समाचारं

फेड-अध्यक्षस्य सम्भाव्यः उत्तराधिकारी : ट्रम्पस्य विचाराः स्वागतं न कुर्वन्ति

2024-09-18

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

अमेरिकीराष्ट्रपतिः पूर्वः डोनाल्ड ट्रम्पः इच्छति यत् व्याजदरेषु व्हाइट हाउसस्य वचनं भवतु, एतत् विचारं यत् फेड्-राज्यपालः पावेल्-महोदयस्य अध्यक्षत्वेन सम्भाव्य-उत्तराधिकारीं मन्यते स्म, तस्मात् सः किञ्चित् अप्रभावितः अस्ति

ब्लूमबर्ग्-अनुसारं फेड-राज्यपालः क्रिस्टोफर-वालरः अस्मिन् मासे प्रारम्भे ट्रम्पस्य विचाराणां विषये पृष्टः, सः च अवलोकितवान् यत् काङ्ग्रेस-वित्त-विपणयः व्याज-दर-निर्धारणे फेड्-सङ्घस्य स्वायत्ततायाः दृढतया समर्थनं कुर्वन्ति इति

२०२४ तमस्य वर्षस्य मार्चमासस्य २२ दिनाङ्के शुक्रवासरे वाशिङ्गटननगरे फेडरल् रिजर्व्-सङ्घस्य सुनवायीकाले वालरः ।

यदि राष्ट्रपतिः एतस्य विषये शिकायतुं इच्छति तर्हि अन्येषां इव तत् कर्तुं शक्नोति इति वालरः अवदत् । "सः तान् शापितमतानाम् अधिकारिणः अस्ति, परन्तु तस्य अर्थः न भवति यत् मया श्रोतव्यं वा नीतिं समायोजयितुं वा अर्हति।"

पावेल् इत्यनेन सह वालरः ट्रम्पेन नियुक्तयोः फेड्-राज्यपालयोः एकः अस्ति । २०२० तमे वर्षे फेड्-सङ्घस्य सदस्यतायाः पूर्वं ६५ वर्षीयः अर्थशास्त्री स्वस्य करियरस्य भागं केन्द्रीयबैङ्कस्वतन्त्रतायाः लाभस्य परिमाणीकरणाय समर्पितवान्, तथा च सः केन्द्रीयबैङ्कस्वतन्त्रतायाः कट्टरपक्षधरेषु अन्यतमः अस्ति

यदि नवम्बरमासे ट्रम्पः निर्वाचितः भवति तर्हि सः कठिनविकल्पस्य सामनां करिष्यति। यद्यपि ट्रम्पस्य बहवः सल्लाहकाराः वालर इत्यादयः सन्ति तथापि फेड्-राज्यपालः मौद्रिकनीतिविषये व्हाइट हाउसस्य निवेशस्य स्वागतं करिष्यति इति असम्भाव्यम्। यदि ट्रम्पः फेड्-नीतौ हस्तक्षेपं कर्तुम् इच्छति तर्हि वालरस्य सम्भावनाः कृशाः भविष्यन्ति, परन्तु अन्येषां सम्भाव्य-ट्रम्प-नामाङ्कितानां अपेक्षया तस्य एकः लाभः अस्ति, सः च यत् तस्य नामाङ्कनस्य पुष्टिः सिनेट्-समित्या कर्तुं शक्यते

“सः सर्वदा अतीव युक्तियुक्तः आसीत् तथा च सः राजनैतिकः इति चिन्तयितुं कठिनम्” इति जे.पी.मोर्गन-संस्थायाः मुख्यः अमेरिकी-अर्थशास्त्रज्ञः माइकल फेरोली वालरस्य विषये अवदत् । फेरोली इत्यस्य मतं यत् वालरः अन्येभ्यः केभ्यः सम्भाव्यप्रत्याशिभ्यः अपेक्षया "फेड् इत्यस्य अधिकं रक्षणं करिष्यति", यत् तस्य एकं सामर्थ्यं अस्ति ।

जेपी मॉर्गन चेस् इत्यस्य मुख्यः अमेरिकी अर्थशास्त्री माइकल फेरोली इत्यनेन वालरस्य विषये वदन् टिप्पणी कृता यत् "सः सर्वदा उच्चस्तरीयं तर्कशीलतां अपक्षपातं च दर्शितवान्, तस्य व्यक्तिगतराजनैतिकप्रवृत्तिः च ज्ञातुं कठिनं भवति फेरोली इत्यनेन तस्य तुलने तत् अधिकं दर्शितम्" इति अन्ये सम्भाव्याः अभ्यर्थिनः "फेडरल् रिजर्वस्य स्वातन्त्र्यस्य अविचलरूपेण रक्षणं कर्तुं" अधिकं सम्भावनाः सन्ति, यत् तस्य दुर्लभगुणेषु अन्यतमम् अस्ति ।

फेड्-राज्यपालत्वेन चतुर्वर्षेषु वालरः आर्थिकपूर्वसूचनानां व्याजदरदृष्टिकोणानां च विषये भाषणानां कृते निकटतया निरीक्षितः अस्ति, तथा च सः संघीयमुक्तविपण्यसमितेः प्रभावशालिनः नीतिनिर्मातृषु अन्यतमः अभवत्