समाचारं

फिलिपिन्स्-देशस्य तट रक्षकस्य जहाजः किमर्थं पलायितः ?

2024-09-18

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

अस्माकं संवाददाता बाई बो

१४ सितम्बर् दिनाङ्के प्रायः १४:०० वादने चीनदेशस्य क्षियान्बिन्-प्रस्तरस्य १७०१ दिनाङ्कात् अवैधरूपेण अटन्तं ९७०१ क्रमाङ्कं फिलिपिन्स्-देशस्य तटरक्षक-जहाजं क्षियान्बिन्-प्रस्तर-सरोवरं निष्कासितवान् १५ सितम्बर् दिनाङ्के चीनतटरक्षकस्य प्रवक्ता लियू डेजुन् इत्यनेन उक्तं यत् चीनस्य नान्शाद्वीपेषु, क्षियान्बिन्-रीफ्-सहितस्य, तस्य समीपस्थजलस्य च उपरि निर्विवादं सार्वभौमत्वं वर्तते, चीन-तट-रक्षकः च चीनस्य अधिकारक्षेत्रस्य जलक्षेत्रेषु कानूनानुसारं अधिकारानां रक्षणं निरन्तरं करिष्यति इति .कानूनप्रवर्तनक्रियाकलापाः तथा च राष्ट्रियप्रादेशिकसंप्रभुतायाः समुद्रीयाधिकारस्य हितस्य च दृढतया रक्षणं कुर्वन्ति।

प्रायः पञ्चमासान् यावत् क्षियान्बिन्-प्रस्तरस्य कब्जां कृत्वा फिलिपिन्स्-तट-रक्षकस्य जहाजः किमर्थं पलायितः ?

अपर्याप्तं आपूर्तिः आत्मविश्वासस्य हानिः च

एप्रिलमासस्य १७ दिनाङ्कात् आरभ्य चीनस्य प्रादेशिकजलक्षेत्रे आक्रमणं कर्तुं प्रयत्नरूपेण चीनस्य क्षियान्बिन्-प्रस्तरस्य उपरि दीर्घकालीन-उपस्थितिं स्थापयितुं प्रयतते । अस्मिन् काले चीनदेशेन ९७०१ क्रमाङ्कस्य जहाजे कानूनानुसारं नियन्त्रणपरिहाराः कृताः, फिलिपिन्स्-देशः च बहुवारं बलात् मालवाहनस्य आयोजनं कर्तुं प्रयतितवान् परन्तु असफलः अभवत्

सैन्यविशेषज्ञः झाङ्ग जुन्शे इत्यनेन अस्य संवाददात्रे उक्तं यत् फिलिपिन्स्-देशेन ९७०१ क्रमाङ्कस्य जहाजस्य पुनः आपूर्तिं कर्तुं बाध्यं कर्तुं बहुवारं प्रयत्नः कृतः, परन्तु चीनदेशः दृढतया प्रतिरोधं कृत्वा असफलतायाः समाप्तिम् अकरोत् अधुना हेलिकॉप्टराणां वायुबिन्दुः अपि आपूर्तिं कर्तुं प्रयुक्तः अस्ति । परन्तु फिलिपिन्स्-देशः अवगतवान् यत् क्षियान्बिन्-प्रस्तरस्य उपरि अवैधरूपेण अटन्तं ९७०१ इति जहाजं स्वस्य बलेन बलात् पुनः पूरयितुं उद्देश्यं साधयितुं न शक्नोति ९७०१ क्रमाङ्कः एकं विशालं तटरक्षकजहाजं यदा आपूर्तिः समाप्तुं प्रवृत्ता आसीत् तदा तत् निष्कासितम् ।