समाचारं

आकस्मिक! लेबनानदेशे पेजरविस्फोटेन ८ जनाः मृताः, २७५० जनाः घातिताः च

2024-09-18

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

अनुशंसितवार्ता

स्थानीयसमये १७ तमे दिनाङ्के लेबनानदेशस्य स्वास्थ्यमन्त्री अवदत् यत्,स्यात्‌चीनदेशे पेजरविस्फोटे ८ जनाः मृताः, २७५० जनाः घातिताः च अभवन् ।

१७ तमे दिनाङ्के लेबनानदेशस्य राजधानी बेरूट्-नगरे, दक्षिणपूर्व-ईशान-लेबनान-देशे च अनेकेषु स्थानेषु हस्तगत-पेजर-विस्फोटाः अभवन्, येन देशे सर्वत्र बहूनां जनानां चोटः अभवत्

इराणस्य आधिकारिकमाध्यमेन यिटोङ्ग् न्यूज एजेन्सी इत्यनेन ज्ञापितं यत्,लेबनानदेशे ईरानीराजदूतः विस्फोटे किञ्चित् घातितः अभवत्, सम्प्रति तस्य स्थितिः सुष्ठु अस्ति।

अनेकमाध्यमानां समाचारानुसारं घातितानां मध्ये लेबनानदेशस्य हिज्बुल-सङ्घस्य बहवः सदस्याः अपि सन्ति । लेबनानदेशस्य हिजबुल-सङ्घस्य एकः अनामिकः अधिकारी इजरायल-देशेन सह प्रायः वर्षपर्यन्तं सङ्घर्षे अस्य विस्फोटस्य "बृहत्तमः सुरक्षा-उल्लङ्घनः" इति वर्णितवान्एतावता इजरायलसैन्येन एतस्य विषये किमपि टिप्पणीं न कृतम्।

लेबनानदेशस्य हिजबुल-सङ्घः एकं वक्तव्यं प्रकाशितवान् यत् लेबनान-देशस्य हिजबुल-सङ्घः एतेषां विस्फोटानां एकत्रितरूपेण किं कारणं इति ज्ञातुं विस्तृतं अन्वेषणं कुर्वन् अस्ति, तथा च सम्पूर्णे लेबनान-देशे चिकित्सालयेषु चिकित्सा-स्वास्थ्य-सेवाः घातितानां चिकित्सां कुर्वन्ति

लेबनानदेशस्य मीडिया-सञ्चारमाध्यमानां समाचारानुसारंलेबनानदेशस्य हिजबुलसदस्येन आहतेन उपयुज्यमानस्य पेजिंग्-यन्त्रस्य बैटरी दूरतः विस्फोटिता ।लेबनानदेशस्य जनस्वास्थ्यमन्त्रालयस्य जनस्वास्थ्य-आपातकालीन-सञ्चालन-केन्द्रेण आपत्कालीन-वक्तव्यं जारीकृत्य पेजिंग्-यन्त्राणि वहन्तः सर्वेषां जनानां तत्क्षणमेव क्षिप्तुं आवश्यकम्, मार्गे एकत्रितानां जनानां कृते एम्बुलेन्स-वाहनानां कृते स्थानं कल्पयितुं च आह्वानं कृतम् तस्मिन् एव काले लेबनानस्य विभिन्नक्षेत्रेषु सर्वेषु चिकित्सालयेषु आपत्कालीनचिकित्सासेवानां आवश्यकतानां पूर्तये उच्चस्तरीयसतर्कता अपि करणीयम् इति वक्तव्ये उक्तम्।

स्रोतः सीसीटीवी न्यूज क्लाइंट

सम्पादक: बाओ वेनहुई अनुमोदन: हुआंग किङ्ग् जारीकर्ता: हू शेंगलोंग

क्लिक् कुर्वन्तुतथा

पुनः ट्वीट् कृत्वा अनुसरणं कुर्वन्तु!