समाचारं

लेबनानदेशे बहुषु स्थानेषु हस्तगतपेजराः विस्फोटिताः, लेबनानदेशे ईरानीराजदूतः किञ्चित् घातितः च ।

2024-09-18

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

स्रोतः - पत्रम्

00:24

लेबनानदेशस्य राष्ट्रियसमाचारसंस्थायाः अनुसारं स्थानीयसमये १७ सितम्बरदिनाङ्के अपराह्णे राजधानी बेरूतसहितं सम्पूर्णे लेबनानदेशे अनेकेषु स्थानेषु लघुरेडियोसञ्चारसाधनानाम् विस्फोटाः अभवन्

स्थानीयसमये १७ तमे दिनाङ्के लेबनानदेशस्य राजधानी बेरूतनगरस्य एकः चिकित्सालयः ।

लेबनानदेशस्य जनस्वास्थ्यमन्त्री उक्तवान् यत् "विस्फोटस्य परिणामेण शतशः जनाः घातिताः" इति । रायटर्-पत्रिकायाः ​​सूत्राणां उद्धृत्य ज्ञापितं यत्, अस्मिन् विस्फोटे लेबनान-देशस्य हिज्बुल-सङ्घस्य सदस्याः अपि सहस्राणि जनाः घातिताः अभवन् । लेबनानदेशस्य जनस्वास्थ्यमन्त्रालयः सर्वेभ्यः निवासिभ्यः आह्वानं करोति यत् ते हस्तगत पेजरस्य उपयोगं न कुर्वन्तु, तस्मात् दूरं च तिष्ठन्तु।

लेबनानदेशस्य "प्लाजा" टीवी-स्थानकेन ज्ञातं यत् लेबनान-देशे ईरानी-राजदूतः अपि विस्फोटे किञ्चित् घातितः अभवत्, सम्प्रति चिकित्सालये चिकित्सां प्राप्नोति, तस्य स्थितिः च सुष्ठु अस्ति

लेबनानदेशस्य हिजबुल-सङ्घस्य एकः अनामिकः अधिकारी बम-विस्फोटस्य श्रृङ्खलायाः वर्णनं कृतवान् यत् इजरायल-देशेन सह प्रायः वर्षपर्यन्तं सङ्घर्षे संस्थायाः सम्मुखीभूता “बृहत्तमः सुरक्षा-उल्लङ्घनः” इति एतावता इजरायलसैन्येन एतस्य विषये किमपि टिप्पणी न कृता।