समाचारं

मध्यशरदमहोत्सवस्य अवकाशकाले बीजिंगनगरे ८१७२ मिलियनं पर्यटकाः आगच्छन्ति

2024-09-18

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

अस्माकं संवाददाता लु यांक्सिया, मा जिंग् च

कालः बीजिंग-लोकसङ्ग्रहालये मध्यशरदमहोत्सवस्य उद्यानपार्टिः आयोजिता आगन्तुकाः पारम्परिकमहोत्सवदृश्यानि भ्रमितवन्तः, मध्यशरदरिवाजानां आकर्षणं च अनुभवन्ति स्म। अस्माकं संवाददाता चेङ्ग गोङ्ग इत्यस्य छायाचित्रम्

कालः बीजिंग-नगरपालिकायाः ​​संस्कृतिपर्यटन-ब्यूरोतः संवाददातारः ज्ञातवन्तः यत् मध्य-शरद-महोत्सवस्य समये अस्मिन् नगरे कुलम् ८.१७२ मिलियन-पर्यटकाः प्राप्ताः, यत्र कुलपर्यटन-उपभोगः १०.३६ अरब-युआन्-रूप्यकाणां मध्ये अभवत्, तेषु २१२ प्रमुखाः पर्यटनस्थलानि (क्षेत्राणि) सन्ति कुलम् ७.६९१ मिलियन पर्यटकाः प्राप्तवन्तः , वर्षे वर्षे १३.६% वृद्धिः, २०१९ तमस्य वर्षस्य तुलने १.४ गुणा वृद्धिः; अस्मिन् नगरे कुलम् ४०३ सांस्कृतिकक्रियाकलापाः ४२५ प्रदर्शनानि च आयोजितानि, २८१ प्रदर्शनानि ९३२ प्रदर्शनानि च अभवन् ।

पर्यटनस्य लोकप्रियता निरन्तरं वर्धते

मध्य-शरद-महोत्सवस्य समये लालटेन-भ्रमणं, चन्द्र-दर्शन-भ्रमणं, सांस्कृतिक-सङ्ग्रहालय-भ्रमणं, बीजिंग-प्रवासः, सूक्ष्म-अवकाशः, नगर-पार-प्रदर्शनम् + यात्रा, विशेष-व्यापार-जिल्ला-भ्रमणं, तथा च लोकप्रियस्थानानां यात्राः यत्र अन्तर्जाल-प्रसिद्धाः लोकप्रियाः सन्ति, तत्र यात्राः अभवन् यात्रायाः मुख्यविषयः ।

मध्यशरदमहोत्सवस्य अवकाशकाले विविधाः दृश्याः विलीनाः भूत्वा परस्परं प्रचारं कृतवन्तः, उपभोक्तृविपण्यं च अतीव लोकप्रियम् आसीत् । नगरीयवाणिज्यब्यूरोद्वारा निरीक्षिताः विभागीयभण्डाराः, सुपरमार्केट्, विशेषभण्डाराः, भोजनालयाः, ई-वाणिज्यव्यापाराः च ४.६७ अरब युआन् विक्रयं प्राप्तवन्तः, यत् नगरस्य ६० प्रमुखव्यापारजिल्हेषु २२.३१२ मिलियनं यात्रिकाः आसन्, क वर्षे वर्षे २१.१% वृद्धिः .