समाचारं

y talk 80|guangdong's cunba, एकस्य क्रीडायाः अपेक्षया अधिकं guangdong's cunba, एकस्य क्रीडायाः अपेक्षया अधिकं

2024-09-18

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

04:42
भवन्तः पूर्वं व्यावसायिकं एनबीए बास्केटबॉलक्रीडां दृष्टवन्तः स्यात्। भवन्तः अपि श्रुतवन्तः स्यात् यत् चीनस्य cunba इति ग्राम्यबास्केटबॉलक्रीडाः सुपर लोकप्रियाः सन्ति!
अस्मिन् सितम्बरमासे गुआङ्गडोङ्गप्रान्तस्य २१ नगरेभ्यः २३ ग्रामीणबास्केटबॉलदलानि २०२४ तमस्य वर्षस्य राष्ट्रियकुन्बीएप्रतियोगितायाः गुआङ्गडोङ्गप्रतियोगितायाः चैंपियनस्य कृते प्रतिस्पर्धां कर्तुं झोङ्गशाननगरस्य शाक्सीनगरे एकत्रिताः अभवन्
cunba किमर्थम् एतावत् लोकप्रियम् अस्ति ? सम्भवतः आयोजनम् अद्यापि पर्याप्तं उच्चस्तरीयं व्यावसायिकं च नास्ति, परन्तु अस्य कारणात् एव इदं अधिकं पृथिव्यां भवति, येन सर्वेषां प्रतिभाः प्रदर्शयितुं शक्यन्ते। एतत् ग्रामीणजीवनं, सार्वजनिकसुष्ठुता, पारम्परिकसंस्कृतिः, ग्रामीणपर्यटनं च एकस्मिन् संयोजयति, जनानां अनुनादं विषादं, तेषां उत्तमजीवनस्य आकांक्षां च तृप्तं करोति
अधुना, गत्वा गुआङ्गडोङ्गस्य cunba इत्यस्य वाइब् पश्यन्तु!
भवन्तः एनबीए-देशस्य व्यावसायिक-बास्केटबॉल-क्रीडाः अवश्यं दृष्टवन्तः सन्ति । चीनदेशस्य “ग्रामस्य बीए” अतीव लोकप्रियम् इति अपि भवान् श्रुतवान् स्यात्!
चीनदेशस्य प्रसिद्धतमः ग्रामीणबास्केटबॉलक्रीडा गुइझोउ प्रान्ते भवितुम् अर्हति, परन्तु रोचकं तत् अस्ति यत् गतवर्षे गुइझोउनगरे आयोजिते राष्ट्रियग्रामबीए-अन्तिम-क्रीडायां परस्परं विरुद्धं क्रीडितौ दलौ द्वौ अपि गुआङ्गडोङ्ग-नगरस्य, दलाङ्ग-नगरस्य, डोङ्गगुआन-नगरस्य, शाक्सी-नगरस्य, झोङ्गशान्-नगरस्य च आस्ताम् .
अस्मिन् सितम्बरमासे गुआङ्गडोङ्गप्रान्तस्य २१ प्रान्तस्तरीयनगरेभ्यः २३ ग्रामीणबास्केटबॉलदलानि २०२४ तमे वर्षे राष्ट्रियग्रामबीए गुआङ्गडोङ्गप्रान्तीयप्रतियोगितायाः चॅम्पियनशिपसम्मानार्थं प्रतिस्पर्धां कर्तुं झोङ्गशाननगरस्य शाक्सीनगरे एकत्रिताः अभवन्
चीनस्य “ग्रामस्य बीए” किमर्थम् एतावत् लोकप्रियम् अस्ति ? भवतु नाम स्पर्धा पर्याप्तं उच्चस्तरीयं व्यावसायिकं च नास्ति, परन्तु अधिकं पृथिव्यां भवति, भवान् च अहं च अस्माकं प्रतिभां प्रदर्शयितुं शक्नुमः। एतत् ग्रामीणजीवनं, राष्ट्रियसुष्ठुता, पारम्परिकसंस्कृतिः, ग्रामीणपर्यटनं च एकीकृत्य जनानां अनुनादं विषादं, उत्तमजीवनस्य आकांक्षा च सन्तोषयति
अटतु! दृश्यं द्रष्टुं विडियो अनुसरणं कुर्वन्तु!
समन्वयक |योजना |प्रतिलिपिकार |फिल्मांकन एवं उपस्थिति |सम्पादन |
प्रतिवेदन/प्रतिक्रिया