समाचारं

यत्र ओलम्पिकविजेतानां चिकित्सा भवति तत्र प्रसिद्धे विशेषज्ञचिकित्सालये किं भिन्नम्?

2024-09-18

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

अधुना एव चीनस्य प्रथमसमन्वयिततैरण-ओलम्पिक-चैम्पियनशिपस्य इतिहासं निर्मितवान् राष्ट्रियसमन्वयिततैरणदलस्य सदस्यः झाङ्ग यायी शारीरिकपरीक्षायै चाङ्गशा-नम्बर-३-अस्पताले आगतः शारीरिकपरीक्षायाः अनन्तरं सुप्रसिद्धस्य विशेषज्ञचिकित्सालयस्य बहुविषयकविशेषज्ञाः झाङ्ग यायी इत्यस्मै व्यक्तिगतस्वास्थ्यसल्लाहं "व्यायामस्य नुस्खा" च प्रदातुं सामूहिकं "परामर्शं" कृतवन्तः अस्मिन् चिकित्सालये प्रसिद्धे विशेषज्ञपरामर्शक्षेत्रे किं भिन्नम् ? मिलित्वा पश्यामः ।
बृहत्नामभिः सह सम्मुखीभवनं, प्रान्तीय-नगरपालिकायाः ​​“बृहत्विशेषज्ञानाम्” प्रत्यक्षं प्रवेशः
सुप्रसिद्धविशेषज्ञपरामर्शक्षेत्रं न केवलं हृदयरोगस्य मस्तिष्कस्य च, अन्तःस्रावी चयापचयस्य, वृद्धारोगचिकित्सा, पारम्परिक चीनीचिकित्सा, अस्थिबाह्यसन्धिषु, न्यूरोसर्जरी, यकृतपित्तशल्यक्रिया, जठरान्त्रीय ट्यूमर, प्रसूतिविज्ञानं स्त्रीरोगविज्ञानं च क्षेत्रेषु कुशलं सुप्रसिद्धं च विशेषज्ञं एकत्र आनयति, इत्यादि, रोगिणां सन्तुष्टिं अधिकतमं कर्तुं चिकित्सा आवश्यकतानुसारं रोगिणां व्यक्तिगतनिदानं चिकित्सासेवाश्च प्रदातुं विशेषविशेषज्ञचिकित्सालयानि अपि सन्ति एंडोस्कोपी तथा हस्तक्षेपकारी फुफ्फुसविज्ञानं, प्रसिद्धाः हस्तक्षेपकारी फुफ्फुसविज्ञानविशेषज्ञाः, हुनानप्रान्तस्य जनाः च अस्पतालस्य श्वसनचिकित्साविभागस्य पूर्वनिदेशकः प्रोफेसरः लियू झीगुआङ्गः अस्मिन् दलस्य सदस्यः अभवत् यदा सः नाडीं साक्षात्कारं गृह्णाति तदा भवान् प्रत्यक्षतया नियुक्तिं कर्तुं अपि शक्नोति विशेषज्ञ श्वसन-अन्तर्दर्शन-हस्तक्षेप-परीक्षाः/उपचाराः, बहुसंख्यक-रोगिणां कृते नवीनतम-श्वसन-हस्तक्षेप-उपचार-अनुभवं आनयन्ति।
चिकित्सालयक्षेत्रे स्वतन्त्रं पूर्णप्रक्रियाचिकित्सामार्गदर्शनं चिकित्साचिकित्सां अधिकं सुरक्षितं, चिन्तारहितं, आरामदायकं च करोति
सुप्रसिद्धं विशेषज्ञचिकित्सालयं बहिःरोगीचिकित्सालये तृतीयतलस्य पश्चिमदिशि स्थितम् अस्ति, अत्र स्वतन्त्रः प्रतीक्षाक्षेत्रः ६ स्वतन्त्रचिकित्सालयाश्च सन्ति समग्ररूपेण विन्यासः उष्णः, आरामदायकः, शांतः, सुन्दरः च अस्ति पूर्णचिकित्सामार्गदर्शनार्थं एकस्थानसेवा प्रदाति, पञ्जीकरणस्य, भुगतानस्य च मार्गदर्शनाय समर्पितैः कर्मचारिभिः सह, निरीक्षणार्थं नियुक्तिः कर्तुं, निरीक्षणप्रतिवेदनानि मुद्रयितुं, चिकित्साप्रक्रियाप्रक्रियायाः अनुकूलनार्थं चिकित्सासमयस्य रक्षणार्थं च अनुवर्तननियुक्तिः कर्तुं च।
स्रोतानां सीमितसंख्या केवलं गुणवत्तापूर्णचिकित्सासेवायां अधिकं ध्यानं दातुं भवति
सुप्रसिद्धविशेषज्ञैः प्रदत्तानां बहिःरोगीचिकित्सासेवानां गुणवत्तां सुनिश्चित्य सुप्रसिद्धविशेषज्ञचिकित्सालयक्षेत्रे प्रत्येकस्य विशेषज्ञस्य संख्यास्रोतः प्रतिदिनं १५ यावत् सीमितः भवति यत् एकस्मिन् समये पर्याप्तनिदानं चिकित्सासमयं च सुनिश्चितं भवति, ऑनलाइननियुक्तिः पञ्जीकरणं चिकित्सासमयं अधिकं सटीकं करोति तथा च प्रभावीरूपेण चिकित्सायाः प्रतीक्षायाः समयं न्यूनीकरोति, रोगी अनुभवः उत्तमः भविष्यति।
परीक्षणकाले पञ्जीकरणशुल्कं विना बहिःरोगीसेवानां आनन्दं लब्धुं शक्नुवन्ति ।
11 सितम्बरतः 10 अक्टूबरपर्यन्तं सुप्रसिद्धविशेषज्ञचिकित्सालये परीक्षणसञ्चालनस्य कालखण्डे सुप्रसिद्धविशेषज्ञानाम् पञ्जीकरणशुल्कं माफं भविष्यति, सुप्रसिद्धविशेषज्ञचिकित्सालये वैद्यैः निर्धारिताः अन्यपरीक्षाः, उपचारवस्तूनि च बहिःरोगीयां समाविष्टानि भविष्यन्ति चिकित्साबीमानीत्यानुसारं योजनां कृत्वा, अन्यचिकित्सासेवासु च शुल्कं गृहीतं भविष्यति मानकाः सामान्यबहिःरोगीचिकित्सालयानाम् अनुरूपाः सन्ति।
प्रसिद्धस्य विशेषज्ञस्य चिकित्सालये नियुक्तिः कथं करणीयम्
नागरिकाः [चाङ्गशा तृतीय-अस्पताल-सेवा-सङ्ख्या] इत्यस्य माध्यमेन नियुक्तिं कृत्वा नियुक्ति-समयानुसारं चिकित्सायै चिकित्सालये आगन्तुं शक्नुवन्ति (कृपया अवकाशदिनेषु चिकित्सायै विशेषज्ञ-चिकित्सालये गच्छन्तु)। (संवाददाता ली हुई तथा चेन् फेन्)
प्रतिवेदन/प्रतिक्रिया