समाचारं

अमेरिकी-पी-८ए-विरोधी पनडुब्बी-गस्त्य-विमानाः ताइवान-जलसन्धिं पारं कुर्वन्ति, पूर्वीय-रङ्गमण्डपस्य निरीक्षणं कुर्वन्ति

2024-09-18

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

[ग्लोबल टाइम्स् रिपोर्टरः गुओ युआण्डन्] जनमुक्तिसेनायाः पूर्वीयनाट्यकमाण्ड् इत्यनेन १७ दिनाङ्के घोषितं यत् अमेरिकीगस्त्यविमानं ताइवानजलसन्धिमार्गेण गतं। अस्मिन् विषये पूर्वीयनाट्यकमाण्डस्य प्रवक्ता अवदत् यत् पूर्वीयनाट्यकमाण्डेन अमेरिकीविमानानाम् गमनस्य निरीक्षणाय, निरीक्षणाय च युद्धविमानानाम् आयोजनं कृत्वा कानूनविनियमानाम् अनुसारं तेषां संचालनं कृतम्

अमेरिकीसैन्यमाध्यमेन "स्टारस् एण्ड् स्ट्राइप्स्" इत्यनेन १७ दिनाङ्के उक्तं यत् पञ्चमासेषु प्रथमवारं अमेरिकीसैन्यविमानं ताइवानजलसन्धितः पारितवान् अन्तिमवारं अमेरिकीपी-८ए-विरोधी पनडुब्बीगस्त्यविमानं ताइवानजलसन्धिं पारितवान् एप्रिलमासस्य १७ दिनाङ्के। अमेरिकी-नौसेना एकस्मिन् प्रेस-विज्ञप्तौ घोषितवती यत् एतत् अभियानं "अमेरिका-देशस्य स्वतन्त्रस्य मुक्तस्य च भारत-प्रशांतक्षेत्रस्य प्रतिबद्धतां प्रदर्शयति" इति । अमेरिकीसप्तमबेडायाः प्रवक्त्री एलिसनः स्टारस् एण्ड् स्ट्राइप्स् इत्यस्मै अवदत् यत् विमानयानं प्रायः १२:१५ वादने आरब्धम्, प्रायः १ वादने च समाप्तम् । एलिसनः विमानस्य उड्डयनस्य दिशां विस्तरेण न अवदत्, केवलं एतत् अवदत् यत् एतत् कार्यं नित्यं भवति न तु कस्यापि विशिष्टघटनायाः प्रतिक्रियारूपेण इति

"पूर्वी थिएटर" वीचैट् सार्वजनिकलेखानुसारं १७ दिनाङ्के अमेरिकी पी-८ ए पनडुब्बीविरोधी गस्तीविमानं ताइवानजलसन्धिमार्गेण गतः, तस्य सार्वजनिकरूपेण प्रचारः कृतः पूर्वीयनाट्यकमाण्डस्य प्रवक्ता नौसेना कर्णेलः ली शी इत्यनेन उक्तं यत् नाट्यगृहे सैनिकाः सर्वदा उच्चसजगतायां तिष्ठन्ति, राष्ट्रियसंप्रभुतायाः सुरक्षायाश्च क्षेत्रीयशान्तिस्थिरतायाः च दृढतया रक्षणं कुर्वन्ति।

१७ दिनाङ्के प्रातःकाले "पूर्वी नाट्यकमाण्डः" wechat सार्वजनिकलेखेन "चीनस्य महान् सौन्दर्यस्य रक्षणं, देशस्य देशस्य च एकतायाः रक्षणं, तथा ताइवानजलसन्धिस्य उभयपक्षस्य कल्याणस्य रक्षणं कुर्वन्तु” इति । लघु-वीडियो-मध्ये विरले एव ताइवान-जलसन्धि-मार्गेण गच्छन्तीनां विदेशीय-जहाजानां निगरानीय-दृश्यानि दुर्लभानि आसन्, येषु अमेरिका-देशस्य, नेदरलैण्ड्-देशस्य, कनाडा-देशस्य, आस्ट्रेलिया-देशस्य, जर्मनी-देशस्य अन्येषां देशानाम् जहाजाः अपि सन्ति