समाचारं

गुआङ्गडोङ्ग-क्रीडकः जेङ्ग-झुओजुन्-इत्यनेन किङ्ग् आफ् फाइटर्स्-इवेण्ट्-इत्यत्र चॅम्पियनशिप्-विजेता, स्ट्रीट्-फाइटर-६-इवेण्ट्-इत्यत्र उपविजेता च चीनीय-युद्धक्रीडायाः आख्यायिका अद्यापि वर्तते

2024-09-18

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

गुआङ्गडोङ्ग-क्रीडकः जेङ्ग-झुओजुन्-इत्यनेन किङ्ग् आफ् फाइटर्स्-इवेण्ट्-इत्यत्र चॅम्पियनशिप्-विजेता, स्ट्रीट्-फाइटर-६-इवेण्ट्-इत्यत्र उपविजेता च चीनीय-युद्धक्रीडायाः आख्यायिका अद्यापि वर्तते
सद्यः समाप्तस्य अल्टीमेट् फाइटिंग एरिना २०२४ इवेण्ट् इत्यस्मिन् गुआङ्गडोङ्ग-क्रीडकः ज़ेङ्ग ज़ुओजुन् (id: xiaohai, kid) पुनः एकवारं स्वस्य असाधारणं शक्तिं दर्शितवान्, किङ्ग् आफ् फाइटर्स् १५ इवेण्ट् चॅम्पियनशिपं तथा स्ट्रीट् फाइटर ६ इवेण्ट् उपविजेता च जित्वा, व्याख्यां निरन्तरं कुर्वन् चीनीययुद्धक्रीडाउद्योगस्य पौराणिककथा।
स्थानीयसमये सितम्बर्-मासस्य १३ दिनाङ्कात् १५ दिनाङ्कपर्यन्तं एषः उच्चस्तरीयः ई-क्रीडामिश्रित-युद्धकला-कार्यक्रमः फ्रांस्-देशस्य औबेर्विलियर्-नगरे आयोजितः । बालकः जेङ्ग ज़ुओजुन् किङ्ग् आफ् फाइटर्स् १५ इवेण्ट् इत्यस्मिन् सर्वं मार्गं गतः, अन्ततः अन्तिमपक्षे मेक्सिकोदेशस्य खिलाडिनं तामागो इत्येतां पराजयित्वा चॅम्पियनशिपं प्राप्तवान् स्ट्रीट् फाइटर ६ स्पर्धायां यद्यपि सः निम्नकोष्ठके पङ्क्तिबद्धरूपेण चत्वारि स्तराः उत्तीर्णः अभवत् तथापि अन्तिमपक्षे सः फ्रांसीसीक्रीडककुसानागी इत्यनेन सह पराजितः भूत्वा द्वितीयस्थानं प्राप्तवान्
बालकः ज़ेङ्ग झुओजुन् १९८९ तमे वर्षे ग्वाङ्गझौ-नगरे जन्म प्राप्नोत् ।सः २००२ तमे वर्षे ग्वाङ्गझौ-नगरस्य राष्ट्रपति-साइबर-बन्दरे आयोजिते "गुआङ्गझौ-डिजिटल-युगस्य "युद्धकर्तृणां राजा २०००" ग्वाङ्गडोङ्ग-युद्धम्" इति प्रतियोगितायां प्रमुखतां प्राप्तवान् स्पर्धायाः उत्तरार्धे एकः प्रतियोगी निवृत्तः अभवत्, अतः तस्य पिता आयोजकं अनुनयितवान् यत् केवलं १२ वर्षीयः ज़ेङ्ग झुओजुन् मञ्चे आगन्तुं अप्रत्याशितरूपेण सः मञ्चं स्वीकृत्य प्रथमं राजानं प्राप्तवान् of fighters 2000 प्रतियोगिता ग्वाङ्गझौ मध्ये। १२ वर्षे ज़ेङ्ग ज़ुओजुन् तस्मिन् समये चीनदेशस्य कनिष्ठतमः युद्धक्रीडाविजेता अभवत् । अल्पवयसः कारणात् सः "बालकः" इति अपि उच्यते । ततः परं स्वपितुः सख्तनिरीक्षणेन बालकः ज़ेङ्ग झुओजुन् कठिनप्रशिक्षणं कृतवान् तथा च २००७ तमे वर्षे अन्तर्राष्ट्रीयक्षेत्रे सफलतया प्रवेशं कृतवान् ।सः जापानस्य उच्चतमस्तरीयप्रतिस्पर्धात्मकयुद्धक्रीडामञ्चे - जापानस्य इलेक्ट्रॉनिकयुद्धप्रतियोगिता "एसबीओ" मास्टरस्य - जापानस्य अनेकानाम् शीर्षक्रीडकानां पराजयं कृतवान् , चॅम्पियनशिपं जित्वा । यद्यपि चीनदेशे युद्धक्रीडाणां प्रेक्षकाः अल्पाः सन्ति तथापि ई-क्रीडाकार्यक्रमानाम् उदयेन सह ज़ेङ्ग झुओजुन् इत्यस्य कथा क्रमेण प्रसिद्धा अभवत् । अधुना यावत् सः स्ट्रीट् फाइटर, किङ्ग् आफ् फाइटर्स् इति क्रीडायाः सर्वेषु संस्करणेषु ८० तः अधिकानि चॅम्पियनशिप्स् जित्वा अस्ति ।
"स्ट्रीट् फाइटर मम कृते सर्वदा दुःस्वप्नम् एव आसीत्, अहम् अधुना स्वस्य मध्येन भङ्गस्य उपायान् अन्वेष्टुं प्रयतमानोऽस्मि। अहं केवलं अधिकानि आव्हानानि सामना कर्तुम् इच्छामि येन अहं बालकस्य ज़ेङ्ग झुओजुन् इत्यस्य अधिकं सन्तुष्टिभावं प्राप्तुं शक्नोमि , इति साक्षात्कारे उक्ते पूर्वस्मिन् उक्तम्। ३५ वर्षे सः अन्ततः स्वप्नं साकारं कृतवान् । सऊदी-ई-क्रीडाविश्वकपस्य "स्ट्रीट् फाइटर ६" उप-कार्यक्रमे २०२४ तमस्य वर्षस्य अगस्त-मासस्य १२ दिनाङ्के बीजिंग-समये प्रातःकाले सः जापानी-क्रीडकं kawano-इत्येतत् ५ तः २ इति स्कोरेन पराजय्य चॅम्पियनशिपं प्राप्तवान् सऊदी ई-क्रीडाविश्वकपः आगामिवर्षस्य प्रथमस्य ई-क्रीडा-ओलम्पिकस्य पूर्वावलोकनरूपेण गण्यते, सुवर्णसामग्रीभिः च परिपूर्णः अस्ति ।
"यदि भवान् मुकुटं धारयितुम् इच्छति तर्हि तस्य भारं अवश्यं वहति।"बालः जेङ्ग झुओजुन् अन्तर्राष्ट्रीयस्पर्धासु निरन्तरं विशिष्टः अस्ति, तथा च "एकः उत्तमः खिलाडी", "अहंकारी" "अस्थिर" च संशयाः अपि प्रायः वर्णिताः सन्ति तस्य क्रीडायां प्लवमानं व्याघ्रम्। संशयानां नकारात्मकटिप्पणीनां च सम्मुखे सः सर्वदा मौनम् एव आसीत्
पाठ |.रिपोर्टर चेन जूज़े
चित्रम् |.zeng zhuojun’s personal weibo
प्रतिवेदन/प्रतिक्रिया