समाचारं

इराकस्य पूर्वसैन्यप्रवक्ता : आगामिवर्षे प्रमुखाः विदेशीयाः सैनिकाः निवृत्ताः भविष्यन्ति

2024-09-18

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

गतमासे अमेरिकन "न्यूयॉर्कर" इति जालपुटे इराक्-देशे २००५ तमे वर्षे हदीथा-नरसंहारस्य छायाचित्रं प्रकाशितम्, येन इराक्-देशस्य सर्वेषां वर्गानां प्रबल-प्रतिक्रिया अभवत् वस्तुतः,इराक्-देशात् अमेरिका-नेतृत्वेन बहुराष्ट्रीयसैनिकानाम् निवृत्तिः चिरकालात् कार्यसूचौ अस्ति. इराकसशस्त्रसेनायाः पूर्वप्रमुखस्य प्रवक्ता अद्यैव स्वीकृतवान् यत्...मुख्यालयस्य संवाददाताअनन्यसाक्षात्कारे इरान्-अमेरिका-देशयोः वार्तायां अधिकमहत्त्वपूर्णविवरणं प्रकाशितम् ।

03:37

इराक-सशस्त्रसेनायाः पूर्व-प्रमुखस्य प्रवक्ता अवदत् यत् इराक-अमेरिका-देशयोः मध्ये सैनिकानाम् निवृत्तिविषये वार्ता बहुवर्षेभ्यः प्रचलति यतः वर्तमानः इराक-प्रधानमन्त्री सूदानी सत्तां प्राप्तवान्इराकसर्वकारस्य कूटनीतिकयोजनायाः मूलसामग्रीषु अन्यतमः अभवत् सैनिकनिष्कासनस्य विषयः

इराकसशस्त्रसेनायाः पूर्वप्रमुखस्य प्रवक्ता अब्दुल-करीम खलफः : १.इराक्-देशः कतिपयेषु मासेषु, कथयतु मासत्रयेण अन्तः स्वसैनिकं निष्कासयितुं प्रस्तावम् अयच्छत् । अमेरिकादेशात् मूलप्रस्तावः वर्षत्रयं आसीत्, परन्तु पश्चात् ते तत् वर्षद्वयं यावत् लघुकृतवन्तः । पक्षद्वयेन अद्यापि विशिष्टा समयसूची न निर्धारिता, परन्तु आगामिवर्षपर्यन्तं अर्थात् प्रायः मासत्रयानन्तरं राष्ट्रसङ्घस्य निवृत्तिः महत्त्वपूर्णपदे प्रविशति इति अहं भविष्यामि।२०२५ तमे वर्षे मेजरलीग्-सैनिकाः निवृत्ताः भविष्यन्ति, इराक्-देशे लीग्-सैनिकाः २०२६ तमे वर्षे पूर्णतया समाप्ताः भविष्यन्ति

इराक्-देशे अतिवादीनां संस्थानां नियन्त्रणे अस्ति

खलफः अपि अवदत्, .अमेरिकीनेतृत्वेन अन्तर्राष्ट्रीयसङ्घटनेन इराकीसैनिकानाम् आतङ्कवादविरोधीक्षमतायाः दुर्विचारः कृतः. यद्यपि इराक्-देशे अद्यापि केचन अतिवादीनां संस्थानां अवशेषाः सन्ति ये आक्रमणस्य अवसरान् प्रतीक्षन्ते तथापि इराक-सुरक्षाबलाः पूर्णतया प्रतिक्रियां दातुं समर्थाः सन्ति, येन इराक्-देशः अपि अन्तर्राष्ट्रीय-गठबन्धन-सैनिकानाम् देशात् निवृत्तिम् प्रवर्तयितुं दृढनिश्चयः भवति

इराकस्य सशस्त्रसेनायाः पूर्वप्रमुखस्य प्रवक्ता अब्दुल-करीम खलाफः - इराक्-देशे अतिवादीसङ्गठनस्य सदस्यानां संख्या अधुना प्रायः ६०० तः ७०० यावत् न्यूनीभूता स्यात्।, एषा परिमाणा इराक्-देशस्य कृते खतराम् उत्पन्नं कर्तुं न शक्नोति । इराक्-अमेरिका-देशयोः मध्ये एषः महत्त्वपूर्णः असहमतिः अस्ति । इराक्-देशे अतिवादीनां संस्थानां नियन्त्रणे अस्ति, तेषां बहिः हस्तक्षेपस्य आवश्यकता नास्ति ।

इराक्-देशे अमेरिकीसैन्यस्य ऐतिहासिकविरासतां विषये वदन् खलफः हदीथा-नरसंहार इत्यादीनां प्रमुखानां घटनानां उल्लेखं कृतवान् ।

इराकस्य सशस्त्रसेनायाः पूर्वप्रमुखस्य प्रवक्ता अब्दुल-करीम खलफः - बगदाद-नगरस्य अन्येषु इराकनगरेषु च अमेरिका-कब्जस्य समये एतादृशाः शतशः नरसंहाराः अभवन्. अहं यदा आन्तरिकविभागे परिचालनसेनापतिः आसम् तदा एतादृशघटनानां अन्वेषणस्य उत्तरदायित्वं मम आसीत् तथा च तत्कालीन इराक्-देशे अमेरिकीसैनिकानाम् शीर्षसेनापतिना केसी इत्यनेन सह अमेरिकीसैनिकाः इराकी-नागरिकाणां निर्दयतापूर्वकं वधं कुर्वन्ति इति सूचयन् एषः विषयः उत्थापितवान् परन्तु इराक्-देशस्य अमेरिकीसैन्यस्य अधिकारक्षेत्रं नास्ति अतः एते प्रकरणाः केवलं इराक्-देशे एव अभिलेखितुं शक्यन्ते ।

हदीथा-नरसंहारादिघटना इराक्-देशे गहनानि दागानि त्यक्तवन्तः

खलफः अवदत् यत् एताः घटनाः इराक-समाजस्य उपरि गहनानि दागानि त्यक्तवन्तः, भविष्ये च एतेषां ऐतिहासिकघटनानां निरन्तरं अन्वेषणं कर्तुं आह्वानं कृतवान् यत् पीडितानां न्यायः सुनिश्चितः भवति।

इराकसशस्त्रसेनायाः पूर्वप्रमुखस्य प्रवक्ता अब्दुल-करीम खलफः : १.२००३ तमे वर्षे इराक्-देशस्य कब्जातः परं ग्रामः परिवारः वा न मुक्तः ।सर्वैः मूल्यं दत्तम्, परन्तु अमेरिकनजनाः न दत्तवन्तः ।अमेरिकादेशेन इराकस्य सीमाः नष्टाः, अतिवादीनां संस्थानां आक्रमणं प्रेरितम्, इराकस्य समाजः, परिवाराः, विपणयः च बाधिताः तस्य नकारात्मकः प्रभावः सर्वत्र अस्ति

मुख्यस्थानकस्य संवाददाता मि चुन्जे : १.यथा खलफः साक्षात्कारे बलं दत्तवान्,यद्यपि निवृत्तिसम्झौता अद्यापि पूर्णतया अन्तिमरूपेण न निर्धारिता तथापि इराक्-देशस्य सार्वभौमत्वस्य स्थिरतायाः च अन्वेषणं कदापि न स्थगितम् ।. अन्तर्राष्ट्रीयगठबन्धनसैनिकाः यथानिर्धारितरूपेण निवृत्ताः भविष्यन्ति वा, युद्धात् अवशिष्टानां विषयाणां अन्तर्राष्ट्रीयन्यायिकमार्गेण न्यायपूर्वकं न्यायः कर्तुं शक्यते वा इति न केवलं इराकस्य सामरिकविन्यासेन सह सम्बद्धम्, अपितु इराकजनानाम् शान्तिन्यायस्य तात्कालिकापेक्षया अपि सम्बद्धम् अस्ति।

प्रतिवेदन/प्रतिक्रिया