समाचारं

केन्द्रीयबैङ्कः दुर्लभतया एकमासस्य वित्तीयदत्तांशस्य व्याख्यां करोति काः वृद्धिशीलनीतयः अपेक्षितुं शक्यन्ते?

2024-09-18

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

अगस्तमासे कुलऋणसामाजिकवित्तपोषणसूचकाः निम्नस्तरेन प्रचलन्ति स्म, परन्तु ते विपण्यप्रत्याशायाः तुलने दुष्टाः न आसन् । समग्रतया अगस्तमासस्य वित्तीयदत्तांशः मिश्रितः आसीत् ।

एकतः, m1 5 मासान् यावत् क्रमशः नकारात्मकः अस्ति, निरन्तरं अभिलेखनिम्नतमं भवति, निवासिनः कृते अल्पकालिकऋणं 7 मासान् यावत् क्रमशः न्यूनीकृतम् अस्ति, मध्यम-दीर्घकालीनम् निवासिनः कृते ऋणं पुनः वर्षे वर्षे न्यूनीकृतम्, मध्यमदीर्घकालीननिगमऋणानि च 6 मासान् यावत् क्रमशः न्यूनीकृतानि।

अपरपक्षे सरकारीबन्धकानां त्वरितनिर्गमनेन सामाजिकवित्तपोषणस्य वृद्ध्यर्थं दृढं समर्थनं निरन्तरं भवति । सामाजिकवित्तपोषणस्य विकासस्य दरः एम 2 च स्थिरकालः प्रविष्टः अस्ति of m2 in july and august was 6.3%, slightly तत् जूनमासस्य अन्ते 6.2% तः अधिकम् अस्ति।

एतस्याः पृष्ठभूमितः सम्बन्धितकेन्द्रीयबैङ्कविभागस्य प्रमुखः अगस्तमासस्य वित्तीयदत्तांशस्य व्याख्यां दुर्लभतया एव करोति स्म, येन व्यापकं विपण्यं ध्यानं जातम् ।

अग्रिमः मौद्रिकनीतिविचाराः उपायाः च के भविष्यन्ति इति उत्तरं दत्त्वा केन्द्रीयबैङ्कस्य सम्बन्धितविभागानाम् प्रभारी व्यक्तिः अवदत् यत् - "मौद्रिकनीतिः अधिका लचीली, समुचिता, सटीका, प्रभावी च भविष्यति, नियन्त्रणप्रयत्नाः वर्धयिष्यति, कार्यान्वयनस्य त्वरिततां करिष्यति वित्तीयनीतिपरिपाटाः ये प्रवर्तन्ते, तथा च केचन वृद्धिशीलाः उपायाः प्रारभन्ते।" नीतिपरिपाटाः निगमवित्तपोषणस्य निवासिनः ऋणव्ययस्य च अधिकं न्यूनीकरणं करिष्यन्ति तथा च उचितं पर्याप्तं च तरलतां निर्वाहयिष्यन्ति।”.

केन्द्रीयबैङ्कः एकमासस्य आँकडानां व्याख्यां दुर्लभतया करोति? "नियामकप्रयत्नाः वर्धयन्तु, केचन वृद्धिशीलनीतिपरिपाटाः प्रारभ्यन्ते" इति कथं अवगन्तुम्?

अगस्तमासस्य वित्तीयदत्तांशः अद्यापि न्यूनः एव अस्ति