समाचारं

तत्र इष्टकानां सम्भावना अस्ति, एप्पल् m4 ipad pro कृते ipados 18 अपडेट् धक्कां निवृत्तं करोति

2024-09-18

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

it house इत्यस्य समाचारानुसारं १८ सितम्बर् दिनाङ्के reddit उपयोक्ता @tcorey23 इत्यनेन ज्ञापितं यत् नवीनतमं ipados 18 अपडेट् प्रति उन्नयनं कुर्वन् तस्य १३ इञ्च् ipad pro इत्यस्य समस्या अभवत् संस्थापनप्रक्रिया किञ्चित्कालं यावत् बाधितं जातम्, तदनन्तरं ipad इत्येतत् परिवर्तयितुं न शक्यते स्म इत्युपरि।

एप्पल्-कम्पन्योः विक्रय-उत्तर-कर्मचारिभिः पुष्टिः कृता यत् ipad pro-इत्यस्य पूर्णतया इष्टकाः कृता अस्ति, तथा च उपयोक्त्रेण एप्पल्-इञ्जिनीयर्-भ्यः परीक्षणार्थं प्रेषयितुं आवश्यकं यत्, तस्य स्थाने नूतनेन प्रतिस्थापनं कर्तुं शक्यते, यद्यपि सः एप्पल्-केयर+-सेवा-योजनां क्रीतवती अस्ति

तदनन्तरं, अस्य पोस्ट् इत्यस्य अन्तर्गतं बहुसंख्याकाः उपयोक्तारः पुष्टिं कृतवन्तः यत् तेषां अपि एषा समस्या अभवत्, ततः एप्पल् आधिकारिकतया ipados 18 इत्यस्य हस्ताक्षरं त्यक्तवान्, यस्य अर्थः अस्ति यत् m4 ipad pro उपयोक्तारः सम्प्रति ipados 18 इत्यस्य डाउनलोड् कर्तुं संस्थापयितुं च असमर्थाः सन्ति।

उल्लेखनीयं यत् सर्वेषां m4 ipad pro उपयोक्तृणां ipados 18 इत्यस्य अद्यतनीकरणकाले समस्याः न अभवन् ।एतत् तस्य प्रणालीं संस्थापनात् पूर्वं ios 17.7 अद्यतनीकरणेन सह सम्बद्धं भवितुम् अर्हति it home इत्यनेन प्रकाशनसमये एप्पल् इत्यनेन अद्यापि अस्य विषयस्य प्रतिक्रिया न दत्ता ।