समाचारं

गुआङ्गमिंग् दैनिकः : अवकाशदिनेषु काउण्टी प्रति विपरीतपर्यटनं न केवलं व्यय-प्रभावी भवति

2024-09-18

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

अस्मिन् मध्यशरदमहोत्सवे पुनः विपरीतपर्यटनं लोकप्रियं भवति ।

समाचारानुसारं सितम्बरमासस्य प्रथमसप्ताहे फुजियान् प्रान्तस्य चाङ्गटिङ्ग-मण्डले पञ्चतारा/विलासिता-होटेलानां आदेशानां वृद्धि-दरः १,४००%, जियांग्सी-प्रान्तस्य फेङ्गक्सिन्-मण्डलस्य १,२००%, झोङ्गमु-मण्डलस्य च हेनान् प्रान्ते १,१५०% आसीत् । "मध्यशरदमहोत्सवस्य अवकाशकाले डीलक्सकक्ष्याः सर्वे गता: अवकाशदिनेषु न्यूनातिन्यूनं सार्धदशदिनानि पूर्वं बुकिंगं कर्तुं आवश्यकम्।" , फुजियान् प्रान्ते पत्रकारैः उक्तम्।

अवकाशदिनेषु काउण्टी-नगरस्य उच्च-तारक-होटेल्-स्थानानि किमर्थम् एतावत् ध्यानं आकर्षयन्ति ? अन्तिमेषु वर्षेषु .रिवर्स काउण्टी पर्यटनं वृत्तात् बहिः गच्छति, अवकाशदिनेषु लोकप्रियपर्यटनस्थलानां पर्यटनशिखरं परिहरितुं तुल्यकालिकं अलोकप्रियं काउण्टी गन्तव्यस्थानरूपेण चयनं भवतिएतादृशाः यात्राप्रवृत्तयः पर्यटकानां मध्ये अधिकाधिकं लोकप्रियाः भवन्ति । केचन काउण्टीः पर्यटकाः अपि आकर्षयन्ति ये स्वस्य अवकाशस्य प्राकृतिकपर्यटनस्य च अनुभवेन नगरस्य चञ्चलतायाः पलायनार्थं उत्सुकाः सन्ति

"यूथ" इत्यस्मात् दूरं न्यूनमहत्त्वपूर्णं उपभोगं च, युवानां काउण्टीपर्यटनस्य उत्साहः अनिवृत्तः अस्ति ।काउण्टी-मध्ये पर्यटन-विपण्यं "दृश्यमानम्" एव वर्तते, यत् किञ्चित्पर्यन्तं तस्य कारणं भवितुम् अर्हति यत् इदानीं युवानां पर्यटन-उपभोगः अधिकं व्यक्तिगतः अस्तिकाउण्टी इत्यस्मिन् आरामस्य भावः पर्यटकानां कृते भिन्नानि भावनात्मकमूल्यानि जीवनस्य अनुभवानि च आनयिष्यति। पारम्परिकपर्यटनप्रतिमानानाम् अभ्यस्ताः पर्यटकाः अपि "अन्यत्र निवासस्य" भिन्नानुभवानाम् अन्वेषणं कुर्वन्ति ।