म। सितम्बरमासस्य ३ दिनाङ्कपर्यन्तं ४,००० तः अधिकाः लेखाः अभवन् been spread.इदं महतीं चिन्ताजनकम् आसीत्।

सत्यं ज्ञातुं संवाददाता तत्क्षणमेव शान्क्सी-प्रान्तस्य हन्चेङ्ग-नगरस्य वुली-कियाओगौ-स्थले त्वरितम् अगच्छत् विशेषज्ञाः, स्थले ७,००,००० टन कचरा: चटपटे क्षेत्रस्य अधः दग्धं fly ash इति निर्दिशति ।

प्रतिवेदित-वीडियो-मध्ये उल्लिखितानि वस्तूनि स्थलस्थ-स्थित्या सह स्पष्टतया असङ्गतानि सन्ति ।एतस्मिन् समये प्रचण्डवृष्टिः अभवत्, ततः एकघण्टायाः अधिककालानन्तरं मार्गे तत्क्षणमेव महती जलस्य निर्माणं जातम् ।

स्थले एव सावधानीपूर्वकं अन्वेषणं कृत्वा विशेषज्ञैः निर्णयः कृतः यत् परियोजनायाः हरितप्रवणस्य स्थिरीकरणं स्थाने नास्ति तथा च सानुनि मृत्तिकायाः ​​प्रचण्डवृष्टेः अनन्तरं स्थले बहुविधाः वर्षाजलखाताः प्राप्ताः, परन्तु न मक्षिकाभस्म इत्यादीनि ठोसकचराणि बहिः प्रवहन्ति स्म । विशेषज्ञाः अवगच्छन् यत् परियोजनायां जलप्रलयनिरोधखातस्य निर्माणं सिद्धं नासीत्, तथा च स्थले पर्वतमार्गस्य एकस्मिन् पार्श्वे एव जलप्रलयनिरोधखातः आसीत्