समाचारं

द्वितीयः एशियाविश्वविद्यालयक्रीडासङ्घस्य फुटबॉल एशियाई कपः यान्बियनदेशस्य लोङ्गजिङ्ग्-नगरे उद्घाटितः अस्ति

2024-09-18

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

सिन्हुआ न्यूज एजेन्सी, चाङ्गचुन्, १७ सितम्बर (रिपोर्टर् झोउ वानपेङ्ग तथा ज़ू किन्फेङ्ग) १७ तमे दिनाङ्के जिलिन् प्रान्तस्य यान्बियनकोरिया स्वायत्तप्रान्तस्य लॉन्गजिंगनगरे द्वितीयः एशियाईक्रीडासङ्घस्य फुटबॉल एशियाई कपः आरब्धः। आगामिषु अष्टदिनेषु चीन, सऊदी अरब, संयुक्त अरब अमीरात्, कतार, थाईलैण्ड्, दक्षिणकोरिया इत्यादीनां अष्टदेशानां क्षेत्राणां च १२ दलाः स्पर्धां करिष्यन्ति।
चीनीयछात्रक्रीडासङ्घः अस्मिन् समये भागं ग्रहीतुं २ पुरुषदलानि २ महिलादलानि च प्रेषितवान् पुरुषदलानि बीजिंगविमानशास्त्रविश्वविद्यालयस्य तथा यानबियनविश्वविद्यालयस्य, महिलादलानि च शङ्घाईक्रीडाविश्वविद्यालयस्य, बीजिंगसामान्यविश्वविद्यालयस्य च आसन्
अष्टौ पुरुषदलानां समूहीकरणं निम्नलिखितरूपेण अस्ति : यानबियनविश्वविद्यालयः, कतारदेशस्य दोहाविज्ञानप्रौद्योगिकीविश्वविद्यालयः, मकाऊविश्वविद्यालयः, थाईलैण्डदेशस्य थम्मासतविश्वविद्यालयः च दक्षिणकोरियादेशस्य क्युङ्गिलविश्वविद्यालयः, नेपालदेशस्य त्रिभुवनविश्वविद्यालयः, बीजिंगविमानविश्वविद्यालयः च सन्ति तथा अन्तरिक्षविज्ञानम्, सऊदी अरबदेशे ताइबाई च विश्वविद्यालयस्य दलं ख-समूहे अस्ति । चत्वारि महिलादलानि सन्ति शङ्घाईक्रीडाविश्वविद्यालयः, थाईलैण्डदेशस्य एशियाविद्वानमहाविद्यालयः, बीजिंगसामान्यविश्वविद्यालयः, भारतस्य कलिंगप्रौद्योगिकीसंस्था च ।
१७ दिनाङ्के उद्घाटनक्रीडायां यान्बियन विश्वविद्यालयस्य दलं थम्मासाट् विश्वविद्यालयस्य दलं च १:१ इति समयेन हस्तं कृतवन्तौ ।
एशियाई विश्वविद्यालयस्य क्रीडासङ्घस्य अध्यक्षः लियू लिक्सिन् इत्यनेन उक्तं यत् चीनदेशेन एशियाविश्वविद्यालयक्रीडासङ्घस्य फुटबॉल एशियाकपस्य आतिथ्यं द्वितीयवारं कृतम् अस्ति सः आशास्ति यत् सहभागिनः क्रीडकाः स्पर्धां स्वं अतिक्रम्य, महत् साधयितुं अवसररूपेण गृह्णन्ति परिणामः भवति, कन्दुकेन सह मित्रतां करोति, आदानप्रदानं गभीरं करोति, एशियाई सभ्यतां च प्रवर्तयति।
चीनदेशस्य प्रारम्भिकक्षेत्रेषु यान्बियन-नगरं फुटबॉल-विकासस्य क्षेत्रेषु अन्यतमम् अस्ति, "फुटबॉल-क्रीडायाः गृहनगरम्" इति च प्रसिद्धम् अस्ति । प्रतियोगितायाः समये आयोजकसमितिः भ्रमणानाम् अन्यक्रियाकलापानाञ्च आयोजनं करिष्यति येन स्पर्धां कर्तुं आगच्छन्तः महाविद्यालयस्य छात्राः यानबियनस्य आर्थिकसामाजिकविकाससाधनानां, ऐतिहासिकसांस्कृतिकविरासतां, लोकरीतिरिवाजानां च प्रशंसाम् कर्तुं शक्नुवन्ति
प्रतिवेदन/प्रतिक्रिया