समाचारं

शान्क्सी-किशोराः प्राचीन-मध्य-शरद-महोत्सवस्य अनुभवाय संग्रहालयं गच्छन्ति

2024-09-18

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

चीनसमाचारसेवा, क्षियान्, सितम्बरमासस्य १७ दिनाङ्कः (याङ्ग यिंग्की तथा सन हाओहाओ) "प्राचीनचीनीपञ्चाङ्गानुसारं वर्षे चत्वारि ऋतूनि सन्ति, प्रत्येकं ऋतौ च त्रयः मासाः सन्ति, येषां नाम मेङ्ग युए, झोङ्ग युए, तथा च जी युए, यतः शरदस्य द्वितीयः मासः zhongqiu इति उच्यते , यतः च अगस्तमासस्य मध्यभागे अष्टमस्य चन्द्रमासस्य १५ दिनाङ्के पतति, तस्मात् 'मध्यशरदमहोत्सवः' इति उच्यते..." प्रचारार्थं उत्कृष्टं पारम्परिकं चीनीयं संस्कृतिं च पारम्परिकपर्वणां छात्राणां अवगमनं मान्यतां च वर्धयति, शान्क्सी प्रान्तस्य huayin मध्ये xiyue मन्दिरस्य संग्रहालयः हालमेव मध्यशरदमहोत्सवस्य सांस्कृतिक अध्ययनक्रियाकलापानाम् आयोजनं करोति। सामाजिकशिक्षाशिक्षकाणां चन्द्रं प्रति उड्डयनं चाङ्ग'ए, गुआङ्गक्सी-विजयं च वु-गङ्ग् इत्यादीनां शास्त्रीय-आख्यानानां वचनं श्रुत्वा, अस्मिन् क्रियाकलापे भागं गृह्णन्तः बालकाः काल-अन्तरिक्षयोः यात्रां कुर्वन्तः प्राचीनैः सह चन्द्रस्य सौन्दर्यस्य प्रशंसाम् कुर्वन्ति इव आसीत्
चित्रे बालकाः स्वस्य गुझेङ्ग-कौशलं प्रदर्शयन्तः दृश्यन्ते । छायाचित्रं xiyue मन्दिर संग्रहालयस्य सौजन्येन
"किं भवन्तः अद्य वयं यत् हानफू धारयामः तत् सुन्दरम् इति मन्यन्ते? किं भवन्तः जानन्ति यत् हानफू-हन्फु-अनुभवसत्रे सामाजिकशिक्षाशिक्षकेन बालकानां कृते हानफू-इत्यस्य मूलभूत-लक्षणं, रूप-विकासः, सांस्कृतिक-अर्थं च परिचयः कृतः, तथा च also demonstrated it in personal हान्फू इत्यस्य मूलभूतशिष्टाचारज्ञानम्। आरामदायके सुखदवातावरणे सर्वे न केवलं हान्फूसंस्कृतेः विषये ज्ञातवन्तः, अपितु पारम्परिकशिष्टाचारस्य आकर्षणमपि अनुभवन्ति स्म ।
गुझेङ्ग-क्रीडा-क्रियाकलापस्य वातावरणं सजीवम् आसीत्, सुरीलं गुझेङ्ग-सङ्गीतं च संग्रहालये प्रतिध्वनितम्, येन बहवः पर्यटकाः द्रष्टुं आकर्षयन्ति स्म । बालकाः गुझेङ्ग-प्रदर्शनं कुर्वन्तः आसन्, तदा गुझेङ्ग-कला-शिक्षकः बालकानां कृते गुझेङ्ग-क्रीडायाः कौशलं अनुभवं च प्रदातुं अतिरिक्तं गुझेङ्ग-कलायाः सांस्कृतिक-अर्थं ऐतिहासिक-विरासतां च अपि साझां कृतवान्
चित्रे बालकाः धनुर्विद्यायाः अनुभवं कुर्वन्ति इति दृश्यते । छायाचित्रं xiyue मन्दिर संग्रहालयस्य सौजन्येन
आयोजनस्थले धनुर्विद्या, घटक्षेपणस्य च अध्ययनस्य अनुभवाः अपि कृताः । शिष्टाचारस्य व्याख्यानस्य माध्यमेन, धनुर्विद्यायाः समग्रमुद्रा, स्थिता मुद्रा, धनुर्धरस्य धारणं, धनुषस्य आकर्षणं च इत्यादीनां मूलभूतानाम् तान्त्रिकगतीनां माध्यमेन बालकाः न केवलं स्वस्य हस्तनेत्रस्य शरीरस्य च समन्वयस्य व्यायामं कृतवन्तः, अपितु पारम्परिकसंस्कृतेः मजां च अनुभवन्ति स्म प्राचीनानां ।
मध्यशरदमहोत्सवस्य एषा सांस्कृतिकाध्ययनक्रियाकलापः न केवलं चीनस्य उत्तमपारम्परिकसंस्कृतेः अवगमनाय, अनुभवाय, उत्तराधिकारं प्राप्तुं च युवानां कृते मञ्चं निर्मितवती, अपितु पारम्परिकसंस्कृतेः प्रति तेषां प्रेमगौरवं च प्रेरितवती। भविष्ये ज़ियुए मन्दिरसङ्ग्रहालये अधिकानि शैक्षिकसांस्कृतिकानि अध्ययनक्रियाकलापाः निरन्तरं भविष्यन्ति, येन पारम्परिकसंस्कृतिः युवानां पीढीनां मध्ये नूतनजीवनशक्तिं जीवनशक्तिं च विकीर्णं कर्तुं शक्नोति। (उपरि)
प्रतिवेदन/प्रतिक्रिया